________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1562-6
न दसणं कह वि जीवेहिं ॥५५४॥ तिहुयणसरपरिसरकुमुयगम्भविभमफुरंतजसपसरं । वासवपयं पि पावेंति पाणिणो 5 न उण सम्मत्तं ॥५५५॥ धण्णा लहंति एयं धण्णा पालंति निरइयारमिणं । उवसग्गसंकडे विहु धण्णा पारं नयंति इम
॥५५६॥ ता निजियकप्पडुमचिंतारयणं सुदंसणं लहिउं । तुमए सया वि इहयं निचलचित्तेण होयवं ॥५५७॥ इच्छामि समप्राणुसद्धिं ति भणिय नमिउं च सुगुरुकमकमलं । पत्तो निवो सठाणं गुरू वि अण्णत्थ विहरित्था ॥५५८॥ राया पढेइ णाणं
करेइ नाणीणुवग्गहं सययं । सत्तसु खित्तेसु धणं वियरइ उद्धरइ दीणजणं ॥५५९॥ घोसावेइ अमारिं नियदेसे धरइ समु
चियं सीलं । सत्तीइ तवेइ तवं भावइ सुहभावणा सुमणो॥५६०॥ अण्णदिणे नरसुंदररण्णो उज्जाणपालगनरेहिं । आगंतुं प्राविण्णत्तं ससिप्पहाऽऽयरियआगमणं ॥५६॥ तो तेसि पीइदाणं दाऊणं भत्तिपुलइओ राया। बहुपरिवारपरिवुडो पत्तो
गुरुचरणणमणत्थं ॥५६२॥ भत्तीइ णमिय उचियट्ठाणासीणे निवम्मि कहइ गुरू । मंथिज्जमाणजलनिहिउद्दामसरेण धम्मकहं ॥५६॥ इय जरजम्मणसलिलं बहुमच्छरमच्छकच्छभाऽऽइण्णं । उल्लसिरकोववडवाहुयवहजालोलिदुप्पिच्छं ॥५६॥ माणगिरिदुग्गमतरं मायावल्लीवियाणअतिगुविलं । अक्खोहलोहपायालपरिगयं मोहआवत्तं ॥५६५॥ अण्णाणपवणपिल्लियसंजोगविओगरंगिरतरंग । जइ भवजलनिहिमेयं तरिउं इच्छेह भवियजणा! ॥५६६॥ ता सईसणदढगाढवंधणं सुद्धभावगुरुफलहं । उद्धरसंवरसंरुद्धसयलछिदं अइअणग्धं ॥५६७॥ वेरग्गमग्गलग्गं दुत्तवतवपवणजणियगुरुवेगं । सण्णाण-11
कण्णधारं सरेह चारित्तवरपोयं ॥५६८॥ इय मुणिय निवो निरवजचरणगहणुज्जओ भणइ सूरि । काऊण रज्जसुत्थं पहु! है तुह पासे गहेमि वयं ॥५६९॥ मा पडिबंधं खणमवि काही नरणाह ! इय मुणिंदेण । वुत्तम्मि नरणाहो पमुइयहियओ गओ
AAAAAAAAAAAAA
For Private and Personal Use Only