________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सदसणा- राणि । प्राच्यां घोटकगंधूपुरपर्यन्तानि निखिलानि ॥८॥ विदितञ्च दक्षिणेनाऽपि, हस्तिमुण्डकपुरेण कृतसीमम् । सुदरिसणाचरियम्मि एतन्मया प्रदत्तं पालयितव्यञ्च युष्माभिः ॥८१॥ दातुर्यत्पुण्यं स्यात्पालयितुरसंशयं तदेव स्यात् । यो भवति यदा राजा सीलवईलभते स फलं तदा वीरः॥२॥
कासग्गगमण॥११५॥ Vा अन्यच्च-तत्पालयितुः पुण्यं यथा तथाऽधोगतिस्तु लोपयितुः। इति तत्पालयितव्यं, भूपालैायनिष्णातैः ॥८॥
णाम तेरकिञ्च-गता गच्छन्ति यास्यन्ति, धरायां ये धराधिपाः।न केनाऽपि समं राज्ञा, गच्छत्येषा वसुन्धरा ॥८॥ [अनु- समुद्देसो। दाटुभ्वृत्तम् ] सकलधराधीशत्वं, चपलं चपलाश्च सम्पदो नृणाम् । चपलं च जीवितं निश्चलाऽत्र कीर्तिः परं चैका ॥८५॥
अपि च-दानं वित्तादृतं वाचः, कीर्तिधौं तथाऽऽयुषः। परोपकरणं कायादसारात्सारमुद्धरेत् ॥८६॥ [ अनुष्टुभवृत्तम् ] इत्येवं भक्तिकृते, तीर्थे श्रीशकुनिकाविहारवरे । शासनमिदं प्रसिद्धं सुदर्शना लेखयामास ॥८७॥ जिनधर्ममहाराजो भुङ्क्ते यावन्महीमिमाम् । संसारोदन्वतस्तीर्थ तावन्नन्द्यादिदं भुवि ॥८॥ इय सुदरिसणकहाए धम्मविहिवियारसासणनिहाए । सिरिसवलियाविहारस्स वण्णणो बारसुद्देसो ॥८९॥ [ इइ दुवालसमुद्देसो]
अह तेरसमुद्देसो। इय पडिपुण्णं काउं पइदियहं जिणहरम्मि गंतूणं । पूएइ तं जिणिदं भत्तिब्भरसायरं विहिणा ॥१॥नवनवसंवेगपरा तिकालण्हवणच्चणं च कुवंती। निच्चं दाणं दिती गमेइ कालं समाहीए ॥२॥ अह सा सीलवईए भणिया जिणहरमिमं जए रम्मं । इत्तो
M ॥११५॥ वि य भणिओ जिणवरेहि तवसंजमो अहिओ॥॥ किंच खणभंगुरस्स उ असारदेहस्स इत्तियं सारं । जं किजइ तवचरणं निबं|
ASGAS GAS GAS SAUSANG
CLASCHACKRECER-
CA
For Private and Personal Use Only