SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदंसणा- IMपिया वि पुण पुत्तो । पुत्तो मरेवि जणओ उप्पजइ कम्मदोसेण ॥५२॥ बंधू वि रिऊ सत्तू वि बंधवो नियसुओ विद्रा सिरिचंदचरियम्मि भत्तारो। भत्तारो वि हु पुत्तो मरिऊण हवेइ कम्मवसा ॥५३॥ लेहदेवीप| अवि य-अइगरुयकिलेसावजिओ वि अत्थो सया विरोहकरो। पयमेगं पि असारो न वच्चए सह मरंतेहिं ॥५४॥15 डिबोहअ॥२७॥ सुयणा वि मरणकाले सकजनिरया परम्मुहा ठंति । पुत्ता वि अत्थलुद्धा कुद्धा गेहं विलुपंति ॥५५॥ ससिणेहा वि सभजा नामो सत्तहोहिति अमंगलं च मण्णंती । न छिवइ मयपइदेहं गवेसए अत्थठाणाई ॥५६॥ ता मा करेह खेयं असारदेहेण सारम-19 | मुद्देसो। प्पहियं । जं किज्जइ तं लाहो भाडयकयसगडतुल्लेणं ॥५७।। अथिरेण थिरो समलेण निम्मलो परवसेण साहीणो। देहेण जइ8 विढप्पइ धम्मो ता किं न पजत्तं ?! ॥५८॥ ते धण्णा जे निज्जियसुरवहुरूवाहि तरलनयणाहिं । मोहिजंति न मणवल्लहाहि रइकुसलदइयाहिं ॥५९॥ ते धण्णा पंचिंदियतुरंगमे जे तिगुत्तिवग्गाए । संतोसमहानंदणवणम्मि खंचेवि धारेंति ॥६॥ ते धण्णा जे कामगइंदवियडकुंभत्थलं दलेऊण । बंभवयनियमसहिया कुवंति तवं महासत्ता ॥६॥ ते धण्णा जे चउबिहक-18 सायजलणं खमाइसलिलेणं । विज्झविऊणासेसं कुणंति कम्मक्खयं खिप्पं ॥२॥ ते धण्णा रागहोसमोहदिढपासबंधणं है निविडं । संसारकारणं तोडिऊण वच्चंति परमपयं ॥६३॥ ता नूणमिणं मुणिङ मए वि जरमरणवाहिभीयाए । धम्मो सिव-2 सुहकारणमणुसरियबो पयत्तेणं ॥६४॥ जइ मह उवरि सिणेहो अम्मो! ता जिणहराइं कारिज । दाणं च देज विविहं| जीवेसुं दयालुया होज ॥६५॥ मुत्तुं जिणिंदधम्मं न य सुयणो को वि कस्स संसारे । अत्थवसा सैयणजणो ससिणेहो होइ ॥२७॥ | उपाय॑ते। २ पावबन्धर्ण इत्यपि। ३ सयलजणो इत्यपि । RSCORRESSACRECRU SSAGARRIERGARALA AGRICALC For Private and Personal Use Only
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy