________________
Shri Mahavir Jain Aradhana Kendra
सुदंसणाचरियम्मि
॥ ११० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खित्ते सुपसिद्धं अस्थि पउमिणीखंडं । तत्थ जिणधम्मसिट्टी निवसइ जिणधम्ममयकुसलो ||३२|| तत्थ य नयरपहाणो सागरदत्तो य पउरजणनाहो । दक्खो दक्खिण्णनिही दयालुओ अस्थि वरसिट्ठी ॥ ३३ ॥ सो मित्तं जिणधम्मस्स तस्स संसग्गओ इमो जाओ । जिणधम्माभिमुहमई विसेसओ दाणविणयरुई ||३४|| तेण य कयाइ पुधिं तम्मि पुरे कारियं सिवाययणं । तप्पूयाइ निउत्ता सइवा बहुदधविणिओगा ||३५|| अह अण्णया कयाई जिणधम्मजुओ गओ मुणिसमीवे । तं वंदिउं निसण्णो वयणमिणं सुणइ गुरुवयणा ||३६|| भवियाण अग्गओ दाणधम्मपगए कहिज्जमाणम्मि। जो कारिज जिणहरं इच्चाईवयणसंबंधं ॥ ३७॥ तं वयणं सुमरंतो पुणरुत्तं नियमणम्मि विहसंतो । सिट्टी सागरदत्तो जिणधम्मं सुबह मण्णंतो ॥ ३८ ॥ जिणधम्ममित्तवयणेण जिणहरं कारवेइ सो रम्मं । बिंबं च जिणस्स वरं तत्थ पइट्ठाविधं तेण ॥ ३९ ॥ अह अण्णया कयाई तत्थ कयत्थियसमत्तदुत्थजणो । सिसिरसमओ पयट्टो पष्फुल्लियकुंदकुसुमभरो ॥४०॥ उभयभुयपाडेयाई सिसिरसमीरणसमीरियंगाई । वायंति दंतवीणं दरिद्दडिंभाइ जत्थ चिरं ॥ ४१ ॥ सीयभरेण हयाई जत्थ मिलायंति कमलिणिवगाई । सुयणमणाइ व मम्माणुवेहिणा महुरवयणेण ||४२ || हेमंता अकंता तुसारसंभारसंगमेण जहिं । घट्टीहुंति जलोहा नीया इव विहवनिवहेण ॥४३॥ इय एरिसम्मि सिसिरे सइवेहिं सिवगिहे समाहूओ । सागरदत्तो सिट्ठी अहऽण्णया लिंगपूरणए || ४४ ॥ तत्थ घयगंधवसओ घएलियाओ बहुभमंतीओ। सइवचरणेहि निहयाउ पिच्छिउं भणइ इय सिट्ठी ॥४५॥ किं तुज्झं जुत्तमिणं मुणीण मज्झे गणिजमाणाणं । तो ते रुट्ठा भणिडं दडुड्डा निडुरं लग्गा ॥ ४६ ॥ तं सिट्टि ! सुनिट्ठिय !
१ पाठअ०] प्रावृत-आच्छादित ।
२ हेमन्ताः हेमंत ऋतु उत्पन्न ।
For Private and Personal Use Only
अस्सावबोहतित्थप्प
रूवगो नाम इगदसमु
देखो ।
॥ ११० ॥