________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा-16 हरिऊण । पुत्तत्थिएण नीओ सुरम्मनयरीइ वेयड्डे ॥५१॥ तेणाऽमियतेएण रण्णा रयणावलीइ देवीए । दिण्णो पुत्तत्तेणं दा विजयकचरियम्मि पडिवण्णो तीइ हिट्ठाए ॥५२॥ संवडिओ सुहेणं समए य समप्पिओ गुरुस्स इमो । पिउणा तेण विविहिओ समत्तसुत्तत्थग- मारसरूव
18 हियत्थो ॥५३॥ सुकलाकलावकलियं कीलंतं नियइ जह जह कुमारं । रयणावलीइ तह तह मणम्मि मयणो वियंभेइ ॥५४॥ कापरूवग॥३१॥
दहूं विजयकुमारं उदग्गसोहग्गसंगयमुदारं । लायण्णामयपुण्णं पडिवण्णसुपुण्णतारुण्णं ॥५५॥ अकुलीणयाइ सीलस्स अनि- नामो अट्ठ कम्मलयाइ चरणरयणस्स । अपउणयाए नियपइविणयस्स सिणेहसारस्स ॥५६॥ दुग्गइपहगमिरीए सुगइपुरीपंथगमणपंगूए । मुद्देसो। ६ अविवेयभूमियाए अच्चासत्तीए कामस्स ॥५७॥ रयणावलीइ देवीइ रहसि सहसा सरागहिययाए । लज्जमज्जायवजियाइ
भणियं इमं कुमारस्स ॥५८॥ भो सुवियक्खण! सुपुरिस! न जंपिउं जइवि किं पि जाणामि । सम्भावसारहिययाइ तहवि मे सुणसु हियवयणं ॥५९॥
तहाहि-अप्पहियमायरंता जणाववायाओ नेव बीहंति । गिण्हति असाराओ सारं च वियक्खणा पुरिसा॥६०॥अब्भत्थिया य सूरा दक्खिण्णमहोयही महाभागा । परकज्जकरणनिरया सहावओ होंति सप्पुरिसा ॥६॥ ता इत्थ सुरम्माए नयरीए
भुवणतिलयभूयाए । दुल्लहरायसिरीसुहसंपत्तिकरं सुणसु वयणं ॥६२॥ मणुयत्तणस्स सारं जं देहं रोगवज्जियं रम्मं । वित्तस्स) टू पुणो सारं भोगुवभोगो तहा दाणं ॥६३॥ नवजोवणस्स सारं पियसंगो ता सुणेहि परमत्थं। न हु होसि महं पुत्तो पुरिसुत्तम! सुहय ! निभंतं॥६॥ किं तु कुणालपुरीए कमलसिरीए य अग्गमहिसीए। आहवमल्लस्स सुओ इहाऽऽणिओ मह पिएण तुमं
१ अकुसलयाए इत्यपि ।
For Private and Personal Use Only