________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
अवि य-किविणाणं दाणफलं पइगेहं दुत्थिया किल कहति । अम्हाण अदाणफलं एवं ता देह सय दाणं ॥२२॥ एगे आजम्मं देवगुरुजणे पूययंति कयउण्णा । अण्णे सेवावित्तीपरायणा जिउ जिउ भणति ॥२३॥ __ अण्णं च-जं साणसमो भिच्चो भणिओ तं दूमिओ मणे साणो । अवसो भोयणसयणे साणो न परवसो भिच्चो ॥२४॥ एगे दझंताऽगुरुधूवाउलिए वसंति चित्तहरे । अण्णे उण परदारे कोउयधूमंधिया णिचं ॥२५॥ कुंकुमकयंगराया एगे कालं गर्मति लीलाए । अण्णे असुइविलित्ता मलमलिणतणू अपाउरणा ॥२६॥ एगे सयंति सयवत्तकुसुमपरिमलियपट्टतूलीसु । अण्णे पलालसगलावणद्धकेसा कुसत्थरए ॥२७॥ एगे घणपावरणा पासायंतो सयंति सिसिरभरे । अण्णे हत्थावरणा वीणं वायंति दंतेहिं ॥२८॥ एगे जलद्दचंदणसित्ता विलसंति सिसिरकूपेसु । अण्णे भमंति 'गिंभे गुरुभारभरेण भजंता ॥२९॥ एगे पाउसलच्छि पिच्छंति पियाजुया गवक्खगया । अण्णे विलीणचिक्खल्ललित्तचरणा चरंति चिरं ॥३०॥ एगे रमंति| वरजुवइचाडुसंजणियविविहमणभावा । अण्णे कुघरिणिदुब्बयणदूमिया अट्टज्झाणपरा ॥३१॥ एगे गयतुरयगया वीइज्जता वयंति चमरेहिं । विविहाऽऽउहहत्थगया अण्णे धावंति तप्पासे ॥३२॥ एगे सुहासणत्था भमंति सिच्छाइ धरियसियछत्ता ।। अण्णे वहंति तेच्चिय भारकंता णमियगत्ता ॥३३॥ कप्पूरकुंकुमागुरुपमुहं कयविक्कयं कुणंतेगे । अण्णे धूलीधोया वच्चोगिहसोहगा अहवा ॥३४॥ एगे मणिरयणाई सुहं पणायंति हत्थसंणाहिं । अण्णे कुणंति कहूँ कट्ठसिलालोहकुट्टाई ॥३५॥ सच्चपरा णिरवज चीवरमुत्ताइ ववहरंतेगे । अण्णे खरकम्मरया कालं पूरंति कूरतरा ॥३६॥ एगे वसणाइ णियंसयंति णिच्चं
1 कोउया. करीपानि। २ प्रीष्मे। ३ विलीण जुगुपित। ४ वर्चागृहशोधकाः ।
For Private and Personal Use Only