________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चारित्तं । तं अत्तणाणमइयं तं णाणं दसणं चरणं ॥५८५।। सामण्णेणेगविहं चरणं सावज्जजोगविरइमयं । जावज्जीवं तिविहा विसेसओ तं तु पंचविहं ॥५८६॥ सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । तइयं च होइ चरणं परिहारविसुद्धिनामं तु ॥५८७॥ तह सुहमसंपरायं चउत्थयं पंचमं तु अहक्खायं । सामाइयं तत्थ दुहा इत्तरियं आवकहियं च ॥५८८॥ पुरिमंतिमजिणसाहूण होइ सामाइयं तु इत्तरिअं। तं सत्तदिणजहण्णं उक्कोसेणं तु छम्मासा ॥५८९॥ मज्झिमयाण मुणीणं विदेहगाणं च आवकहियं तु । अंतमुहुत्तजहण्णं देसूणापुवकोडियरं ॥५९०॥ बीयचरित्तं दुविहं अइयारजुयं च तह निरइयारं । सेहस्स निरइयारं मूलावण्णस्स सइयारं ॥५९१॥ सेहस्स पुणो सुपरिक्खियस्स कालेण आवकहियं च । पढिए |य कहियअहिगयपरिहरउट्ठावणा तत्तो ॥५९२॥ सइयाराण वि एवं निरईयाराण तह य केसि पि । जह पासउसहसाहूणं वीरजिणतित्थमिलियाणां ॥५९३॥ तइयं चरणं तं दुह निविसमाणं निविट्ठकायं च । निविसमाणं नवए गणम्मि चउरो है निसेवंता ॥५९४॥ चउअणुचरगा एगो कप्पट्टिओ तेसि वायणायरिओ। परिहारसेवगतवो गिम्हे सिसिरे य वासासु ॥५९५॥ जहण्णो चउत्थमाई छट्ठाई मज्झिमो मुणेयवो । अट्ठममाई जिट्ठो तिविहो तिविहे वि कालम्मि ॥५९६॥ पारणए आयाम पंचसु गहदोसऽभिग्गहो भिक्खे । कप्पट्ठिया वि पइदिणं करंति एमेव आयामं ॥५९७॥ इय अट्ठारसमासो एसो कप्पो पुणो वितं कप्पं । जिणकप्पं च पवजंति अहव गच्छंति नियगच्छे ॥५९८॥ पडिवजमाणगा पुण जिणस्स पासम्मि तं पवति । तित्थयरसमीवाऽऽसेवगस्स पासेव नण्णस्स ॥५९९॥ इत्तो चउत्थचरणं तं पि दुहा विसुज्झमाणयं पढमं । तं सेणिदुगाssरोहे किलिस्समाणं पवडओ उ ॥६००॥ सेसकसायउवसमे खए व दसमे गुणम्मि लोभस्स । सुहुमस्सेवोदयओ अंतमुहुत्तं
RASAASAASAASAASASARA
सुदंस०१७ 18
For Private and Personal Use Only