________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदंसणा-
II तं च करिसं?-फालिहसिलानिबद्धं धरणियलं तस्स गाउयपमाणं । किजइ रायसुयाए अइथिरं सम्मत्तपेढं व ॥२२॥ | सवलियाचरियम्मिचउपासनिवेसियपिहुलदीहफलिहमयतुंगपागारं । कणयमयमयरतोरणनिवेसियं उत्तराभिमुहं ॥२३॥ हेममयपट्टनिम्मियणा
विहारवदूणामणिरयणजडियसुकवाडं । संजमियलोहमयदिढभुयग्गलं जंतकयविसमं ॥२४॥ चउपासबद्धपीढं कंचणमणिरयणरइय-18ण्णणो ना॥११३॥
सोवाणं । मणिरयणजडियकंचणथंभसहस्सूसियं रम्मं ॥२५|| अण्णोण्णविणिजियरूवसोहपुत्तलियरेहिरकरोडं । वरथंभनिवे- म दुवालसियसालभंजिपंतीइ रमणीयं ॥२६॥ ससिसूरकतमणिरयणखचियसिहरग्गलग्गनहमग्गं । दिप्पंतरयणकरनियरपरिभविजंत- समुद्देसो। रविकिरणं ॥२७॥ सिहरग्गनिवेसियरयणजडियकणयमयकलसकयसोहं । वररूवनिवेसियकणयसिहरसिंहंकनामंकं ॥२८॥ विलंतधवलधयवडमिसेण नीसेसमणहरनिसेहं । कुणमाणं पिव परिभवियसुरविमाणं व जिणभवणं ॥२९॥ मरगयमय-18 वीसधणुप्पमाणसुबयजिणस्स वरबिंबं । इंदपयम्मि गजंसे निवेसियं दारनिट्ठाए ॥३०॥ | तं च केरिसं?— कमलदलदीहनयणं विसालभालत्थलं वरकवोलं। विंबुढं तुंगनासं सोममुहं छणससिसमाणं ॥३१॥ सवंगतिसंचयनिज्जियससिसूरकिरणपन्भारं। संपलियंकनिसण्णं नासियजयजीवसंतावं ॥३२॥ चउपासेसु विसालं चउवीसजिणालयं करावेइ । गयणग्गलग्गवरधवलधयवडाडोवरमणीयं ॥३३॥ उचियप्पमाणनियनियवण्णजुयाओ जिणाण पडिमाओ । काराविऊण विहिणा निवेसिआओ सठाणेसु ॥३४॥ तत्थ पइट्ठासमए मेलित्तु चरविहं समणसंघं । घोसाविऊण 8 | अभयं दसदिवसे सबदेसम्मि ॥३५॥ बहुभक्खभोयखजगविचित्तबलिपुप्फउत्तमफलाई । अक्खयजवारयाई जं किं पि]
॥११३॥ १ शारदपूर्णिमाशशिसमानम् ।
COMMUSALESESEX
CRICCRIBENGACASSES
For Private and Personal Use Only