Page #1
--------------------------------------------------------------------------
________________ s atteeknn lii
Page #2
--------------------------------------------------------------------------
________________ श्री चंद्रोदय ग्रंथमाला पुष्प 2 कलिकालसर्वज्ञ हेमचंद्राचार्य विरचित छन्दोऽनुशासनम् [ स्वोपज्ञवृत्ति सहित], कसिम सपएण्ण श्री हेमचंद्राचार्यजी संपादक मुनिश्री . अनंतचंद्रविजयजी प्रकाशक :श्री चंद्रोदय चेरीटेबल एन्ड रीलीजीयस ट्रस्ट अमदाबाद
Page #3
--------------------------------------------------------------------------
________________ आशीर्वाददाता:जैन शासनशणगार परमपूज्य आचार्यदेवश्री विजयचंद्रोदयसूरीश्वरजी म. सा. प्रेरणादाता :- . सू रिमंत्र समाराधक परम पूज्य आचार्यदेवश्री विजयजयचंद्रसूरीश्वरजी म. सा. प्रकाशक :श्री चंद्रोदय चेरीटेबल एन्ड रीलीजीयस ट्रस्ट C/o श्री अनिलभाई एस. गांधी 1, महाकांत शोपींग सेन्टर, वी. एस. होस्पिटल के सामने, एलीसबीज, अमदावाद-6 द्रव्य सहायक :शेठश्री जमनाभाई भगुभाई रीलीजीयस ट्रस्ट कालुपुर, अमदावाद-380002 वि. सं. 2045 * आवृत्ति : प्रथम वीर संवत : 2515 i. स. 1988 मूल्य : रु. 4000 , प्राप्तिस्थान : पार्श्व प्रकाशन : निशापोल झवेरीवाड, अमदाबाद-380001 मुद्रक : कांतिलाल DI. शाह "भरत प्रिन्टरी" न्यु मार्केट, पांजरापोल रीलीफरोड अमदावाद-1 Phone : 387964
Page #4
--------------------------------------------------------------------------
________________ vi. IETET T takeo cho to strInI jALI che ke je na che श्री सरस्वतीदेवी अने हेमचंद्राचार्य * नटवर स्मृति prinTa
Page #5
--------------------------------------------------------------------------
________________ स्व. शेठ जमनाभाई भगुभाई
Page #6
--------------------------------------------------------------------------
________________ स्व. शेठाणी माणेकबेन जमनाभाई
Page #7
--------------------------------------------------------------------------
________________ कलिकालसर्वज्ञ हेमचंद्राचार्य विरचित "छन्दोडनुशासनम्" स्व. शेठश्री जमनाभाई भगुभाई तथा स्व. शेठाणी माणेकबेन जमनाभाई बंनेने धर्मज्ञान इत्यादि पुस्तकोना उद्धार तथा ज्ञान प्रचार तरफ खास अनुराग हतो. जैन घर्म, तत्वज्ञान तथा जैन तीर्थ क्षेत्रो संबंधी ग्रंथो कथाओ, संग्रहो, इत्यादि लखाववा तेवा तेमना उद्देशोने अनुसरीने "शेठ जमनाभाई भगुभाई रिलिजीयस ट्रस्ट तरफथी प्रस्तुत पुस्तक प्रकाशनमां सहाय करतां ट्रस्ट मंडळ आनंद अनुभवे छे. ली. " शेठ जमनाभाई भगुभाई रिलिजीयस ट्रस्ट वती योगेशभाई गांधी राजीव वस्तुपाळ पीनाकीन कल्याणभाई श्रेयांग सुतरीया
Page #8
--------------------------------------------------------------------------
________________ सादर समर्पण कलिकालसर्वज्ञ सर्वविद्याविशारद आचार्य हेमचंद्रसूरीश्वरजीने "क्लुप्तं व्याकरणं नवं विरचितं छंदो नवं-द्वथाश्रयालंकारौ प्रथितौ नवौ प्रकटितं श्री योगशास्त्रं नवम् । तर्कः संजनितो नवो जिनवरादीनां चरित्रं नवं, बद्धं येन न केन केन विधिना मोहः कृतो दूरतः ॥ " -सोमप्रभाचार्य 'शतार्थकाव्यम्'
Page #9
--------------------------------------------------------------------------
________________ a.nu....क्र... म... णिका 1. आशीर्वचन 2. पुरोवचनम 3. जीवन परिमल सुवास 4. संपादकीय प. प्रस्तावना 6. मूळग्रंथ अने टीका 7. परिशिष्ट-1 8. परिशिष्ट-2 9. परिशिष्ट-3 1 थी 163 177 187
Page #10
--------------------------------------------------------------------------
________________ आशीर्वचन गुजरातनी धरती पर ईस्वीसननी 12मी सदी एक महत्वने समय मनाय che. be तेजस्वी राजा सिद्धराज जयसिंह अने कुमारपालना राजकाळ दरम्यान गुजरात पश्चिम भारतना राजकीय क्षेत्रे उजजवळ-प्रतापी स्थान बनी गयुं हतुं. ते सुभग समये सुवर्णमां सुगंध समान एक देदीप्यमान ज्ञानसूर्यने प्रादुर्भाव गुजरातमां थये. आ संस्कारस्वामी सिद्धपुरुषमां अपूवमेधाशक्ति, ज्ञान अने संस्कारवारसाने सुभग समन्वय थयेल हतुं. तेने परिणामे साहित्यजगतमां कलिकासर्वज्ञ आचार्य हेमचंद्रसूरि साहित्य अने दर्शन क्षेत्रे उल्लेखनीय रह्या छे. आ विशिष्ट प्रतिभासंपन्न महामानवे काव्य, अलंकार, छंदशास, न्यायशारा तेम ज केशसाहित्यमां अनुपम रचना करी हती. तेमने "त्रिषष्टिशलाका पुरुष" जैन धार्मिक साहित्यमां 64 प्रभावक महापुरुषोनां जीवनचरित्रनां ग्रंथ तरीके प्रसिद्ध अने आदरने पात्र बन्यो छे. तेमनां तेत्रे अत्यंत भाववाही, रसप्रद अने साहित्यिक मूल्य धरावनारा छे. तेमनी मौलिक रचनाओ अलौकिक सर्जनशक्ति अने प्रतिभानुं दर्शन करावे छे. ज्यारे तेमना अनुशासन ग्रंथमां निष्पक्ष, प्रामाणिक अने उदार मनवृत्तिनी अनुभूति थाय छे. आचार्य हेमचंद्राचार्यनुं केटलुंक साहित्य आजे पण अनुपलब्ध छे. तेने कारणे तेमनी रचना अंतर्गत श्लोकसंख्यानुं माप उपलब्ध थई शके तेम नथी, तेम छतां लाखोनी संख्याने अंदाज मुकाय छे. तेमनी रचनाओमां गंभीर अध्ययन, तलस्पर्शी ज्ञानचर्चा अने स्वतंत्र व्यक्तित्वने शोभतां लक्षणे सहज रीते पामी शकाय छे. आ वर्ष कलिकालसर्वज्ञ आचार्य विजय हेमचंद्रसूरिजी म.नी नवमी जन्मशताब्दीना वर्ष तरीके उजवाई रह्युं che. jaina ane
Page #11
--------------------------------------------------------------------------
________________ जैनेतर समाज आ वर्षे परम पूज्य कलिकालसर्वज्ञ आचार्य श्री हेमचंद्राचार्यना जीवन अने कवनना अनेकविध कार्यक्रमनुं आयोजन करी रह्या छे. स्मरणिका, हेमचंद्राचार्यनी रचनाओनी हस्तप्रतनुं प्रदर्शन तेम ज तेमना ग्रंथेनुं पुनः प्रकाशन विविध संस्थाओ अने व्यक्तिओ करी रही छे. हेमचंद्राचार्यने मानांजलि आपता होय तेवा स्मृतिग्रंथे पण प्रकाशित करवानुं आयोजन करवामां आव्युं छे. जैन श्रमण समाज पण आचार्य भगवंत कलिकालसर्वज्ञ हेमचंद्राचार्यना ज्ञानसागरना अनेक अमूल्य विचाररत्नने लाभ विविध संघने आपी रह्या छे. आजनो युग वैज्ञानिक अने टेकनिकल सिद्धिने जमाने छे. अवकाशनां रहस्याना उकेलने माटे अढळक खर्च करीने कांईक मेळववानी मथामण मानव करी रह्यो छे. मानवजातने संपूर्ण विनाश करी शके तेवां असंख्य जीवलेणु शस्त्रनुं उत्पादन थई रह्युं छे. पोताना शरीरनी सुखाकारी माटे प्रगशाळाओमां अनेक अबोला अने मूंगा निर्दोष प्राणीओ पर प्रयोग करीने तेओनी निरर्थक हत्या करवामां आवी रही छे. भगप्रधान विभवी अने विलासी साधनेनुं उत्पादन मानवजीवनना सत्त्वने प्रत्येक क्षणे विनाशनी गर्तामां धकेली रह्युं छे. मानवजीवनमांथी शांति अने संयम क्रमशः ओछां थतां जाय छे तेवी विकट परिस्थितिमां हेमचंद्राचार्यने नवमी जन्मशताब्दी वर्षे केईक एवा संजोगोनुं निर्माण करीए के जेनाथी जगतने परम शांतिनी अनुभूति थाय. , आ देशमां एक समय ए हतुं के संस्कारस्वामीए अने विद्यानुरागीए पोताना जीवनकाळने एक साधनामय जीवन बनावीने श्रेयस्कर प्रवृत्तिओ करता हता तेमनी ऐहिक अपेक्षाओ अने लघुतम जवाबदारीमांथी समाजने संपन्नवर्ग तेमने मुक्त करीने नैइतिक ऋणमुक्त बनते हते. एटले के भारतीय समाजमां संतने
Page #12
--------------------------------------------------------------------------
________________ जगम विश्वविद्यालय तरीके ओळखवामां आवे छे. जेमां एक प्रीत ज्ञानशिखा अनेक नाना घरदीवडा प्रगटावे तेम आ प्रकारना उत्तम मेधावी संते मानवसमाजमां पिताना शुद्ध पवित्र आचरण, अखंड ज्ञानसाधना अने सरळ व्यवहारथी समाजमां प्रकाश फेलावी रह्या छे. तेमनी जीवनचर्या अने तेमनी साहित्यिक रचनाओथी भारतीय संस्कृतिनां मधुर फळे समाजने उपलब्ध थाय छे. जैन धर्मना परम तिर्धर आचार्य हेमचंद्रसूरिनी एक महत्त्वनी रचनानुं पुनर्मुद्रण अने प्रकाशन आजे थई रह्युं छे ते आनंदने प्रसंग छे. छंदनुशासनने अभ्यास परिश्रम मांगी ले ते छे. अने आ गहन विषयना अभ्यासीओ पण संख्याबळे ओछा होई शके, तेम छतां जिज्ञासु माटे साहित्य उपलब्ध करवुं ए समाजनी पवित्र फरज छे. आ प्रकारना रसप्रद अने कठिन ग्रंथने अभ्यास जीवनने मधुरताथी भरी दे छे. मानवजीवनमां परम शांतिनी अनुपम अनुभूति ए कई प्रगशाळाने प्राग नथी. परंतु उत्तम ग्रंथना परिशीलनने गहन आस्वाद आनंद आपते होय छे. साहित्यरसिक व्यक्तिए "छंदनुशासनमां अभिव्यक्ति थयेली आचार्य हेमचंद्रसूरिनी अभूतपूर्व मेधा अने सरस अलंकृत उदाहरणेने आस्वाद माणशे. ए ज प्रसन्नता. प्रस्तुत ग्रंथ, आचार्य हेमचंद्रसूरि कृत "छनुशासन" तथा तेमनी पोतानी टीका सहित प्रकाशित थई रह्यो छे तथा तेनी समालोचनानी चर्चा पण जिज्ञासुओने माटे पूरक बनी शके तेवुं आयोजन करवामां आव्युं छे. आ प्रयासने सफळता मळे तथा आ प्रकारे समाजनी अनेकविध उन्नतिकारक प्रवृत्तिओ विकास पामे तेवी शुभाशिषता. 1-1-89 विजयचंद्रोदयसूरि भावनगर
Page #13
--------------------------------------------------------------------------
________________ पुरोवचनम् गुरुवरपूज्याचार्यश्रीविजयदेवसूरीश्वर चरणाब्जचश्चरीको विजयहेमचन्द्रसूरिः । विदितचरमेवैतदनवद्यविद्याविद्योतितान्तः करणानामनवरतनानाशास्त्राध्ययनाध्यापनलेखनादिपरिकर्मित शेमुषीनां विपश्चितां यत्-अनादिरय संसारमहीरुहः अस्य च मूलं क्रोधादयश्चत्वारः कषायाः, स्कन्धो हि नारक-तिर्यग-नरामरगतिचतुष्कम्, शाखासमूहो गर्भवासजन्मजरामरणानि, पत्रविस्तारः दारिद्रयाद्यनेकव्यसनोपनिपातः, पुष्पाणि प्रियविप्रयोगाप्रियसम्प्रयोगधननाशाद्यनेकव्याधिशतानि, तथा च फलं शारीरमानसोपचिततीव्रतरदुःखम् । अस्य च समूलमुन्मूलनम् नहि भवति ऐकान्तिकात्यन्तिकानाबाधानुपमेयानिर्वचनीयपरमानन्दभाजनमुक्तयपरपर्यायपरमपद प्राप्तिं विना, परमपदप्राप्तिश्च नहि भवति विना कृत्स्नकर्मक्षयात्मिकां कर्मनिर्जराम्, कर्मनिर्जरा च नहि भवति विशुद्धधर्माराधनमन्तरेण, विशुद्धधर्माराधना च नहि भवति अधिगतसर्वातिशयकलापाऽर्हद्भासितागमादिशास्त्रावबोधं विना, अतः शास्त्रावबोधः विशुद्धधर्माराधने, विशुद्धधर्माराधनं च कर्मनिर्जरायाम् , कर्मनिर्जरा च परमपदप्राप्तौ, तत्प्राप्तिश्च संसारमहाद्रुमस्योन्मूलने हेतुभिर्भवतीति फलितं भवति । ततश्च गवेषणीयं मतिमता सर्वप्रयत्नेन सर्वार्थसिद्धिबीजभूतस्य शास्त्रावबोधस्य निमित्तम् तच्च शब्दानुशासनज्ञानमेव । अतएवाप्रतिमप्रतिभाप्रागल्भ्यपराकृतसुरगुरुभिभूतभाविभवद्भावावभासनक्षमानुपमज्ञानबललब्धकलिकालसर्वज्ञेत्यन्वर्थविरुदधारकैः श्री हेमचन्द्राचार्य
Page #14
--------------------------------------------------------------------------
________________ भगवद्भिर्विरचितं पाणिनीयप्रभृत्यनेकलघुमहाव्याकरणातिशायि सर्वाङ्गसम्पूर्ण श्री सिद्धहेमचन्द्रशब्दानुशासनाभिधं व्याकरणम्, अध्ययनेनास्याध्येतारः सन्धि-शब्दरूपसिद्धि-कारकसमासतद्धितकृदाख्यातादिज्ञानेन शुद्धशब्दव्युत्पादनेऽवगमे च समर्था भवन्ति, व्याकरणज्ञानेन व्युत्पन्नापि न हि शक्नुवन्ति केचिदपि लिङ्गज्ञानमृते यथालल्लिङ्गनिर्देशपूर्वकं पदानि prayoktumatastaiya'raci शब्दानुशासनादनुलिङ्गानुशासनम् । सत्यपि एतद् द्वयार्थबोधे वक्तुर्यथावदभिप्रेतार्थबोधाय काव्यप्राणभूतरसास्वादाय च विभावानुभावसञ्चारिभावकाव्यगुणदोषनानाविधालङ्कार-रसादीनां ज्ञानं परमावश्यकम् , तदर्थ विनिर्ममे काव्यानुशासनं श्रीमद्भिः । एवं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनं च निर्मायापि निजचेतसि प्रतिभासमानां न्यूनतां दूरीकरणाय रचितं छन्दोऽनुशासनम् । एतद् विना न शक्नोति कोऽपि यथावत्पद्योच्चारं कर्तुम्, एतदध्ययनेनैव छन्दोभनयत्यादिज्ञानं प्रस्फुरितं भवति । सुमधुरस्वरेण यथावद् गीयमानानां पद्यानामाकर्णनेन गात्रेण च जायमानस्याऽनिर्वचनीयानन्दस्य तुलना न खलु केनापि सह कर्तुं शक्या । दृश्यते च व्याकरणकाव्यादिज्ञानकलितोऽपि विफलः छन्दोज्ञानेन तत्तच्छन्दोबद्धपद्यानामुच्चारे रचने गाने वा त्रुटितवचनः यथावल्लघुगुरुवर्णोच्चारे च विपर्यस्तो विद्वत्परिषदि भृशं हास्यास्पदो भवति । - अष्टाध्यायात्मकं स्वोपज्ञवृत्तिविभूषितं चेदं छन्दोऽनुशासनं विद्वज्जनमनःसुपरमतोषमुत्पादयत्साहित्यवियति चकास्ति शुक्रतारकमिव । ... यद्यपि भरत-जयदेव-पिङ्गलप्रभृतिभिरपि विरचितानि सन्ति तत्तच्छन्दः सञ्चयरूपाणि प्रभूतानि शास्त्राणि, परं तानि सर्वाण्यपीदमतिशेते छन्दोऽनुशासनं सुवोधतया महार्थतया लघुस्वरूपतया च ।
Page #15
--------------------------------------------------------------------------
________________ कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यवृत्तान्तम् लब्धजन्मा धृत विक्रमार्क भूपतेः द्वादशशताब्द्यां गूर्जरदेशस्य धन्धुकानाम्नि नगरे वि. सं. 1145 तमे वर्षे कार्तिक शुक्ल पूर्णिमायां मोढजातीयवणिग्वंशे जनकचाचिग - जननीपाहिणी - तनयरूपेण चांगदेवनामाऽयं पञ्चवर्षीय ( मतान्तरे नववर्षीय) एक गुरुवराचार्य श्री विजयदेवचन्द्रसूरीश्वराणां पावनकरकमलाभ्यां महतोत्साहेनाङ्गीकृत्य पारमेश्वरीं प्रव्रज्यामलङ्कृत्य श्री सोमचन्द्रविजयेतिपुण्याभिधानं परमविनीतभावेनास्स्साद्य गुरुप्रसादम्, मरुधर देशवर्ति - पिण्डवाडा निकटवर्तिनि 'अजारि' नाम्नि ग्रामे समाराध्य वागधिष्ठात्रीं श्री सरस्वतीदेवीमधिगतवान् चतुरचेतश्चमत्कारकृदनुपमं वैदुष्यम् । एकविंशतिवर्षीय एव महा मह पुरस्सरं निजपरमोपकारि गुरुवर करकमलयमलावाताचार्यपदवीको जगतिविख्यातोऽभूत् श्रीहेमचन्द्राचार्य इति नाम्ना । श्री देवेन्द्रसूरि - श्री मलयगिरिसूरिभ्यां सह गुर्वनुग्रह-प्राप्तश्री सिद्धचक्रमन्त्रं पद्मिनीनारी सान्निध्येऽवहितचेतसा संसाध्य प्रकटीभूततदधिष्ठायक श्री विमलेश्वरादधिगत्य भूपालप्रतिबोधकारकं वरं श्री सिद्धराज जयसिंह नृपं परमार्हत कुमारपाल - भूपालं च प्रतिबोध्य कृतवान् जैनधर्मोद्योतं समन्ततः । विद्वद्वृन्दवृन्दारकेणानेन सूरिणा स्वीयातुलप्रभावेण प्रवर्तितो हैमयुगः । साहित्यस्थानेकासु शाखासु व्याकरण - कोश - छन्दोऽलङ्कार - काव्यन्याय-तत्त्वज्ञान-योग-प्रभृति विषयानधिकृत्य मौलिकग्रन्थान् विरच्य कृता परमविरला साहित्योपासना । प्रवरसूरिभिस्तैः निजैक- जन्मनि या विविधसाहित्यरचना कृता तामवलोक्य न कोऽपि भुवने विद्यते यः स्वकीयं शिरो भूयो भूयो न धूनयेत् । एतत्सूरीश्वर - विरचित कृतितति - विलोकनेन तेषां सर्वतो व्यापिन्याः प्रतिभायाः प्रकाण्डं पाण्डित्यस्य च परिचयो भवति ।
Page #16
--------------------------------------------------------------------------
________________ तै विरचितानां ग्रन्थानां नामानिसश्लोकसङ्ख्यानिर्देशमित्थं मिलति । ग्रन्थनाम श्लोकसंख्या 1 सिद्धहेमव्याकरणम् 1,25,000 तत्र 84000 श्लो. सिद्धहेमबृहन्न्यासः 18000 , सिद्धहेमबृहद्वृत्तिः 2000 , सिद्धहेमलघुवृत्तिः , सिद्धहेमरहस्यवृत्तिः 3684 ,, लिङ्गानुशासनवृत्तिः 3250 ,, सविवरणः उणादिगणपाठः 5600 , सविवरणः धातुपारायणः 2 अभिधानचिन्तामणिनाममाला स्वोपज्ञवृत्तियुता 10,000 3 अनेकार्थकोशः 1,929 4 अन्ययोगव्यवच्छेद द्वात्रिंशिका अयोगव्यवच्छेद द्वात्रिंशिका 6 अष्टमाध्याय लघुवृत्तिः 7 काव्याऽनुशासनम् स्वोपज्ञवृत्तिसहितम् 8 छन्दोऽनुशासनम् स्वोपज्ञवृत्तिसहितम् 3,000 9 त्रिषष्टिशलाकापुरुषचरित्रमहाकाव्यम् (दशपर्वाणि ) 32,000 10 देशीनाममाला स्वोपज्ञवृत्तिसहिता 3,500 11 द्वात्रिंशद् द्वात्रिंशिका 12 निघण्टु कोषः 13 प्राकृतस्याश्रय महाकाव्यम् । 1,509 14 प्रमाणमीमांसा स्वोपशवृत्तिसहिता ( अपूर्ण) 2,500 15 परिशिष्टपर्व 3,100 16 प्रमाणशास्त्रम् 17 महादेवस्तोत्रम् m m .
Page #17
--------------------------------------------------------------------------
________________ ग्रन्थनाम 18 योगशास्त्रम् स्वोपज्ञवृत्तियुतम् 19 वीतरागस्तोत्रम् 20 वादानुशासनम् 21 22 शेष संग्रह नाममाला सारोद्धार शेषसंग्रहनाममाला 23 सप्तसन्धानमहाकाव्यम् 24 संस्कृत द्वयाश्रय महाकाव्यम् श्लोक संख्या 12,700 198 2829 तेषां नवमजन्मशताब्धा निमित्तमासाद्य छन्दोऽनुशासननामकस्यास्य ग्रन्थस्य आचार्य श्रीविजयजयचन्दसूरीश्वराणामुपदेशेन पुनमुद्रणं विधीयते तद्धि भृशं प्रशंसार्हम् । समधीतशब्दादिशास्त्रोऽयं सू रिवरः एवमेव विभिन्नग्रन्थ संशोधनमुद्राणादौ स्वशक्ति विस्फोरयेदित्याशा से । शेठ जीवण अबजी जैन ज्ञानमन्दिर सर्कल, माटुंगामुम्बई - 400019 वि.सं. 2044 भाद्र कृष्णा - अष्टमी एतद्ग्रन्थ पुरोवचन लिखननिमित्तेन यत्सू रीश्वर गुणस्तुतिकरणावसरः सम्प्राप्तस्तेन भृशं प्रसीदन् स्वं च धन्यं मन्यमानो विरमामि । -- विजय हेमचन्द्रसूरिः
Page #18
--------------------------------------------------------------------------
________________ जीवन परिमल सुवास पृथ्वी परना अनेक केआटी जीवामां मानवदेह अमूल्य मानवामां आवे छे. लाखा चेआनिना जन्म अने मरणना अनुभवा पछी दुभ मानवशरीर प्राप्त थाय छे. पूर्वजन्मना शुभ सौंस्काराना समुचित उदय थवाने कारणे, जेम घेरा अधकारना अनुभव पछी तेजस्वी सूर्यना उय थाय अने तिमिर दूर थाय तेम, सद्दभागी जीवने धर्मावल बी कुटु खमां जन्म मळे छे. गया जन्मानी लेण-देणने कारणे ज आ पवित्र sa`skArI जीव सौंसारमां रहीने पेआतानी सांसारिक जवाबदारीओनुं पालन करीने पण पेआताना चित्तने अने हृदयने धर्मनी साथे सतत जोडी राखे छे. आवा माक्षगामी जीव sa'sAranA वमळमां फसाता नथी. जेवी रीते काई चाढो पेआतानां शस्रोअस्रोने हमेशां चमकतां अने तैयार राखे छे तेवी साधुचरत मानवी जीवननी प्रत्येक क्षणने आत्माना विकासमां प्रत्येआजे छे. घर-बार, पत्नी-पुत्र, व्यवसाय-धधामां कार्यरत रहेवा छतां एकध्येय मानवी धर्म तरफनी पेआतानी दृष्टिने चूकता नथी. अने गतजन्माना धार्मिक संस्कारोना उदयने कारणे सतत समाजौपयागी अने मानवसेवानी प्रवृत्तिओ आ प्रकारना सज्जना करता हाय छे. तेमने सपत्तिना लेश मात्र घमंड हाता नथी. लक्ष्मीनी अनराधार वर्षा थवा छतां तेनुं अभिमान नहीं, वाडी-वजीफा अने भव्य प्रासाद हावा छतां आवा महामानवा धर्मना sa`skArone कारणे, नीतिमय व्यवहारने कारणे, आगम ग्रंथाना सतत श्रवणने कारणे, सतानी कृपाने कारणे पुण्यनुं भाथुं बांधीने जीवता हाय छे. अमदावाद जेवा राजनगरनी पवित्र भूमिमां आवा अनेक नररत्ना सादगी अने गौरवपूर्ण जीवन जीवी गया हता उत्तम सस्कारी नागरिकानी भव्य पर परा अने शहेरना आबरूदार अमदावाद नगरना 1
Page #19
--------------------------------------------------------------------------
________________ 10 शाणा महाजनना श्रेष्ठीओना नवलखा हारमां एक अत्यंत पाणीदार तथा मूल्यवान किंमती हीरलेआ हता,स्व. शेठश्री जमनाभाई भगुभाइ गर्भश्रीमंत अने धर्मपरायणु जीवन व्यतीत करनारा आ महानुभावमां अभिमान अथवा द्वेषभावना अणसार पण न हता. समस्त कुटुंब जैनधर्मना पवित्र आचारो अने त्रानु गौरवपूव क अने श्रद्धा सहित पालन करतुं हतुं. तमाम नित्य अने नैमित्तिक पर्वो अने उत्सवा, पूजा अने ध कथा श्रवण तेमने माटे जीवनना आधार समान हता. sa`patti ए दान अने धर्मका माटे छे तेवु तेमने सतत जागृत ध्यान रहेतु हतु. प्रतिदिन सवारे प्रतिक्रमण करता हता. पच्चक्खाणविधि पूजा पछी करवामां आवती हती. संसारना अनेक महत्त्वनां कार्यो अने फरजो तेम ज धंधानी जवाबदारीए हावा छतां प्रभुसेवा-पुजामां तेमणे कदी पण उतावळ करी नथी. नित्य नियम मुजब देवसेवामां बे कलाकना समय मुकरर कर्यां हता. तेनुं पालन केवळ विधिवत् नहीं पण sa`pUrNa श्रद्धा सहित करता हता. एमणे आजीवन स्वयं पूजा करवाने आग्रह सेव्येआ हता. स्नात्रपूजा प्रतिनि भणावता हता अने राज 15 रूपिया तेमां मूकवाना नियम पाळता हता. लगभग अढी दायका सुधी पेआताना निवासमां थती भेआजन साम्रगीने सर्व प्रथम नवेद्य स्वरूपे देरासरमां माकलता रह्या हता. तेमना गृह देरासर हरिपुरामां नित्य दर्शनना अखंड नियम तेमणे साचव्या हता. अणधार्या संजोगामां आ प्रतिक्रमण शकय न बने तेवी परिस्थितिमां सामायिक करता हता. गमे तेवी विकट परिस्थितिमां देरासर जईने द्रव्यदान करीने पण नित्य धार्मिक विधि-विधाननुं पालन करता हता. पर्युषणना महापर्वमां उपवासनी प्रक्रिया श्रद्धापूर्वक करता हता. ज्ञान पंचमी, मौन एकादशी, काकी, चैत्री अने अषाडी14 ना दिवसे उपवास करता हता. रात्रि भाजनना ता तेमणे केटलाय वर्षोथी त्याग कर्यां हता, तथा उकाळेला पाणी वापरवाना तेमना Agraha stutya hateA.
Page #20
--------------------------------------------------------------------------
________________ स्व. जमनाभाई ने सुपात्रने दान आपवाने आनंद हंमेश माटे तेमना अंतरमां हतुं. चातुर्मास शरू थाय ते पहेलां परम पूज्य महाराज साहेबे अने सती साध्वीजीओ माटेनी जरूरीआतनी चीज वस्तुओ अगाउथी उपाश्रयमां पहोंचाडी वैयावच्च करता. अमदावाद शहेर सिवाय अन्य गाममां पण तेमनी दानसरिता हमेशां वहेती हती. गुरुभक्तिनी भावना तेमना हृदयमां सतत वसेली हती. परम पूज्य शांत, उदात्त, दान्त अने उपकारी वयेवृद्ध पंन्यासजी महाराज श्री ज्ञानविमलजी तथा पंन्यासजी महाराज श्री सौभाग्यविमलजी तथा मुनि महाराज श्री मुक्तिविमलजी ईत्यादिनी साचा दिलथी तेमणे आराधना करी हती तेम ज उमंग सहित सेवा करेली हती. पुण्य आत्माओना काळधर्म निमित्ते पूजाओ अने ओच्छव प्रसंगे पुष्कळ द्रव्य तेमणे वापर्युं हतुं. जीणुं देरासरने उद्धार कराववा तेम ज ज्ञानपूजा ए ज प्रभु पूजा एम आदर्श राखीने भद्रेश्वर, कुलपाकजी, भांडुक, समेतशिखरजी राणकपुर, मातर, भोंयण अने पानसर जेवा तीर्थ स्थळे jaIne teo divALInA divase उजवता हता. आ प्रसंगे आ तीर्थोमां जे कई तकलीफ अथवा खामी होय त्यां तेमणे अंगत रस लईने दान आपीने ते तमामने दूर करवा माटे घणुं ज सफळ प्रयत्न कर्यो हतुं. श्री भेयणजीना तीर्थना अस्तित्वमां आव्या पछी तेमणे पितानो जन्म निमित्ते स्वामीवात्सल्यने जमणवार श्री संघने आपता हता. दिवाळी जेवा तहेवारनी पार्थिव उजवणीने बदले भगवान महावीरना निर्वाणदिने धर्माराधन करता हता. ते माटे प्रतिवर्ष दिवाळीना दिवसेमां बहारगामना अनेक पवित्र तीर्थमां देवना सान्निध्यमां पसार करता हता. | श्री लेंयणीजीना तीर्थ पहेलां मातरना तीर्थमां पुनरचना माटे घणुं ज द्रव्य दानमां आपीने तेने उद्धार कर्यो हतो. गुजरातना उत्तरमां आवेला अंबाजीना धाममां श्री नेमिनाथ भगवानना
Page #21
--------------------------------------------------------------------------
________________ 12 भव्य जिनालयनी रचना करी हती. जैन यात्राळुओ माटे धम शाळा अधावीने यात्रानी अगवड दूर करवामां तेमना फाळा सौथी माटी हता. कलालनगरमां स्थानकवासी जैनानी वस्ती खास्सी वधारे हती पण जिन देवालयनी सगवड न हती. तेमना माटाभाई स्व. मनसुखलालनी धर्मजिज्ञासा ने इच्छानी परिपूर्ति माटे रूआ. बे लाखना रे देरासर, धर्मशाळा ईत्यादिनी भव्य सगवड ऊभी करी आपी हती. तेना स्थापना प्रसंगना उत्सवमां जैन dharmAvala'khI उपरांत अनेक जैनेतर महानुभावाए उत्साहपूर्णांक भाग लीधा हता. श्री मेवाडमां जिर्णोद्धार माटेना फाळामां रूआ. 50 हजार आपवानी जाहेरात करीने प्रतिवर्ष रूआ. दस हजार आपता रह्या हता. जीवदया ए प्रभुसेवा, अहिंसाना परम मंत्र अने सूक्ष्मतम हिंसानु' निवारण करवु ए तेआ जैन धर्म अने दर्शनना प्रथम सिद्धांत छे. स्व. जमनाभाई e aneka pAMjarApeALanI arthika अव्यवस्थाओ दूर करीने आ सेवाकार्यमां सहाय करी हती. ते वखते अमदावादनगरमां भद्रंकाळीना मंदिरमां दर दुर्गाष्टमीना दिवसे एक बकरानु लिदान आपवामां आवतु' हतुं. आ पापकने दूर करवामां आगळ पडता तेमणे भाग भजव्येआ हतेआ. ते माटे रूआ. दस हजारना फाळामां पेआताना तरफथी रूआ. 4000नी रकम आपी हती. आ रकममांथी प्रतिवष पूजा अने ब्रह्मभाजन करवामां आवे छे. तेम ज कायमनी जीवहिंसा निवारण करी तेमणे पवित्र पुण्यनु' उपार्जन कर्यु" हतुं. खाडा ढार माटे पांजरापाळा बनावीने मरवाने वांके जीवता ढारानुं आजीवन पालन कर्युं हतुं. शहेरनी गरीम अने जरूरीआत धरावती जनता माटे एक सार्वजनिक दवाखानु' शरू कर्यु". तेम ज तेमां बाहोश दाक्तरो राज 400 थी 500 दर्दीआने तपासे अने निदान करे छे, दवा आपे छे. ते द्वारा मानवसेवानु` का` तेओ करे छे. ज्ञानाकारमां शेठ श्री जमनाभाइने UMDA रस हता. तेमणे अनेक ज्ञानशाळाए अने bha'DArAmAM सहाय करी हती. हस्तप्रताना
Page #22
--------------------------------------------------------------------------
________________ 13 पुनः लखाण माटे लहियाओने आर्थिक सहाय पण करी हती. शेठ माणेकभाईना लग्न प्रसंगे साचा मेती अने किंमती नंगनुं बनावेलुं पिस्तालीश छेडनुं उद्यापन घणुं खर्च करवामां आव्युं हतुं. - अमदावाद राजनगरनी धर्मप्रेमी जेने जनतामां स्व. मनसुखलाल शेठ, स्व. मणुभाई प्रेमाभाई शेठ, स्व. शेठ चीमनभाई नगीनदास ईत्यादि धर्मानुरागी महानुभावनी शासनसेवा तेम ज जीवदयानां शुभ कार्यो अविस्मरणीय रह्यां छे. अमदावादमां अनेक प्रसंगे योजाता धार्मिक उत्सवोमां श्री जमना भाईने फाळो अने प्रेरणा अन्य जेन-सदगृहस्थ माटे उत्साहप्रद रह्यो छे. डुमसना रम्य जिनालयमां जेठ वद 14ना दिवसे अंतराय कर्मनी पूजा भणाववी छे ते माटेनी तमाम व्यावहारिक तैयारीओ तेमणे करावी हती. अमासनी रात्रे हृदयरोगनो हुमलो थये अने आ असार संसार छोडीने चाली नीकळ्या. तेमनी पाछळ सेवा अने धर्मपरायणतानी महेक मूकीने गया. तेनी प्रेरणानी सुगंध आजे पण जेन समाजमां चारे बाजु फेलायेली रही छे, ते ज तेमना जीवनकर्मने अमर वारस छे. रसिक ' (झवेरी भोगीलाल धोळशाजीना लेखना आधारे)
Page #23
--------------------------------------------------------------------------
________________ संपादकीय कलिकालसर्वज्ञ आचार्य श्री हेमचन्द्रसूरिजीनी नवमी जन्मशताब्दी विश्वभरमां उम*गभेर उजवाई रही छे त्यारे आवी महान विभूतिने एमनी अप्राप्य ग्रंथरचना प्रगट करीने अजली अर्पी रह्यो छुं. कलिकालसर्वज्ञ आचार्य श्री hemaca`drasUrinA विपुल साहित्यराशिमां हजी पण घणां मननीय प्रेरक अने गहन ग्रंथानुं प्रकाशनकाय माकी छे त्यारे तेओश्रीना छंदोनुशासननु` नवुं संस्करण प्रकाशित थई रह्यु` छे. समाजमां ज्ञानाभिमुखता जागे, पेआताना प्राचीन वारसा माटेनु' गौरव जागे, जिनशासननी महत्ताना ख्याल आवे तेम ज आपणा महान साहित्यवारसा प्रत्ये अभिमुखता केळवाय ए आशयथी श्री चंद्रोढय ग्रंथमाळा द्वारा अमे जुदी जुदी शास्रीय कृतिएनुं तेमज अन्य साहित्य कृतिनु प्रकाशन करवाना आशय धरावीए छीए. आ ग्रंथमाळाना अन्वये एनु' साहित्य महेकावतुं खीजुं पुष्प प्रकाशित थई रह्युं छे. अगाउ 1912मां श्री देवया मूलचंद निर्णयसागर द्वारा एक ज हस्तप्रतने आधारे ते छाप्युं हतु. ते उपरांत सिंधी जैन शास्त्र शिक्षापीठे 1961 मां आ ग्रंथने सपादित कर्यो हता. hemaca`drAcArya ने आ छंदानुशासन ग्रंथ घणा समयथी अनुपलब्ध हता. छंदशास्त्रना अभ्यासीए, जिज्ञासु अने विद्यार्थीसमाजने सरळताथी ते समजाय तथा मूळ ग्रंथ आस्वादनीय अने तेवी शुभ कल्पनाथी गुजराती भाषामां अमे विस्तृत प्रस्तावना तैयार करी छे, छंदशास्त्र अने काव्यने अविच्छिन्न सबंध छे. आ शास्त्रनी परिभाषा अने आचाय hemaca`drAcArye peAtAnI ja रचेली टीकाने मूळ भाषामां मूकवामां आवी छे. आ ऊपरांत छंदोनुशासनना 8 अध्यायामां आवेला विषयवस्तुने sa`kSiptamAM समजाय ते माटे गुजरातीमां विस्तृत नांध पण तैयार करवामां आवी छे. आ प्रकारनी नेआंधने माटे अमे गृहपिंगल ( रामनारायण पाठक ),
Page #24
--------------------------------------------------------------------------
________________ 15 रणपिंगल ( रणछेआडभाई उदयराम ), छंद प्रवेश ( पूंजालाल ), दलपत पिंगल (कवि दलपतराम ), हेमसमीक्षा (मधुसुदन मेआदी) इत्यादि ग्रंथानी सहाय लेवामां आवी छे. ग्रंथना अंते hemaca'drAcAryanA आवेला सूत्रेआ तेम ज संस्कृत उदाहरण्णानी अकारादि क्रमथी बे ग्रंथमां परिशिष्टो अभ्यासी वर्ग माटे तैयार करवामां आवेल छे. प्रस्तुत ग्रंथना प्रकाशनकार्यमां सतत सहाय करवामां अने जरूरी मार्गदर्शन, sa'da' ग्रंथाने सुलभ करवामां अने आयेआजनमां अमने प्रा 0 विनादभाई महेता (हका . आर्टस् कालेज, अमदावाद) तथा DA. श्री कनुभाई शेठ( ला 0 40 भारतीय सौंस्कृति विद्यामंदिर, अमदावाद)नी सहाय मळी छे. ते माटे अमे तेमना आभारी छीए. आ ग्रंथना प्रकाशन करवाना काय मां आर्थिक सहाय मेळवी आपवामां सहायरूप बनेला सहु काइना अमे हृदयपूर्वकना आभारी छीए. छंदोनुशासन ग्रंथने घणी ज सीमित समयमर्यादामां पण सरस रीते छापवानुं श्रेयका श्री कांतिलाल DI. शाह( भरत प्रिन्टरी, अमदावाद ) ना आभार मानु छुं. कारणे के तेमना अविरत पश्रिमने कारणे ज आ पुस्तक कलिकालसर्वज्ञ हेमचंद्राचाय नी नवम जन्म शताब्दी प्रसंगे आपना करकमलमां प्रस्तुत करी शकायुं छे. cha'dAnuzAsana माटे 1912मां प्रकाशित थयेली देवकरण mUlaca'DhanI छापेली प्रतना आधार लेवामां आव्या छे. त्यारपछी अनेक हस्तप्रता पडिताने उपलब्ध थई छे. जेथी आ संस्करणमां अभ्यासीएने अनेक पाठभेद तेम ज अन्य फेरफार मळे ते स्वाभाविक छे. ग्रंथना छापकाम प्रसंगे तेम ज प्राचनमां काळजी राखवा छतां जे क्षतिए रही गई हाय ते माटे क्षमाप्रार्थना चाहुं छुं. आ अंगे आपना सक्रिय सूचनाने पुनःमुद्रणमां समावी लेवाना यथायाग्य प्रयत्न करवामां आवशे. hemaca'drAcArya ना छंदोनुशासन प्रकाशनना 'विकट कार्यमां सहायरूप बनेला तमाम सज्जनेआना अमे आभारी छीये. -muni ana'taca'dravijaya
Page #25
--------------------------------------------------------------------------
________________ प्रस्तावना कविता अने छंद वच्चे युगेथी अविच्छिन्न संबंध चाले आव्यो छे. आ कारणथी काव्यरचना, काव्यपठन, काव्यपरिशीलन अने काव्यना आस्वादमां छंदनो ग्य परिचय एक पूर्व शरत मनाय छे. छंदशास्त्रनुं ज्ञान आवश्यक मनाय छे. भाषा परनुं प्रभुत्व, शब्दज्ञान, तेम ज वैविध्यपूर्ण भाषाप्रयोग क्षमता ईत्यादि कविजन माटे अपेक्षित मनाय छे. सूक्षमतम भावेनी अभिव्यक्ति माटे सुयोग्य शब्दभंडोळ कविना मार्गने सरळ अने सरस बनावे छे. एटले ज वेदना ऋषिओए दमय वाणीने कविता अथवा चा कही छे. ऋषि एटले कवि. ईनान्न वचः! एम वारंवार कहेवायुं छे. "वाण समर्थ शब्दनी, अने शब्द अक्षरोने बनेल होय छे. तेथी छेवटे ते छंद एटले अक्षरोना सामंजस्ययुक्त लय तेम ज ऊच्चाराता अक्षरोने मनहर अने श्रुतिप्रद मेळ" (पूजालाल) प्राचीन भारतीय साहित्य ऋग्वद एक छांदस रचना छे. तेनी ऋचाओ एक निश्चित बंधारणमां सुजित काव्यरचना छे. ते दर्शावे छे के वेदनी अगाउ छंदशास्त्रनी UMDI सूझ कविओने तथा दष्टाओने हती. एटले ज वेदना अभ्यासीने माटे मंत्र(ऋचा)ना ऋषि, देवता, छंद ईत्यादिनी माहिती होवी आवश्यक मनाती हती. ते जाण्या विना वेदमंत्रनुं अध्ययन करनार करावनार तेम ज यजन करनार पापी बने छे. छंदशास्त्रनी वैदिक परंपरामां ईन्द्र-च्यवनबृहस्पति-मांडव्य-संतवर्यास्क-पिंगल मुनिए आवे छे. एक जनकृति मुजब पिंगल नाग हते. तथा छंदशास्त्रने परम ज्ञाता हते. एकवार पाताळमांथी पृथ्वी पर फरवा आवे छे. नदी, पर्वत, जंगल इत्यादिमां घूमीने पोताना निवास तरफ जता होय छे. त्यां ते
Page #26
--------------------------------------------------------------------------
________________ 17 तेना आजन्म दुश्मन गरुडनी नजरे पडे छे. पितानुं मृत्यु नजीक हेवानी अनुभूति थता ज प्रत्युत्पन्न मतिथी ते विचारे छे. नागपिंगल गरुडने विनंति करे छे के तमे मने खाई जशे एटले आ जगतमांथी छंदशास्त्र लुप्त थई जशे, माटे तमे तेने जाणुं ले. गरुड कुतूहलने खातर ते जाणवानी हा पाडे छे अने पछी पिंगल नाम अनेक छे, तेनुं बंधारण तथा गतिने तेमज आरोह-अवरोहने समजावत आगळ वधे छे. आम करतां ते सागर किनारे आवी पहोंचे छे अने अंते चार यकारवाळा भूगप्रयात छंद एटले के सर्पाकार गतिने परिचय करावतुं होय तेम वक्र गति करीने समुद्रना पाणीमां सरी जाय छे. समुद्र मंथनथी जेम देने अमृत मल्युं हतुं तेम पिंगलने अनुपम छद रत्न मल्युं हतुं. शकय छे के आ जनश्रति एक रोचक कल्पना हशे. ऐतिहासिक अने अधिकृत माहितीनी अनुपलब्धिमां आवी रोचक कथाओ अस्तित्वमां आवी हशे. पिंगल नाग अथवा मुनिने छंदशास्त्रना प्रथम आचार्य अथवा प्रवर्तक मानवामां आवे छे, पण तेमनी अगाउ आ छंदशास्त्र व्यवस्थित स्वरूपमां होवुं जोईए. कारणके जे रीते आ शास्त्र हालमां मळे छे ते पूर्ण वैज्ञानिक अने विकसित स्वरूपमां मळे छे. वयाकरणीय पतंजलिए पण एक छेदनी रचना करी हती एम कहेवाय छे. भारतीय दर्शनशास्त्र मुजब चार प्रकारनी वाणी छे. ने सौथी निग्न अने छेल्ली कक्षानी वाणी ते वैखरी भाषा छे. आ वैखरी वाणीना पायामां वर्णमाला छे. आ वर्णमाला स्वर अने व्यंजननी बनेली होय छे. व्यंजनने स्वतंत्र उच्चार स्वरनी सहाय विना शकय बनतुं नथी. अर्थात् लघुतम अक्षर एक स्वरने बनेलुं होय छे. आ अक्षर स्वर होई शके अथवा स्वर सहितने व्यंजन पण संभवी शके. ए परम सत्य प्राचीनेने अगाउथी ज समजायुं हतुं. पाणिनिए (I.sa. पूर्वे 600थी I.sa. पूर्वे 800) अज्ञात पुरगामी वैयाकरणीओना भाषाअभ्यासने आधारे अष्टाध्यायीनी रचना
Page #27
--------------------------------------------------------------------------
________________ 18 करी हती. आ सूत्रबद्ध ग्रंथना आठ अध्यायना प्रत्येना चार पाद छे. सर्व प्रथम पादमां माहेश्वर सूत्रमां सस्कृत भाषाना ध्वनि घटकानुं तेमणे निरूपण कर्युं" छे. एम कहेवाय छे के आ सूत्रनी चेआग्य उच्चारणविधि भगवान शिवना डमरूना निनाद जेवी छे. तेमां स्वर--व्यंजनना उच्चार, स्थान, वर्ग, लघुत्व, गुरुत्व इत्यादिनुं सक्षिप्तमां वर्णन कर्युं छे. आ स्वर व्यंजन वर्गीकरण छंदशास्त्रना पायामां रहेलुं छे. पाणिनिना आ आयेआजनने समजावी शकाय तेम छे. विभाग-1 त (1) 1, 6, 3, (र) AA, हू~, 3, (3) , i, o, औ, (4) RR (1) हैं, हू~ -------- - मूळ स्वर, प्रधान स्वर मनाय छे. मूळ स्वरनुं दीर्घ स्वरूप छे. सयुक्त स्वरा छे. स्वतंत्र स्वर छे तेनुं दीर्घ स्वरूप RR जे हवे वपरातुं नथी. आ स्वरशना उपयेग हवे लुप्त थया छे. विभाग-2 ब्य*जनने व्याकरणनी परिभाषामां स्पर्श कहेवाय छे. कारण के तेना उच्चारणमां जीभ सुखनी अंदरना काई ने काई भागने स्पर्शे छे. जाल्यो मासानाः स्पर्शोः एटले के क थी म सुधीना वर्ण vya'janA छे. आ व्यंजना पांच विभागमां वहेंचाया छे. दरेक विभागमां prathama e adheASa(Surd) ane traNa ghASa (Sonant) che. अघाष अने घाष वर्गमां प्रथम अल्पप्राण (unvoiced) ane khIje mahAprANu (voiced) कहेवाय छे. दरेक वर्गना छेल्ला व्यंजन ज्यारे उच्चारित थाय छे त्यारे थाडीक हवा नासिका छिद्रमांथी पण नीकळे छे माटे अनुनासिक (णसेल्) कहेवाय छे. च, 6, 7, व, अर्धस्वर कहेवाय छे. कारण के रू, RR, हैं, 3, पछी ल जोडाय छे. ते प्रक्रियामां जीभना किचित स्पर्श मुख भागमां थता हाय छे. ष, श, s उषमाक्षर कहेवाय छे. मैं महाप्राण कहेवाय छे. ते कच
Page #28
--------------------------------------------------------------------------
________________ 19 वना हैआवा छतां नाभिने तेना उच्चारनुं' केन्द्र मानवामां आवे छे. छएं, क्ष, ज्ञ, सयुक्त व्यंजन ह|वा छतां प्रचलित हावाने कारणे तेने मूळाक्षरामां दर्शाववामां आवे छे. मून्य व्यंजना (ट वग द्राविड भाषाना sa`sagathI विकसित थया छे तेम मानवामां आवे छे. भाषाशास्त्रमां एक ध्वनिविज्ञान (Phonefics) नामना अलग विभाग छे. तेना आधारे तेमज आधुनिक वैज्ञानिक उपकरणानी सहायथी आ व्यंजनाना मूळ ध्वनि (Phonemes)ना अनेकविध उपस्वरूपाना अभ्यास थई शके छे. आ स्वर व्यंजननुं' ज्ञान, छंदशास्त्रना मूळतत्त्वाने समजवा माटे आवश्यक छे. छंदनी मात्रा, ताल, सधि अने गण ईत्यादिन माटे ते जरूरी छे. जेम के ज्ञ, हैं, 3, स्वरना उच्चाणुमां जे समय लागे छे तेने एकम तरीके स्वीकारीने लघु एम संज्ञा आपवामां आवी छे. तेना विवत् स्वरा (बा, d, ,)ने लघु करतां वधारे समय लागवाथी ते गुरु तरीके ओळखाय छे. आथी पशु वधारे समय लेनारा स्वा प्युत कहेवाय छे पण तेने छंदशास्त्रमां गुरुना वमां मूकवामां आवे छे. आम लघु अने गुरु छंदनी प्रारभिक अवस्था खने छे. लघुने माटे अर्ध चंद्र-चिन्ह निशानी छे मन, गिरि. ज्यारे गुरुने नानी ADI रेखा (--) (Dash) मुकाय छे. कीकी, माटेआ. ते साथे केटलाक मासूचक सिद्धांताना आधार लेवा पडे छे. लेखित भाषा अने उच्चारित भाषा वच्चेना भेद प्रयागथी ज वधारे स्पष्ट बने छे. हस्व स्वरनी पूर्व सयुक्त व्यंजन आवे ते पण ते लघु ज रहे छे. पण ह्रस्व स्वर पछी जो सयुक्त व्यंजन आवे अने तेना उच्चारणमां थडकार आवे ते पूर्वना अक्षर गुरु तरीके ओळखाय छे. जेमके आर न्जन, जिल्ही, "जे अक्षरामां दी स्वर हाय अथवा ते पछी हस्व पछी सयुक्त व्यंजन हाय अने थडकार थता हाय ता ते दीर्घत्वनी
Page #29
--------------------------------------------------------------------------
________________ निशानी (-) पामे छे. अनुरवार, विसर्ग अथवा ते केईक वार हृस्व रवर थडकार सजे छे. माटे ते दीर्घत्व लावे छे. आ समजुति स्पष्ट न होय ते छंदमां रहेला लघु-गुरु उच्चारण बरोबर थशे नहीं, माप सचवाशे नही, ताल रहेशे नहीं परिणामे छंदना लयनां अने रहस्यनी अनुभूति थशे नहीं. लय वगरना पद्य करतां ते गद्य वधारे सारुं कही शकाय." (पूजालाल) छंदशास्त्रनी आ पूर्वभूमिका पछी वारंवार व्यवहारमां आवता केटलाक शब्दो परिभाषाने ओळखवा जरूरी छे. कारणके तेने उपयोग अने प्राग अनेकवार थवानुं छे. मात्राः आ लघुना उच्चारणने अगाउ जणाव्युं ते मुजब समयावधिनां एक एकमने मात्रा कहेवाय छे. गुरुने वधारे समय अथवा बेवडो समय लागतुं होवाथी बे मात्रा आपवामां आवे छे. ते मुजब हुत स्वरने त्रण मात्रा आपवी जोईए. पण छंदशास्त्र तेने बे मात्रामां समावी le che. कविताना पठनमां लघुने लघु तरीके अने दीर्घने दीर्थ तरीके ज उच्चारीत करवा जोईए. आम न थाय ते छंदभंगनी अव्यवस्था सर्जाय छे, सामान्य रीते गुजराती प्रजा अकारांत शब्दना छेल्ला रवरने बोलती नथी. केटलीकवार ते मध्यम स्वरने पण बराबर बोलता नथी ते कदाच व्यवहारमां चलावी लेवाय पण काव्यपठनमां ते ते मेटी क्षति ज कहेवाय. जेमके अमदावादने बदले अमदावाद, गोविंद-गोविंद एम बेलातुं आपणे घणी वार सांभळीए छीये. पद्यमां बधाज अक्षरो पूर्ण रीते उच्चारीत थाय ते जरूरी छे. " कविता ए श्रवणनो विषय छे माटे उच्चारणनी स्पष्टतानी समज होवी जरूरी छे. काव्यनी परिभाषामां लघु अने गुरु माटेनी संज्ञा 8 - बने छे. जे ल अने ग तरीके पण ओळखाय छे. परिणामे मात्रानी समज स्पष्ट banaze. la ne mATe eka ane gA ne mATe be. बीजगणितनी भाषामां कहीए ते, त्रण लघु माटे जज अथवा
Page #30
--------------------------------------------------------------------------
________________ चार गुरु माटे ---- गोठवी शकाय. गाल माटे - - लगा माटे - 2 बने छे. आम छंदनी परिभाषामां कवितानी पंक्तिने लगाऽना स्वरूपमां फेरवी शकाय छे. दा.त. मात्रामेळ छंदमां दा संज्ञाने प्रयोग थाय che teno artha be laghu (22) अथवा एक गुरु (-) गा एम समजवुं जोईए. आ प्रारंभिक ज्ञान छंदना स्वरूपने सूत्रबद्ध करवामां सरळता करे छे. यति-काव्य पठन वखते एक निश्चित स्थाने विश्राम ले पडे छे. तेना अवार नाम विरति, अवरति, उपरति अने विश्राम छे. वृत्त बेलवानी ढब अने राग तथा तेना बंधारणने आधारीत यति स्थान न जळवाय ते यतिभंग कहेवाय छे. तेने कारणे छंदने ताल अने लय, शुद्धता अने सौंदर्य नष्ट थाय छे. चरण-तेनुं बीजुं नाम पाद छे. छंदना चोथाभागने चरण अथवा पार कहेवाय छे. वैदिक काव्यमां आ नियम सचवातुं नथी. ते प्रमाणे विषम जातिना छंदमां पण आवुं बने छे. दरेक छंद सामान्य रीते चार चरण होय छे अने तमाम चरणमां तेनी मात्रा अथवा वर्ण समान होय छे. ते साथे अर्धसम, विषम इत्यादि वृत्तोमां चरणना मापांकनने फेरफार पामे छे. ते पण नियम बद्ध होय छे. तेनाथी ईदवैविध्य सर्जाय छे. चार चरण समान होय ते -समवृत्त 1-3 तथा 2-4 चरण समान होय ते -अर्धसमवृत्त बधा ज चरण असमान होय ते -विषम जातिना छंद कहेवाय छे. छंदना बे विभाग छे. वैदिक अने लौकिक. लौकिक छंदे मात्रा मेळ अने अक्षर मेळमां विभाजीत थया छे. मात्रामेळ छंद यात्रिकगणबद्ध अने मात्राबद्धमां वधु विघटीत थया छे. वैदिक युगथी छंद अने गान बने भिन्न पद्य प्रकार मनाया छे. तेना नियमो पण अलग छे. सामवेद गानने आधारीत che.
Page #31
--------------------------------------------------------------------------
________________ वेद छंदने आधारीत छे. ते गान ताल, लय, तेम ज स्वरने आधारीत होय छे. छंदनुं रूपांतर गानमां शक्य छे. अष्टगणु अने द्वादश मात्रा - अक्षरमेळ छंदमां मात्रा संख्या अथवा मात्रा व्यवस्था अगत्यना नथी पण लघु-गुरुनी संख्या तेमना स्थानने विचार महत्वने छे. तेने वैविध्यने आधारे दो रचाया होय छे. आ लघु-गुरुने याद राखवा माटे aneka paddhatio che. तेमां प्राचीनकाळनी त्रिक पद्धति सर्व संमत अने सर्वस्वीकृत मानवामां आवे छे. गुरु अने लघु (- )ना त्रणनी गाणितिक संजकनी ओळख माटे तेनुं नामकरण करवामां आव्युं छे. जेम के "आदि मध्य ने अंतमां य-2-त गणे लघु थाय, भ-ज-स गणे गुरु थाय म-न गुरु लघु बंधाय." अथवा तो प्रचलीत पद्धति नीचे मुजबनी छे. 1 मगण गा गा ग' (- - -) 2 यगण ल गा गा ( - -) 3 रगणु गा ल गा (- - -). 4 तगण गा गा ल 5 भगण ग' ल ल 6 जगणु ल गा ल 7 सगणु ल ल ग' 8 नगण ल" ल ल ( - ) विद्यार्थीओने वधु सरळता थाय ते माटे एक कृत्रिम पंक्ति पण तैयार करवामां आवी छे. तेना प्रत्येक अक्षरने प्रथम राखीने पछीना बे उमेरीने त्रणनुं एक त्रिक बनावी शकाय छे. ते य थी स सुधीना केई पण त्रणना समुहने तेना प्रथम अक्षरने वर्ग कहेवाय छे. य मा ता रा ज भा na sa la ga (ma)
Page #32
--------------------------------------------------------------------------
________________ 23 जेमके य गण एटले "य माता" (2 - -) रा एटले 2 गण (- - -) अथवा न गण ( - ). समजी शकाय. केटलाक गणे मात्रा संधिमां पण मळशे. तेमां तालनुं स्थान , विशेष छे. तेनी निशानी उर्वमात्रा (1) अक्षर उपर लखाय छे. छे देशनुं बंधारण दर्शावता गणे छंदना लयने समजावतां नथी. ते ते तेना अंगरूप बनेला होय छे. अक्षर संधिओना परिचय आवश्यक छे. अक्षरमेळमां आठ गणुमां सर्वत्र त्रण अक्षरना समुहने ज एक एकम तरीके लेवामां आवे छे. पण मात्रामेळमां मोटे भागे मात्रा संधिना आवर्तनरूप होय छे. तेमां त्रण, चार, पांच अने सात मात्रानी संधिओ व्यवहारमां आगळ आवे छे. तेना गुणाकनमां 6 अने 8 मात्रानी संधिओ थाय छे. परिणामे आठ मात्राने संधि थाय छे. 1 ल ताल रहित एक लघु अक्षर. 2 दा ताल रहित एक गुरु अथवा बे लघु. 3 दलालदी त्रण मात्राने संधि--बे प्रकार. 4 दादी चार मात्राने संधि बे प्रकार 5 दलिदा पांच मात्राने संधि. 6 दा-दालदा सात मात्रानो सधि. .7 दाल-दादा - एक अने चार मात्रा पर ताल 8 ल-ददादा सात मात्राने संधि--बे/छ पर ताल, 9 गोल-गलदा निवथी बार सुधीना चार संधि अष्ट मात्रिक 10 लगा गालदा । चार विक95 कहेवाय छे. एमां गाने बदले 11 la'gAla-दादा । लाल करवाथी बे दादा संधिओ बने छे. 12 दादा-लगाल (दा दादा दा अष्टमात्रिक संधि छे. - उर्व रेखा ताल अने तेना स्थानना सूचन चिन्ह छे. तेनाथी संधिना शुद्ध प्रवेग कराय छे अने आपे आप ताल सचवाय che, A DA8
Page #33
--------------------------------------------------------------------------
________________ 24 तेथी ताल भग पण नीवारी शकाय. sa`dhiomAM ल अने गा ए ज प्रमाणे हावा जरूरी छे पण 'ढा' मां एक गुरु अथवा बे लघु (गा/ळ लल) आवी शके छे. ढा दा' सधिना आवना एक पछी एक एम काव्यना अंत सुधी आवतां एकविधता आवी जवानी शकयताना sa`bhava che. तेना निवारण माटे अष्टकल सधिना वच्चे उपयाग असरकारक बने छे. जेमके एक लगाल पछी तरत ज बीजो लगाल आववाथी cha'de bha'ganI स्थिति अने छे. माटे सावचेत रहेवुं जोईए. अंत्यप्रास चरणनी पूर्णता सूचववा उपरांत मात्रा मेळ छंदमां शाभा रूप अने छे. जो ते कृतिम आवता होय तेआ विशेष रीते कणु प्रिय बने छे. स्वर vya'jananuM sa`ceAjana मनेआहर अने सरस लागे छे. तेमां सयम अने औचित्य सत्र आवकाय हावाथी काव्य प्रीतिकारक बने छे, जे वांचन अने रचनाना अनुभवथी समजाय छे. मात्रामेळ अने अक्षरमेळमां आवती मात्रा अथवा अक्षर sa`khyA अथवा यति स्थान sa`khyAnI गणतरी माटे अनेक पद्धतिओ प्राचीनाए विकसावी छे, जेम के माटे आकाश, a, शून्य, 1 माटे चंद्र, शशी. 2 माटे युगल, नेत्र, सजीभ. 32 माटे दंत, 22 माटे उपस, 24 माटे तीर्थंकर । अवतार, 27 माटे नक्षत्र, 49 माटे वायु, 100 माटे नर आयुष/ कमलदल, 1000 माटे वेद शाखा अथवा इन्द्रनेत्र, इत्यादि. पूर्वाचार्यां छंद शुद्ध अने तथा तेना रचियता तेमज जेना माटे काव्य रचना थै छे तेना सुख अने कल्याणु माटे अष्ट गणुना स्वामी, मूळ, मास, तिथि, वार, नक्षत्र, वणु, रंग, भ्रषण, माता-पिता अने लेआक इत्यादिनी प्राचीन परपराने आधारे कल्पना करी छे, पण आ ता अतीतनी वात छे. आधुनिक युगमां तेनु' काई महत्त्व रह्युं नथी. केटलीकवार छंदना अक्षरानी सख्या माटे व्यंजनना क्रम वपराय छे जेमके च एटले 6ठ्ठो क्रम. 8 अगियारमा क्रम ईत्यादि--
Page #34
--------------------------------------------------------------------------
________________ मात्रिकगणु-गण एटले अक्षर समूह. प्राकृत प्रकरणमां जणाव्या मुजब मात्रा अथवा वर्णने समूह जे मात्रागण अने वगण तरीके जाणीता छे. तेना पांच भेद छे. जे ट, ठ, ड, ढ, ण तरीके जाणीता छे. केईक वार 7,5,च,त, अने द, तरीके ओळखाय छे. नाम र/ मात्रा भेद ठ/प । . र 3/4 ढोर ज उदाहरण तरीके रजी गणना 13 भेद छे. तेथी तेना रूप 1-डडड2-डड 3-डाड, 4-डाड5-InDa, 6-DA; 7-DADA, 8-ADA, 9-DaDA; 10-ADA; 11-ll; 12-DA|l; 13-III A प्रमाणे अन्य गणेनी तुलिका बनी शके छे. केटलाक शास्त्रकारे गणना देवता नक्की करीने देवना क्रममां ते गोठवे छे. जेम के रु गणना माटे 1 डडड-शिव, हर, शंकर 2 ड-शशि, ईन्दु ईत्यादि. मात्रामेळ जातिमां 1 थी 4 मात्रा सुधी जाति काव्यना उपयोगमां आवे तेम न होवाथी तेमां कई रचना करतुं नथी. छंद वैविध्यनी प्रक्रिया अमुक वर्ण अथवा मात्राना जुदा जुदा स्वरूप आपता भिन्न भिन्न वृत्त के जाति थई शके छे. छंदशास्त्रनी परिभाषा मुजब 1. संख्या 2-प्रस्तार, 3-सूचि, 4-नष्ट, पौदिष्ट, 6-मेरु -पताका तथा 8मर्कटी कहेवाय छे. मात्रा अने वर्णना आठ-आठ भेद थाय che. tene coga 16 bane che. केई शास्त्रकार तेमां पाताल अने खंड मेरू उमेरीने 18 नी संख्या करे छे. पिंगलने मत अने अगत्स्यने मत परस्पर विरुद्ध छे. एटले के अगम्य आरोहना क्रममां माने छे. पिंगल अवरोहना क्रममां
Page #35
--------------------------------------------------------------------------
________________ 26 माने छे. जेमके प्रस्तार करवामां पिंगलना मते sa`guruthI शरू थाय अने सव लघु आवे त्यां सुधी उतरता क्रम गाठवतां जवानुं हाय छे. अगत्स्य सर्व लघुथी सर्व गुरु तरफ चढता क्रम गोठवे छे. उपर जणावेल अवराह अने आराहमां स्थान अने संख्याना क्रम स्थानांतरने कारणे त्रण भेद थाय छे. स्थानविपरीत एटले पिंगल मत, अथवा भामहमत. sa'khyA विपरीत अने बीजो विपरीत अवस्था अगत्स्यना मतने जैनमत पण कहे छे. ज्यारे भामहना मतने यवन मत तरीके पण ओळखवामां आवे छे. cha'dazAstramAM गाणितिक संक9पनाना नमूना नीचे मुजबना che. (Mathematical probalities). उदाहरण:- जाति-एक मात्रानी एक जाति. be mAtrAnI be जाति, 3 मात्रानी 3 (1+2) एम थाय. त्यार पछीनी sa'khyA तेना अगाउनी be maLIne थाय. एम गति करता जईए तेआ 5 तथा 8 (3+2)+(1+ 2 ) =8, 6 थी 13 थाय, 7 थी 21 थाय. एम 48 मात्राना वैविध्य छ करोड उपर पहेआंची जाय. कारण के त्यां वत्तर गणतरी थाय छे. खीजी पद्धति मुजख:-6 मात्राना 13 रूप थाय. 6 एकी संख्या छे. तेनुं विभाजन 3+3मां थई शके, तेना एक भागमांथी 1 खाद करवा. एटले r थाय. मने सख्या 2 अने 3ना वर्ग करवा. जे 4, 9 थाय तेना चेआग 13 थशे. = 7 + ( 7-1 ) आम 14 मात्रा-- 7 मात्राना-212 = 441 6 मात्राना 132 = 169 610 जो एकी संख्यानी मात्रा हेआय ते तेना रूप माटे -1 करवा. उदाहरण तरीके 13 मात्राना रूप माटे (13-1)=12 12=(7+5) एटले 7 मात्राना 212 (21ना वर्ग)=441 5 मात्राना 8 (8 ना वर्ग)= 64 नी शकयताए थाय. 505
Page #36
--------------------------------------------------------------------------
________________ 27 मात्रा प्रस्तारमां विधिमुजब तेमां आदि अन्स माटे नीचे मुजबना सूत्रे वपराय छे. आदि लघु माटे ल आदि = लादि अन्य लघु माटे ल अन्त - लात आदि गुरु माटे ग आदि - गादि अन्त गुरु माटे ग अन्त - गान्त. आ वर्गीकरण अने सूत्र गाणितिक संक95ना माटे उपयोगी नीवडी शके छे. प्राचीन शास्त्रकारोनी एक पितानी विशिष्ट परंपरा छे. पिताना शास्त्रना महत्व, गांभीर्य अने विशदताने समजाववा माटे दार्शनिक अने गाणितिक तत्त्वोनो उपयोग करीने तेमां अनुकूलनने प्रयत्न करे छे. तेथी तेमां तेमना ज्ञान वैभवने अनुभव वाचकने थाय छे. आधुनिक युगमां आ वधु जरूरी लागतुं नथी तथा तेनी उपयोगीता पण हवे रही नथी. ईदना अगणित प्रकारे अने तेना समीकरणने आधारे सिद्ध थतां अनेक प्रयोगे वास्तविक काव्यरचनामां महदांशे उपयोगी नीवडी शकता नथी. प्राचीन काळमां जे देशनुं वैविध्य दर्शाववामां आव्युं छे ते तमाम छंदोनी काव्य रचना शक्य बनती नथी. अथवा ते उपलब्ध थती नथी. तेथी केटलीकवार ईदशास्त्रने सक्षम ज्ञाता उदाहरण रूप काव्यनी रचना करीने पितानी अप्रतिम काव्य प्रतिभानुं दर्शन करावे छे. जेवी रीते अलंकारने कृत्रिम आयोजित उपग काव्यना सरळ अने स्वच्छेद प्रवाहने स्थगीत करे छे तेम कृत्रिम छंद पण काव्यना देहने कुरुप करी शके छे. प्राचीन शास्त्रकारे आ भयस्थानथी संपूर्णपणे ज्ञात छे. तेथी ते शक्यताओने दर्शावे छे अने "भय सावचेती आपत्ति निवारण करतां वधारे जरूरी" (Prevention is better than cure.) te zAstrakAranI daSTinuM pariNAma che.
Page #37
--------------------------------------------------------------------------
________________ 28 पूर्वाचार्यो अने ज्ञात-अज्ञात छंदशास्त्रकारे, यास्क अने पिंगल मुनिथी आरंभायेली छंदशास्त्रनी आ भव्य परिपाटी अने यात्रा आधुनिक भारतीय भाषामां प्रवाहीत अने प्रसारीत रही छे. प्रत्येक युगे शास्त्रकारोए प्रसिद्ध, उपयोगी अने लुप्त थतां छंदोने उलेख कर्यो छे. समयावधि प्रमाणे छंदोना नाम पण बदलाता गया, जन समाजमां भाषाप्रयेआग बदलाता प्राकृत अने पछी अपभ्रंश भाषामां अवनवा ईदना प्रये गे शरू थया अने अनुकालिन छंदशास्त्रना ज्ञाताओए तेना प्रयोगने वैज्ञानिक रीते सिद्ध करवा माटे सफळ अने सरस प्रयत्न कर्या छे. तेमणे अनुष्यप, आर्या, उपजाति अने गीतिमां थतां फेरफारोने तेना उपभेद तरीके निरूप्या छे. छंदशास्त्रना ईतिहासमां प्राचीनेमां अनुटुप अने आर्या तेमज मध्यकालिन युगमां गीति अने प्राकृत छंदोनुं वैविध्य छंदनी सबळ शक्ति अने रूपांतरीत थवानी प्रयोगशीलतानो अनुभव करावे छे. काव्यभावप्रधान अने ऊर्मिप्रधान होय छे. तेमां अलंकारनुं सुयोग्य आयोजन काव्यने शणगारे छे. शब्दो अवनवा चित्रांकन करीने तेने मनहर करे छे. तेम छतां छंदनुं महत्व अने मूल्य ओछुं आंकी शकाय तेम नथी. विषमचवणोटना लेखक अनंतार्यना शब्दमां काव्यमां छंदनी अपरिहार्य अगत्यता जोई लईए. सदसद्वर्ण विवेकं गुणभेदश्च विज्ञाय । कुर्यात् काव्यस्यादौ सद्वणे सदगणं धीमान् ॥ यद्येत्तानपरिज्ञाय मोहात्काव्यं करोतिः यः । केतकारूढ कपिवद् भवेत्कण्टक पीडितः ॥ [ग्यायोग्य वर्णो अंगे विवेक अने गुणभेदनुं विशेष ज्ञान प्राप्त करीने प्राश सर्जके काव्यमां आरंभथी ग्यवर्ण, ग्य गण छंदने विनियोग करवो जोईए. ते बधाना परिपूर्ण ज्ञान विना जे हवश थईने काव्य करे छे, तेमनी दशा केवडा पर चढीने कांटानी पीडा पामता वानरना जेवी थाय छे.] "परब" एकट, 1988.
Page #38
--------------------------------------------------------------------------
________________ 29 cha'dAnuzAsana एक परिचय कलिकालसर्वज्ञ आचाय हेमचंद्रसूरि मध्यकालिन युगनां अत्यंत मेघावी महामानव हता. तेमनी संताभिमुखी प्रतिभाना - प्रतापे स विद्याविशारद समान बन्या हता. तेमनी मौलिक साहित्यिक रचनाए अने दानिक ग्रंथा तेमनुं बहुश्रुत विद्वान तरीकेनुं व्यक्तित्व उपसावे छे. ज्यारे तेमना sa`pAdita अनुशासन ग्रंथा तेमनी गुण ग्राहीताना अनुभव करावे छे. साहित्य, काव्य, व्याकरण अने छंद शास्त्र जेवा विषयामां प्राचीन पूर्वसूरिएना मतव्येआने यथाआग्य प्रस्तुत करवा, तेमना मतानी नीरक्षीर विवेकथी समीक्षा करवी अने पेआताना विचारने प्रमाणयुक्त रीते रजु करवा ए अत्यंत कठीन आयास छे. आचार्य श्री हेमचंद्राचार्य' शदानुशासनमां व्याकरण शास्त्रनी, वाचानुरासनमां साहित्य शास्त्रनी तेम ज छंद्रानुशासनमां छंदशास्त्रनी सर्वांगी विवेचनात्मक चर्चा करी छे. तेमना जमानाने अनुरूप अने अनुकूळ थई शके ते माटे आ ग भीर विषयानु' सरलीकरण कर्युं छे. अनुशासन शब्द ज प्राचीन काळथी प्रसिद्ध अधिकृत विचारसरणीए जे एक ज विषय पर आधारीत हइआय तेना समन्वय अर्थ एम सूचवे छे. महाभारतनां अनुशासन पर्वमां तत्कालिन राजनीतिशास्त्र अने नीतिशास्त्रना सिद्धांताने जनसमाज समजी शके तेवी पद्धतिमां रजु करवामां आव्या छे. आ पद्धति ए प्रकारनी छे. एक sa'vAdazailI अने बीजी आख्यानशैली तरीके एळखाय छे. sa'vAdazailImAM ज्ञाता अने ज्ञानपीपासु वच्चेना संवाद हाय छे. ज्यारे आख्यानमां एक ज वक्ता prasa`gA, क्थाए, उदाहरणा ईत्यादिनी सहायथी ढानिक सिद्धांत अने शास्त्राने लेआकाभिमुख करे छे. प्राचीन काळमां एक अन्य पद्धतिना विकास थये हता. आ शैली केवळ बहुश्रुत विद्वान अथवा ता विचारशील जिज्ञासु व पुरती मर्यादीत हती. आ शैली सूत्रशैली तरीके प्राचीन काळथी प्रसिद्ध छे. तेमां शकय हाय तेटला ओछा शब्दना प्रयाग थाय छे. प्रत्येक सूत्र kramabaddha sAMkLa रूपे विषयनुं निरूपणु करता
Page #39
--------------------------------------------------------------------------
________________ 30 होय छे. आ लाघव प्रक्रियाने आग्रह वधारे रूढ बनता, जे सूत्रकार एक मात्रा पण सूत्रमांथी ओछी करवाने समर्थ बने ते पुत्रजन्मोत्सव जेटले आनंद पामतो हते. अर्थगहनत्व, कृत्रिमता, दुर्गम परिभाषा अने दुर्बोधता जेवा लक्षणे पण तेमां वधवा लाग्या हता.तेथी आ सुत्र पर समजूति माटे टीका , व्याख्याओ, भाष्य ईत्यादिनी रचना थवा लागी. केटलीक वार सूत्रकार पोते टीका लखता हता, अथवा ते अनुकालिन युगमां तेमना शि, संप्रदायना विद्वान अने स्वतंत्र विचारके ए विस्तृत विवेचन लखता हता. आने परिणामे प्राचीन भारतमां एक विशिष्ट ज्ञान संप्रदायिक पर. पराने विकास थयो. तेमां खंडनमंडन प्रवृत्तिओने आरंभ थये हते. केटलीक वार तो अनुकालिन विवेचनकार सूत्रमां अनपेक्षित अर्थ ऊभुं करता हता. पाणिनिनी व्याकरण सूत्रे बार्थी तरीके जाणीता छे. 2000 सूत्रने आठ प्रकरण अने दरेक प्रकरण चार पदमां वहेंचवामां आव्या छे. आ सूत्रनी सहायथी संस्कृत भाषाना व्याकरणना तमाम पासाने अभ्यास करवामां आव्यो छे. तेनी रचना I. स. पूर्वे 600नी मनाय छे. अने त्यार पछी सतत बे हजार वर्षथी पाणिनिना सूत्रो पर अभ्यास ग्रंथ लखाता रह्या छे. आ प्रकारे बादरायणना ब्रह्यसूत्र पर अनेक टीकाओ भिन्न भिन्न विचारसरणने आधारे रचवामां आवी छे. जैन धर्मना दर्शनने उमास्वातिजीए तरवाथषिआमसूत्रमां प्रस्तुत कर्युं छे. अने आ पद्धतिए तेना पर पण विवेचन, टीकाओ ईत्यादि लखाई छे. आजे पण जैनदर्शनमां तत्त्वार्थसूत्रने एक अधिकृत वैज्ञानिक रचना मानवामां आवे छे. ते ज प्रमाणे न्याय, येग, छंद, व्याकरण ईत्यादि शास्त्र पर सूत्र शैलीमां रचनाओ थई हती. आचार्य हेमचंद्राचार्ये अनुशासन ग्रंथे आ सूत्र शैलीमां लख्या छे. तथा ते सूत्रो पर तेमणे पिते ज टीकानी रचना करी छे. आ सूत्रने समजाव्या che.
Page #40
--------------------------------------------------------------------------
________________ प्राचीन भारतीय संस्कृतिनी परिपाटी मुजब प्रत्येक शास्त्रकार पिताना ग्रंथना आरंभमां श्रद्धेय ईष्टदेवनी स्तुति करता होय छे. आ पुनीत स्मृति ग्रंथकर्तानी रचनाने चिरकालीन महत्त्व अने सफळता आपे छे. तेवी तेमने श्रद्धा होय छे. हेमचंद्राचार्ये छे देनुशासनमां प्रारंभमां पिताना आराध्य महंत नी स्तुति करे छे. तथा आ शास्त्रनी रचना माटे पोतानी चेग्यता स्पष्ट रीते पुरवार करीने प्रस्थापना करे छे. जेमके __अहम् ! शब्दानुशासनविरचनानन्तरं तत्फलभूतं काव्यमनुशिष्य तङ्गभूतं छन्दोऽनुशासनमारिप्समानः शास्त्रकार इष्टाधिकृत देवता नम उपूर्वमुपम I (सौ प्रथम शब्दज्ञानना मूळ समान व्याकरणने यथाविधि अभ्यास परिपूर्ण करी, शब्दानुशासननी रचना करवामां आवी. त्यारपछी एटले के शब्दनुं यथार्थज्ञान संपादन करीने काव्यने अभ्यास कर्यो तथा फळरूपे काव्यानुशासननी रचना करवामां आवी. काव्यना एक महत्त्वना अंग समान छंदशास्त्रने अधिकृत अभ्यास करीने (हवे, छेदोनुशासननी रचना माटे पोताना ईष्ट बन्ने विधिवत नमस्कार करीने शुभारंभ करवामां आवे छे. पिताना हृदयमां सर्वतनी पुनीत वाणी केन्द्रस्थ करीने गणधरोए रचेला द्वादश अंगोने अगाउ अभ्यास करवामां Avyo che. have A छंदशास्त्र ! छंदनुशासनमां वैदिक छंदोनी चर्चा करवामां आवी नथी. कारण स्वाभाविक छे. ते युगमां वैदिक छंदना अभ्यासनी आवश्यकता न हती. तेमज तेमां केई विकासनी शक्यता पण न हती. पण लौकिक छंदोना मूळस्रोत समान तेने उल्लेख मात्र करीने आद्यमुनि पिंगलना छंदशास्त्रमां वर्णवामां आवेला छे देनी चर्चा शरू करे छे. पिंगल, सैतव जेवा तेमनाथी प्राचीन छंदशास्त्र ज्ञाताओने आदर पूर्वक उल्लेख करीने तेमना महत्वना प्रदाननी नेध आपता जाय छे. जे कई छंदनुं अवरनाम मळतुं होय ते तेनुं नाम अने ते नाम आपनारा छंदशास्त्रकारनुं नामनुं स्मरण करवामां Ave che.
Page #41
--------------------------------------------------------------------------
________________ छंदनुशासनना प्रथम अध्यायमां फक्त 17 सूत्रो छे. तेमां ग्रंथकारनुं प्रयोजन, नमसकार विधि उपरांत आ शास्त्र माटेनी परिभाषाओ अने मूळभूत आवश्यक माहिती आपवामां आवी छे. आ परिभाषा अंगे अगाउ समजूति आपवामां आवी छे. वधुमां दरेक सूत्र पर पोतानी पत्तवृत्तिमां आ सूत्रने संपूर्ण रीते समजाववामां आव्या छे. गुरु, लघु, वर्ण, मात्रा ईत्यादिना निरूपण पछी छंदशास्त्रमां वारंवार उपयेगी बननारा द्रिकलथी षट्रकल मात्राबंध समजावे छे. तेना उपभेद अने विस्तरण पद्धतिनी चर्चा करवामां आवी छे. जेमके स्वरना कमने आधारे ..जु एम लखे त्यारे उकार पांचमा क्रमने स्वर छे माटे "ग" पांच वखत एम समजी लेवुं. अनुस्वार, विसर्ग जिहामूलीय अने उपध्यमानीय वर्णना छंदशास्त्रमां स्थाननुं निरूपण करवामां आव्युं छे. चरण अने पादनो अर्थ समजावी समपाद, अर्धसमपाद अने विषमपाद केने कहेवाय ते जणाव्युं छे. काव्य अने छंदमां यति तेना अवर नामे अने तेना महत्त्वनी चर्चा करवामां आवी छे. आगामी पेढीना कई अज्ञात पण प्रतिभासंपन्न कविने 57 मात्रानी यति रहित आर्या छंद प्रयोग करे छेय ते तेने माटे मार्ग पण दर्शाव्यो छे. आम छंदोनुशासनने प्रथम अध्याय समस्त छंदशास्त्रना पुरावाचन समान छे. प्रथम अध्यायमां परिभाषाओनुं विस्तृत सरलीकरण करवामां आव्युं छे. हेमचंद्राचार्यने आ सफळ प्रयोगने कारणे छंदशास्त्रने अभ्यास सुगम बने छे तथा अभ्यासी जिज्ञासुओ रसपूर्वक छ दशास्त्रमां प्रवेश पामे छे. आ ग्रंथमां अन्य विचारकोना मत पण जणाववामां आव्या छे. छंदनुशासनमां बीजा अध्यायमां आचार्य हेमचंद्रसूरिजी 401 सूत्रने उपग करे छे. प्रथम सूत्रमां सूत्रशैलीने अनुरूप छे एम कहीने हवे ग्रंथना अंत सुधी केवळी छंदनी चर्चा करवानी छे तेवी प्रतिज्ञा दर्शावे छे. आ अध्यायमां एक ज अक्षरनी कविताथी 26 अक्षर सुधीना जातिछंदोनुं निरूपण करवामां आव्युं che.
Page #42
--------------------------------------------------------------------------
________________ 33 आ जातिमां एक गुरु अक्षरथी बनते छंद नानकडा छेद उक्ता छे. आनाथी माने छे ते शक्य नथी. त्यार पछी बे गुरुवाळे अतिउक्ता, त्रण अक्षरने मळ्या एम 18 अक्षरने जातिईद अतिधतिनुं निरूपण करवामां आव्युं छे. हवे "पूर्वगने उपयोग करीने कृति नामना जातिछंदनी रचना करीने तेमां 26 प्रकारो बताव्या छे. तेने अनेकविध समीकरण अने वैविध्यने आधारे 400 जेटला छंदनी व्याख्या आपवामां आवी che. A che समुहमां केटलाक छंद अतिपरिचित, केटलाक परिचित छे छे ते केईकवार अल्प परिचित अने सावापरिचित छंदने उल्लेख उषाहरण सहित दर्शाववामां आव्या छे. जे ईदना उदाहरणो साहित्यमांथी उपलब्ध थतां न होय अथवा ते तेमां काव्यरचना थई न होय तेवा प्रसंगमां आचार्य हेमचंद्राचार्य पोतेज काव्य रचना करीने तेनां उदाहरण बनावे छे. आम शास्त्रकार कविकार्य पण सरस रीते परिपूर्ण करवानुं सामर्थ्य अने दष्टि धरावे छे. छ दना उदाहरण रूपे आवता काळे श्रुति महर, सरस रस अने अलंकार युक्त होवाथी आचार्य श्रीनी UMDI सूझ अने काव्य पसंदगीना उत्तम धोरणनी प्रशंसा करवी पडे तेम छे. आचार्यश्रीए आ अध्यायमां गायत्री ईदनी ओळख आपतां जणाव्युं छे के मा सावित्री ! अर्थात् एक म गण अने एक एक लघु अने गुरु एम पांच अक्षरना सावित्री, एटले लौकिक छंद गायत्री. तेनुं बंधारण (- - - - -) थाय छे. ऐतिहासिक परिपेक्षयमां तेनुं मूल्यांकन एक संशोधननो विषय छे. ते प्रमाणे 73मा सूत्रमां विख्यात अनुटुपनी चर्चा करी छे. सूत्रमां जणाववामां आवे छे के चढावनु छु अर्थात एक गण, एक य गण अने एक एक लघु अने गुरु, एम दरेक चरणमां गालगा, लगागा, ल गा नुं आयोजन समजावे छे. छंदनी परिभाषामां तेने -- -- -- -- कही शकाय. अनुकुपने महाछंद कहेवामां आव्यो छे. वैदिक ग्रंथ, पुराण
Page #43
--------------------------------------------------------------------------
________________ रामायण, महाभारत अने शिष्ट साहित्यमां तेने महत्तम प्रग थये छे. आ छंद समपाद अने अर्धसमपाद होवा छतां विषमपाद थवानी गजबनी क्षमता धरावे छे. तेथी अनुटुपना प्रयोगने ऐतिहासिक परिपेक्षमां सुदीर्घ चर्चा थई शके तेम छे. एटले अनुष्णुपनुं वैविध्य रसप्रद अने विशिष्टि होवाथी ते प्रयोग गम्य छंद बन्यो छे. आधुनिक युगमां पण अनुष्यप जेटलुं विविध्य अन्य छंद माटे संभवी शके तेम नथी. छंदशास्त्रीओ अनुटुप छंदना बनने चरणनी केटली शक्यताओ संभवी शके ते माटे सूत्रात्मक स्वरूपे नीचे मुजब समजे छे. अनुटुपना बे चरण स्वीकारीए छीए. : 2 1 2 3 4 5 6 7 8 गा गा गा गा ल गा ल गा समचरण - - . . ल ल गा - गा ल 4 8 5 6 7 ल गा गा - . 1 विषम चरण - ल 2 3 गा गा. - ल गा । ल गा गा गागा गा ल ल ल गां - * * * गा ल ल छेसम अने विषम चरणमां गुरु लघुना प्रतिकने समजावीए ते 8 अक्षरना एक पाद/चरणवाळा अनुटुपमां प्रथम अक्षरना बे, बीजा अने त्रीजा अक्षरनी त्रण शक्यताओ, चेथा अक्षरना बे प्रकारो तथा पांच छ सात अने आठना एक एक निश्चित एम शक्यताओ बनी शके छे. ज्यारे विषमपादमां प्रथमथी चार अक्षर सुधी समपाद समान होय छे पण बीजा पादना बीजा भागमां 5-6-7 अक्षरनी चार शकयताओ संभवी शके छे. जो के अंतिम एटले के आम अक्षर गुरु ज होवुं जोईए te nizcita che.
Page #44
--------------------------------------------------------------------------
________________ 35 आ संभवीतताने कारणे अनुटुप छंद कवि समाजने सविशेष प्रिय बन्युं छे. तेने लय विविध्यपूर्ण अने धीर होवाथी कोई पण प्रकारना विचार अथवा रसने क्षमता अने ग्यतापूर्वक वहन करवानी अनुपम शक्ति धरावे छे. एटले ज अनुटुप छंदनी आ वैविध्यसभर काव्यसृष्टिने केई तजज्ञ अभ्यासी ऐतिहासिक दष्टिए अभ्यास करे तो संशोधनने अभूतपूर्व खजाने मळी जाय. अनुटुप छंदने सौथी विशेष खेडायेल प्रजित छंद कहेवाय छे. अनुटुप छंदनुं अगत्यनुं एक बीजुं महत्वनुं पासु तेनी गाणितिक संक9पना छे. आ संकल्पनाने कारणे अनेक अवनवा नुं सर्जन थई शके छे. जो के छंद विकासना ऐतिहासिक दष्टिकणमां गायत्री अने अनुष्कुप विशिष्ट स्थान धरावे छे. बीजा अध्यायनुं विहगावलोकन रसप्रद अने अभ्यासने ग्य छे. एक थी एगणश अक्षरना (उक्ताथी अतिघति) अने वीस अक्षरथी छवीस अक्षरना कृति विभागना पर्यायो अबाधित विशाळ छंदविश्वनुं सर्जन करे छे. एक ज गुरु अक्षरथी बनता उक्ताजातिमां पर्याय अशक्य. बने ज नहीं ते ते समजी शकाय तेम छे. पण बे गुरु अक्षरने जाति अंयुक्ताने केई अज्ञात सूत्रकार पद तरीके ओळखावे che. be लघुथी मद छंद बने छे ते एक गुरु अने एक लघुथी दु:ख छंद शकय बनशे. तेथी विरुद्ध गति एटले प्रथम लघु अने तेने अनुसरत गुरु सुख छंद बनावे छे. हवे त्रण अक्षरने जाति मध्या लईए. आपणे गुरु लघुना त्रण त्रणने त्रिक ते छे ज. एटले दरेक त्रिक एक छंद ते बनावी शके. ईदनी विस्तरती क्षितिजेमां म गणथी नारी, य गणथी केशा, (भरतमुनि पुरिझंद कहे छे). 2 गणथी-मृगी, स गणथी मदन, (भत तेने रजनी जीद तरीके ओळखावे छे.) आम अनेक छे दो बनी शके. सूत्रकार लाघववृत्तिथी आगळ वधीने चार अक्षरना प्रतिष्ठा जातिनुं निरूपण करे छे. अर्थात् एक त्रिक अने गुरु अथवा लघुनुं गणित करीए 8 त्रिक थाय.eka guru ane eka
Page #45
--------------------------------------------------------------------------
________________ लघुनां शक्य होय तेटलां स्थानांतरोनी विचारणा करीए ते केटकेटला छेदनुं निर्माण करी शकाय. म गण अने गुरुथी कन्या, भ गण अने गुरुथी सुमुखी, ज गण अने गुरुथी विलासिनी छंद, 2 गणु अने गुरुथी समृद्धि, न गण अने गुरु मृगवधू छंद बनावे ते य गणुं अने गुरु वीडानी रचना करे, स गण अने गुरु सुमति छंद करे ते त गण अने गुरुथी सेमप्रिया छंदनुं सर्जन करे छे. सामान्य नियम प्रमाणे पदाते लघुने उपग थतुं नथी एटली अभ्यासीने राहत. have eka trika ane be vakhata guru एटले के गुरु अक्षरनी एक आवृत्ति, सुप्रतिष्ठा जातिमां, एक 2 गण अने बे गुरुथी प्रीति छंद बनशे, 2 गण तथा एक लघु अने एक गुरु विदग्धक बनावशे. भ गण अने बे गुरु पंक्ति छेद करशे, ते ज प्रमाणे एक भ गण अने लघु तथा गुरु रति छंद बनावशे. 6 अक्षर एटले के बे त्रिक गायत्री अथवा सावित्री तरीके ओळखाय che. be vakhata ma गणथी ते बने छे अने तेनुं वैविध्य केवुं अद्भुत बने छे. एक ज प्रकारना बे त्रिक अथवा ते बे भिन्न त्रिक अवनवी छंदनी दुनियामां लई जई शके. जेम के बे स गणथी रमणी छंद ते म गण अने 2 गण तटी छंद बनावशे. त गण अने य गणथी हनुमध्या, स गण अने भ गणथी गुमया, बे य गण सेमराज, न गण अने य गण शशीवंदना बनावे, 2 गण अने म गणथी मालिनी थाय, कामलतिका नामनो साव अजाण्यो छंद भ गणु अने य गणथी बने छे, म गणु अने स गणथी मुकुल छंद थशे. भरत तेने वीथिना नामथी ओळखे छे. आम छ अक्षरनी जातिथी बनता छंदमां उज्ञिक, कुमार, ललिता, मदलेखा, उदधता, भ्रमरमाला, हसमाला, कलिका, विधुवकत्रिआ, सरल, चित्रम, हरविलसितम, (भरतना मते चपला अथवा कुतगति) मधुकरिका, विमला, सुभद्रा एम अनेक छंदो बनता जशे. आठ अक्षरनी जाति अनुप्रुपनी छे. तेनां आदर्श अने वैविध्यनी चर्चा आगळ करवामां आवी छे. पण
Page #46
--------------------------------------------------------------------------
________________ केटली शक्यताओ आ अफारनी जातिमां शकय बने तेना उदाहरण लईए. बे भ गण अने बे गुरुथी चित्रपदा, एक न गण एक 2 गण एक लघु अने एक गुरुथी सुमालती, ते एक भ गण एक ल गण अने एक एक लघु गुरु नाणुवेद छंद बनावशे. आम छंद जगतनो व्याप वधतो जाय तेने समजाववामां आनंद आवे, माणवामां मजा आवशे अने वैविध्यने अनुभव आश्चर्यचकित करशे. अक्षर वधतां ज वैज्ञानिक परिभाषा यतिने प्राग आवश्यक बने छे. तेनाथी छंदनुं माधुर्य अने तालनुं महत्व विशेष बने छे. यति स्थान पण कईक स्थगित बनता निश्चित स्थान पर न रहेता छंद प्रमाणे तेनुं क्षेत्र अने स्थान सतत बदलातां जाय छे. सूत्रनी पद्धति अने परिभाषाने अनुरूप सिः ख्या (सू. 9) एटले के स्वर क्रममां रू नो 3 (त्रीजे) क्रम आवे माटे स गण त्रण वखत ( - ) जणावीने सेदाहरण सौम्या समजावे छे. आम आ छंदने विस्तार वधतो जाय छे. अहीं एक नानकडी स्पष्टता करी लईए के आ छंद वैविध्य समपाद अथवा सम चरणनुं ज छे. एटले के दरेक छंद प्रकारमां तेना बनने चरणेमां समान माप होय छे. एटले आ छंद समपाद प्रकारना गणाय छे. वधु विस्तार न करतां एक सौथी मोटुं समपादनुं उदाहरण उत्कलिका छंद जोईए. बे न गण पछी आठ पंच मात्रा गण करवाथी आ महाकाय छंद बनशे. तेमां दरेक पादमां 45 जेटला अक्षरने विन्यास थये छे. जो के आ प्रकारनी छेदनी कसरत कृत्रिम होवा छतां छंद विज्ञाननी UMDI समज तथा विशाळताने सचोट अनुभव करावे छे. आ प्रकारना विशाळकाय छंदमां काव्य रचना करवी ए महाभारतना जेवुं अघरुं कार्य कही शकाय. अने आटलाथी न अटकतां आचार्य हेमचंद्राचार्य लखे छे के आ उत्कालिकामां पांच पांच मात्रानी वृद्धि करीने उदाहरण आपतां जवाय अने काव्य संभवी शके. पण संभव छे के ते भाववाही कविता न बनी शके. केम के ते अनुभव ज कही शकेशे. आम 401 सूत्रमां एक अक्षरथी 27 अक्षर अने ते पछीना विशाळकाय छेदोनी समजूति आचार्य
Page #47
--------------------------------------------------------------------------
________________ 38 हेमचंद्राचार्ये आपी छे. सूत्रात्मक भाषामां थती ग्रंथ रचना ज्यारे टीका, व्याख्या, उदाहरण ईत्यादि द्वारा समजुतिना जगतमां आवे छे त्यारे अलौकिक विश्व सर्जाय छे. तेम छतां आ ते छंदनी दुनियामां पाशेरामां हजी पहेली पूणी छे. - छेदनुशासनने त्रीजो अध्याय अर्धसमवृत्तनी चर्चाथी शरू थये छे. अर्धसम एटले पद्यना चार चरणेमांथी प्रथम अने तृतीय तथा बीजे ane ethe ema be खंड बने छे. जे पारिभाषिक रूपे एज पद अने युफपद तरीके जाणीता छे. जे एजपद विषम पद अने युकने समपद तरीके गणवामां आवे छे. आवुं सूत्र छे. हवे पछीना द-विवरणमां बने चरणमां अलग अलग बंधारण आवशे. ते उपरांत छंदना अक्षर विन्यास मुजब यति स्थान बदलातुं जशे. केईक वार बे वखत यतिने प्राग करवामां आवशे. तेने कारणे छंद गानमां रम्यता अने एक लयताने अनुभव थाय छे. प्रत्येक छंद विशेष लय अने तालथी रजु करी शकाय छे. सूत्रनी शैलीए जोईए ते प्रथम एजपद अने पछी सुकाद एम गोठवण तेमज त्रिक अने लघु-गुरुनी गोठवणुं मळशे. जेम के सित नमन्ना रिणाहुता (रू. 2) एटले के आ हरिणप्यता छंदना एज पदमां सिलगा अर्थात् त्रणवखत स गण अने एक एक लघु अने गुरु, प्रतीकनी भाषामां 0 0 -, -----, अक्षरनां प्रतीक रूप ललगाललगाललगा लगा आवशे. तेमज चुकादामां नब्रब्रा अर्थात् नगण, भगण, रगणु, अने भगण एटले पृथक्करणमां - - - - - - - - - - - -, एम बार अक्षर आवशे. आम जपादमां 11 अने युगपदमां 12 अक्षरथी हरिणस्तुत छंद थाय. हवे छंद विस्तारनी प्रक्रिया शरू थाय छे. आ छंदना उत्तरपदमां फेरफार थतां उपचित्र छंद बने छे. एक ज लघु गुरुमां फेरवाई जाय ते नवो छंद वेगवती बने. आचार्य लखे छे ने RAvatI (रू. 4) एटले के अगाउना छंदना बंधारणमां उपचित्र छदनुं पूर्वपदमां आवते एक लघु गुरुमां फेरवाई जाय-सूत्रनी
Page #48
--------------------------------------------------------------------------
________________ bhASAmAM zone niau, coge mir I एजपदमां त्रण स गण अने बने गुरु ज्यारे युकपद उपचित्र प्रमाणे ज रहेशे. आम एक ज लघुना परिवर्तनथी न छंद रचाय छे. सूत्र तेनी अगाउना सूत्रने संबंध साचवतुं होय छे, माटे रूपांतर दर्शावता सूत्रने संबंध मूळ सूत्रने स्थाने सचवाय ते ते वर्गना नवा छंदने परिचय जलदीथी थाय ते स्वाभाविक छे. आ पद्धतिए आपातलिका, भद्रविराट, केतुमती, आख्यानकी, यवमती तेना परिवर्तनथी षट्पदावली छंद बनशे. मकरावली, कारिणी, प्रबंधिता, अपरवक्रम ईत्यादि वैतालीयना रूपांतरीत छंद कहेवाय छे. अपरवकनां बने पदमां एक गुरु अक्षर उमेराता पुपितागा छंद बने छे. अल्प परिचित मालभारिणी अने विलसित लीला ईद सीमीत फेरफार साथे थाय छे. एजपदमां 17 अने युगपदमां 18 अक्षरना विविध विन्यासमां मालिनी महत्तस्ट अने नझमानता थी अनुक्रमे दसमा प्रथममां अने अगियारमा द्वितीय चरणमां यति सहित व्याख्या पामे छे (3. 19) प्रथम चरणमां त्रण ज अक्षर अथवा एक त्रिक अने चुकपदमां 8 अक्षर बे त्रिक अने एक एक लघु गुरुथी कामिनी छंद थशे. आम कविता रचनानुं वैविध्य साथे के ईकवार अर्थ घनत्व जोवा मळे छे जेम हाईकु छंदमां होय छे. आ प्रकारना नाना छंदमां शिखी (3. 21) नित बिनी, वाणुं, वतसिनी, बनशे. सूत्रकार आ छंदना क्रमशः व्यत्यय करीने बीजा छंदोने परिचय आपे छे. एटले के प्रथम चरण क्रमशः मेटुं थतुं जाय अने द्वितीय चरण फक्त एक ज त्रिकनुं बनेलुं रहेशे. जेमके वसंसिनी छंद ते व्यत्यय हंसी छे. तेनुं प्रथम चरण चार वखत ज गण 2 गणनुं बने, प्रथम चरण 24 अक्षरनुं अने बीजु चरण फक्त एक ज 2 गणनुं बनशे. आम आश्चर्यकारक छंद रचना ध्यान खेंचे तेवी बने छे. केईपण प्रतिभासंपन्न कविने माटे आवी रचना कटीकारक बनी zake tema che.
Page #49
--------------------------------------------------------------------------
________________ जपामां पांच अक्षर अने युकपमां अक्षर सख्या बदलाती जतां नवा प्रकारना छंदनुं सर्जन थाय छे. जेमके रूढा (3, 26) रिस्ट फुरी (ओजमां एक स गणु लघु अने गुरु तथा युकपदमां त्रण स गणु अने लघुगुरु एम *र=11 अक्षर) ते ज प्रमाणे मृगांकमुखी छंद बनशे. मोटा कदना अर्धसमपद छंदमां शिखाछंद छे. ए ज पदमां नव वखत न गणुनी पुनरावृत्ति तथा लघु गुरु एम 29 अक्षर तथा युकपदमां दस वखत न गण अने गुरु एटले के 32 अक्षरनुं एक पद बनशे. आम खंजा छंद थशे. केईपण सिद्धहस्त कविनी कटी समान आ छंदमां 30 लघु अक्षर अने एक गुरु अक्षर तथा चुकादामां 28 लघुवर्ण अने एक गुरुवर्णने उपयोग करीने कविता करवी अशकय ते नही पण कठीनतम कार्य ते खरूं ज, आचार्य श्री हेमचंद्राचार्य प्रमुरित सम नवमधुसमग्र नामनुं सरस वसत वर्णननुं उदाहरण आपे छे. शकय छे के आ रचना आचार्यश्रीनी ज होवी जोईए. आ उपरांत तेमां थोडाक फेरफार साथे शिखा छंदना रचिरा अने चूलिका छंद बनाववामां आव्या छे. हेमचंद्राचार्य पंजाशब्दने छंद शास्त्रमां स्वीकारता नथी. तेथी तेने शिखा अंतरगत che ema kahe che. त्रीजा अध्यायने बीजो भाग विषमवृत्तने छे. अनुष्ट्रप तेनुं प्रतीक छे. जेनी चर्चा अगाउ थई गई छे. अनुष्णुपमां थोडाक फेरफार साथे वकत्र छंद बनशे. तेना प्रथम पादना बे विकल्प, अने ते प्रमाणे विकनी गणतरी अने गोठवणीथी 24 भेद बने छे अने तेना अनेकविध समीकरण अने गुणाकारथी 3 लाख जेटला भेद शकय बने छे. आ संख्याने विपुला छंदना भेद कहे छे. तेमांथी pa1मां (3. 34) पछी (3.36), अहीं सैतव नामना अज्ञात छंद शास्त्रकारने मत आचार्यश्री आपे छे. वकत्र प्रकारना अनेक भेदनी सीमीत व्याख्यामां गणतरी करे छे. अतिविपुला, भविपुला, रविला ईत्यादि नामथी प्रचलीत छे. एम प्रथम आठ अक्षर अने क्रमश: चार चार अक्षर प्रत्येक पादमां उमेराता जईए अने त्यार पछी
Page #50
--------------------------------------------------------------------------
________________ 8,12,12,10 नुं एक पाक बनावी शकाय पछीना पाने pa15, 16, 20 ना विविध आर्यानी जेम समावीने अनेक नवा वकत्र छ बनावी शकाय तेवी चोक्कस संभावीत परिस्थितिनुं सर्जन आचार्य श्री करे छे. पिंगल मुनिना मत प्रमाणे आ रीते त्रण उदाहरण छे. जे अमारा मते पर चतुरुवे संज्ञा बने छे. पण तेमां लघु गुरुनुं स्थान नक्की नथी एम मानवुं छे. आपीड नामना छंदना प्रकारमां कलिका, लवली, अमृतधारा तथा चूतमंजरी थाय छे. आ स्थळे हूण स्त्रीनुं उदाहरण ऐतिहासिक दृष्टिए पण अगत्यनुं बने छे. उदगता, (45) सौरभक (46) ललित (47) एम त्रण छंद थाय छे ज्यारे चार चार पदमां अलग बंधारणवाळा प्रचुपितम ध्यान खेंचे ते छंद छे. तेना प्रथम पादमां सनसना, द्वितीय पादमां सनगर, तृतीयमां नननन तथा चोथा पादमां नाय गणथी आ विचित्र छंद थाय छे. तेना त्रीजा चरणमां फेरफार करवाथी वर्धमान छंद थाय. ते प्रमाणे बीजो फेरफार त्रीजा पदमां थाय ते शुद्धविराड-ऋषभ छंद बनी शके. आम प्रचुपितना त्रण प्रकार बनशे, ते साथे सौम्या अने ज्योतिना वर्णन साथे विषमपाद वृत्तनी चर्चानी पूर्णाहुति करे छे. मात्रा छंदना आरंभमां मात्रानी गणतरी केवी रीते करवी तेनी वात पूर्वभूमिकामां जणावी छे. लघुनी एक अने गुरुनी बे मात्रा एम वर्गीकरण याद राखीने छंद चर्चा करीशुं. वैतालीय छंदमां ओजपादमां 6 मात्रा, जे 2 गण ल अने ग ने बनेली हशे. तथा 5 युकपादमां सतत 6 लघु साथे बे गुरुनी बनेली आठ मात्रा होय छे. तेमां अपवाद पण छे के सतत 6 लघु मात्रा न पण हेई शके. परिणामे एज पाद अने युकपादना आठ अने तेर विकल्प बनशे. 13 अने 8 ना विविध गुणाकार 104 प्रकारना वैतालीयना पूर्वार्धना भेद बनशे. ते प्रमाणे उत्तरपद एटले के युकपादना विकल्प एम करतां दस हजार जेटला छंदना पर्याय बनो. आ विभागमां मार्जिआ प्रचत्ति, उदाच्यवृत्ति तथा तेओना
Page #51
--------------------------------------------------------------------------
________________ मिश्रणथी प्रवृत्तक छंद बने छे. आ उपरांत तेओना अनेकविधि सजनथी नवीन प्रकारना छंदनी संभावीतता बने छे. वैतालीयना पादो विषम बने एटले चारूहासिनी छंद थाय तेने पार्जिआ ईत्यादि साथे समन्वय करवाथी वधारे छंद वैविध्य सर्जाय छे. 62 मा सूत्रमां गाणितिक शकयताओने आधारे 7060 लाखनी संख्या मुके छे. आ एक अशक्य पण गाणितिक कल्पना छे. जेम केई व्यक्ति रू. 100/- ए 10% ना व्याज दरे चकवर्धि व्याज पद्धितए 100 वर्ष माटे रकम बांधी थापणे मुके ते मुदत वीती गया पछी केटली रकम मळशे? गणितने आनंद मळशे पण नाणांने भक्ता ते पमी पेटिए आवशे ! ते पण आवे के केम ते पण प्रश्न छे. पण जेने धर्म अने दर्शनमां पिराणिक पद्धतिए आवी गणतरीओ निरर्थक पण रसप्रद होय छे. जैनमते करवामां आवती कालगणना याद करी शकाय. त्रीजा अध्यायना अंत भागना 65 थी 72 छंदमां मात्रा समक छंद प्रकारनी चर्चा करे छे. तेमां उपचित्रा, विश्लोक, चित्रा वनवासिका, पादाकुलकना अनेक रूपांतरो एकबीजा साथे गुणकारे अने वैविध्यनी रसप्रद चर्चा करवामां आवी छे. नटचरण, नृतगति अने पदधति पण आ त्रण प्रकारना छंदनुं वैविध्य दर्शावे छे. आ पृथकारणमां गणितने आनंद छंद करतां पण सविशेष आवे तेम अत्रे नेधवुं जोईए. मूळ ग्रंथना सूत्र अने भाष्यना वाचनथी वधारे समजाशे- प्राचीन भारतीय साहित्य शास्त्रना ईतिहासमां प्राकृत भाषा अने तेना साहित्यनुं स्थान एक अणौकेली समस्या छे. संस्कृत भाषामां रचायेला शास्त्रीय ग्रंथमां प्राकृतने उलेख कवचित अथवा ते प्रासंगिक करवामां आवतो हते. काव्य, नाटक, कथा, अलंकार, छंद ईत्यादिना शिष्य ग्रंथमां प्राकृतनुं स्थान मात्र आनुसंगिक रहेतुं हतुं. तेथी प्राकृत साहित्यनुं एतिहासिक मूल्यांकन न्यायौचीत शकय
Page #52
--------------------------------------------------------------------------
________________ 427 अनतुं नथी. (6) छ प्राकृत छंद्न अंगे पण भरतना नाट्यशास्त्र एक के आधार ग्रंथ तरीके स्वीकारवाना बने छे. तेना परथी एक अदाज मूकी शकाय के प्राकृत साहित्य हजी विकासनी भूमिकामां हतुं पणु सौंस्कृत साहित्यकारा तेनी उपेक्षा करे तेवी परिस्थिति हवे न हती. तेनु एक विशिष्ठ स्थान sa`skRta कवि मानसमां सुश्लिष्ट हतुं ते स्वीकारवुं ज रह्यु. छे. संस्कृत रूपकामां प्रासंगिक क्षणे प्राकृत कविता कविए रचता हता. पण साची प्राकृत कविता ता सामान्य जन समाजना मनार जन माटे रचाती हती अने गवाती हती. प्राकृत भाषाना आंतरगत माधुर्य ने कारणे तेनुं एक विशिष्ट आकर्षण हतुं. आ उपरांत लेआक साहित्यना गायका (Bards ) पासे एक आगवु प्राकृत भाषा- साहित्य हतुं. तेथी भरत द्वारा उल्लेखीत प्राकृत छंद अने काव्य तेआ एक शिष्ट पण सीमीत साहित्यालेआकन मात्र हतुं. तेथी ज नाट्यशास्त्रना 32मा प्रकरणमां प्राकृत छंदोना आधार माटे तेमणे संस्कृत ववृत्तोना उपयाग कर्यो छे. आ sa`skRtAnurAgI प्राकृत कविओए जन समाजमां प्रचलीत छंदोना उपयागना उल्लेख कर्यां नथी. अथवा ता तेनी उपेक्षा करी हाय अथवा ते तेनाथी अज्ञात हाई शके तेवा संभव छे. प्राकृतने शिष्ट समाजमां उचीत स्थान उपलब्ध न पण हाई शके जेथी आवी विकट उपेक्षीत परिस्थिति बनी हशे. पण आचाय हेमचंद्राचार्यजीना समयमां प्राकृत भाषा अने साहित्यनु स्थान सुनिश्चित खनी गयुं हतुं. प्राकृतना अत्यंत प्रसिद्ध छंद गाथा, संस्कृत छंद. आने मळता छे. तथा नाटकामां आ विशेष वपराया छे, सौथी प्राचीन अने प्रसिद्ध छंद्य मनायेआ छे. नाट्यशास्त्रना 16. 151थी 163 सूत्रमां ते गाथा छंदनी सर्वोऽगी चर्चा करवामां आवी छे. गाथा छंदना त्रण भेद छे. जे ध्या, विपुजा, 2पा ना नाम जाणीता छे. जेवी रीते आर्योमांथी नीती, नीतिजा अने धत्त्वने छे. भरतमुनिए एक खीजा मात्रावृत्त छंदना उल्लेख कर्यां छे. अंराज जे चतुर्मांत्रा तरीके जाणीता छे. आ गाथा छंद ए प्राकृत भाषानुं संस्कृतने प्रदान che.
Page #53
--------------------------------------------------------------------------
________________ ज गाथा असर अने मारा बने आधार बनी छे. परिणाम असर अने मात्रावृत्तनी विशेषता गाथामां जोवा मळे छे. वैदिक छंदोनी जेम ताल साथे गाई शकाय छे. आ उपरांत संगीतना वाद्योना ताल अने लयनी साथे गाई शकाय छे. गुरु-लघु स्वरोना उच्चारण साथे समय मर्यादाने उपयोग करीने जे संगीत नीपजाववामां आवे छे. ते एक गणनापात्र प्राग हते. केटलीक वार आ पद्धतिने कारणे अक्षर अथवा मात्राभंग थतुं हतुं. शुद्धताना अति आग्रही संस्कृत पंडिते माटे ते असह्य हतुं. पिंगलना छंदशास्त्रमां मात्रावृत्तनी चर्चा उपरांत वैतालीय छंदोनी चर्चा उपलब्ध थाय छे. आम संस्कृत छंदशास्त्रमां गाथा, चतुर्मात्रा अने वैतालीयनी कुळना छंदोनी चर्चा संस्कृत छंद साथे जोवा मळे छे. ज्ञानाश्रीना कर्ता, वृत्त गानिसमुचना कर्ता कवि विरहाक अने हेमचंद्राचार्यजी ईत्यादिए प्राकृत छंदोना प्रकारे, नाम, वर्ग, बंधारण अने तेनी विशेषताओ पर सोदाहरण चर्चाओ अने अभ्यासप्रद लखाण कर्युं छे. तेमना ग्रंमां उलेखीत ताल संगीतना प्राचीनी विशेष माहिती मळती नथी. पण पंचमात्र, षणमात्र, सप्तमात्र अने अष्टमात्र तेमज तेना गुणोत्तरनी चर्चा तेमणे करी छे. प्राकृत छांदस रचनामां आ ताल मात्राना प्रकारे सुंदर गेयत्व लक्षणने अभिप्रेत छे. प्रशिष्ट प्राकृत कवि पोतानी रचनाने प्रसिद्ध लेकसंगीतकारनी जेम पोतानी रचनाने गेय करते नहीं कारणके ते पण शुद्ध उच्चारण, अक्षरबंध इत्यादिथी संचित रहेतो हतो. * प्राकृतभाषाना अने विशेषतः अपभ्रंश भाषाना कविओ केटलीकवार वर्णवृत्तोनी उपग पोतानी रचनामां करता हता. तेमां पण संगीत अने तालने 5 वर्णवृत्तोने प्राधान्य आपता हता. DAM हरि दादर वेलणकरना मंतव्य मुजब कालीदासना विकमेवऊंयमनी साहित्य अकादमीनी संपादन कृति वखते चेथा अंकना प्राकृत छंदने विशेष अभ्यास करता 19 प्राकृत अने 12 अपभ्रंश काव्य पंक्ति (लेक) विशेष नोंधपात्र छे तेम तेमणे जणाव्युं छे. कालिदासना
Page #54
--------------------------------------------------------------------------
________________ समयमां पण प्राकृत सामान्य जन समाजनी भाषा हती अने अपभ्रंश काव्यो तो राजानी पासे बेलाववामां आव्या छे. टीकाकारोना मते राजा उमत अवस्थामां होवाथी अप्रभ्रंशने प्रवेग करे छे. पण तेमां एक 46 मात्राने द्विपदी छे जे जीइतवा तरीके जाणीतुं छे. 12 अपभ्रंश काव्यमांथी 7 सम चतुष्पदी छे. स्वयंभूना छंदशास्त्र मुजब आ पद्धडिका कही शकाय. पण कालिदासना समयमां आ नाम प्रचलित हशे ते पण एक समस्या छे. "वर-त्ति-एटलेके पग पछाडीने गावुं" एम अर्थ अभिप्रेत छे,) आ छंद माटे एक सामान्य नाम घनव हतुं. एक ते छंदनी भाषामां तो मापमां छे. बाकीना त्रण समचतुष्पदी छे. जेनी विशेष चर्चा विरहांके वृत्तसमुच्चयमां करी छे. प्राकृत काव्योमां जेना वंटवा, रसुर, चंदधारा अने वंदित तरीकेना प्राग छे. आ तमाम चतुष्पदी जातिनां छे तथा आचार्य हेमचंद्रना छंदोनुशासनमां तेना पर चर्चा जोवा मळे छे. आ छंदने पुवाचक अने स्त्रीवाचक नामकरण ध्यानप्रद छे. आ नोंध परथी एम फलित थाय के कवि कालिदास प्राकृत अने अपभ्रंश छंद अने तेना प्रयोग करवामां सिद्धहस्त हशे. छंदोनुं शासनना चोथा अध्यायमां प्राकृत छंदोनी चर्चाने आरंभ गाथाथी थाय छे. जे पब्दो नो वा पूर्वार्धीरे घट्टो हार्या नाथ (. 4. 1.) मुजब गाथानुं बंधारण आचार्य जणावे छे जे संस्कृतमां आर्या छंद समान छे. ए ज पदमां ज गण हेते नथी. प्रथम सात च गण अने गुरु अर्धपदमां आवे छे. जे आर्यामां छे. आ एक अपवाद छे. पूर्वार्धमां छठ्ठो ज गण अने न गण तथा बे लघु पण आवी शके. प्रथम नियमना अपवादमां म छठ्ठो गण लघुनुं कार्य करे छे. संस्कृतमां आर्य तरीके प्रसिद्ध छेद संस्कृत सिवाय अन्य भाषामां गाथा तरीके ओळखाय छे एम आचार्य हेमचंद्र मर्तव्य धरावे छे. पूर्वार्धना चार विकल्प होय छे. बीजाने पांच, त्रीजाना चार, चेथाना पांच पांचमाना चार, छठ्ठाना बे, सातमाना चार अने आठमामां एक गुरु ज होय छे. एक बीजानां
Page #55
--------------------------------------------------------------------------
________________ गुणाकार करतां 32 हजारनुं छंद वैविध्य शक्य बने छे. आ प्रमाणे उत्तरार्धनुं थई शके. एम गाणितिक संकल्पना करोडनी संख्या दर्शावे छे. आर्यामां प्राकृत अने पैशाची भाषाना उदाहरण मळे छे. तेमां ल कारना फेरफारथी छंदमां अनेक परिवर्तन लावी शकाय छे. तेने एक उपप्रकार अगाउ जणाव्युं ते मुजब पच्या छे. ज्यां त्रण ज गण पछी यति आवे छे. तेना बे अर्धमां त्रण 2 गणना होय अने यति ना आवे त्यारे ते विपुला बने छे. आ विपुलाना त्रण भेद रिविपुरा, विपुछी नधनविपु, तेमज सर्वविपुरा अने महाविपुल अर्थ पण थाय छे. गाथाने त्रीजो भेद पट्टा छे. मळे दिलीया तुथी गौ वा (4.5.) ज्यां गुरु मध्यमां होय अने द्वितीय बे जगण आवे छे. तेना पण आरिपरा, मुत्तरपत्र, तेमज धन पा, सर्ववपरा, अने मारा प्रकार नीपजावी शकाय छे. विपुछामां जेम एकबीजाना गुणाकार अने पदोना समन्वयथी अनेक हजार उपभेद सर्जावी शकाय तेवी शक्यताओ छे. आ उपरांत चा, विपुट अने वपछी मां पण एकबीजानी विशेषताथी घणुं घणुं उपभेद करी शकाय तेम छे. आ प्रमाणे आ प्रस्तारभेदोनुं संपूर्ण निरूपण करवुं शक्य नथी. कारण के ते अतिविस्तारमय कार्य बनी जाय छे. प्राकृतने बीजो महाछंदगीति छे. नीतिः तमे जे रिपुरा (4.2) 5 गणना आठ भेद अगाउ सूत्रमां ने ना कह्या मुजब ज गण विहीन छ प्रकार बने छे. तेमां पण गुणांकन करवाथी करोडो भेद नीपजावी शकाय. गीतिना त्रीजामां 8-5 गण करवाथी ललिताणुंद बने छे. आ प्रमाणे बेथी दिक्षा विवित्रा अने स्त्र छंद पण बनाववामां आवे छे. स्वाधमांथी 35 जव जेवा अनेक भेद करी शकाय छे. जति ज सार्थम् (4. 17) सूत्र वडे. प्रथम - भागमां स्कधक अने उत्तरार्धमां गीतिना लक्षणे मुकीने अथवा तो विरोधी गोठवणी (औधक-गीति) करीने संकीर्ण करी शकाय. गाथामां आवता नियत वळदर (बे माळ)ने क्रमशः वधारता उत्था ,
Page #56
--------------------------------------------------------------------------
________________ 47 विन्नाथ, भवथा, रथ, तथा घोथ रची शकाय छे उपगाथामांथी गाथिनी छंद बनावी शकाय छे. जेवी रीते गाथाना अनेक प्रकारे बनावी शकाय छे तेम जातिफल वडे "राम" छंदनुं सर्जन अने तेना पण गाथाना जेवा केईपण भेद करी शकाय " छे ते ज मात्रा छंदोमां गुरु अने लघुनी गणतरी अने स्थान ध्यानमां लईने तेमज वर्षोमां गुरुने बदले लघु छे तेम जाणवुं जोईए (गुरु = बे लघु) जे कई प्रश्न करे के 38 अक्षरमां कर्यो गुरु अने कया लघु गण? त्यारे आर्याना pa7 प्रकारोना संदर्भमां विवेचन करवुं जोईए. आ प्रमाणे एटले गाथा. ते छंदना भेद, उपभेद अने अनेकविध प्रकारो सजी शकाय छे. प्राकृत भाषाने बीजे छंद mrita che. jo vau to तिरं मित्ते दौ , (4.25) बे पांच मात्रा, बे चार मात्रा, एक विमात्रा, गणने गलितकम कहे छे. त गण वगण होवा छतां मात्रा गणनी जेम अहीं उपयोगमां आवे छे. आ गलितकमना उपस्कित अने अत्तरजाति भेद थाय छे. आ उपरांत गलितकमना 25 उपप्रकारनी चर्चा करवामां आवी छे. स्थंकवानुं ए जतिने एक प्रकार ज छे. तेमां भेद आटलो ज छे के गलितकममां यमक होय छे. खंजकमां अनुप्रास विशेष आवे छे तेमां महारगक, सुमंगला, खंड अने खंडिता भेद आवे छे. ते उपभेदने अवलंबक पण कही शकाय. तेनुं अवर नाम द्विपदी खंड पण छे. 4.57 मां हेला छंदनी विशेषता दर्शाववामां आवी छे थेडीक मात्राना फेरफार साथे सोनाव्ली, विनता, विलासिनी, मञ्जरी, सालभञ्जिका, कुसुमिता उत्तरेत्तर हेला छंदमां मात्रा उमेरता थाय छे. द्विपदी प्राकृतना जाणीते छंद छे. 4.64 सूत्रमां जणाव्या मुजब तेनुं बंधारण ए छे मात्रा, पांच चतुर्मात्रा, अने गुरु तथा बीजा चरणमां बीजे अने छठो च गण, ज गणु तथा चार लघुथी द्विपदी बने छे. आ द्विपदीना उपभेद विता, नाना मवा
Page #57
--------------------------------------------------------------------------
________________ रहेली हवे, कवि अने माननारा छे. खंजकने विस्तृत करवाथी अन्य ईदे बने छे. तेनी विशेष ओळख माटे आ नाम आपवामां आव्या che. be अवलंबकना गीति आवे ते प्रसिद्ध द्विपदी खड नामनो छंद थाय छे. जेने प्राग श्रीहर्षे रत्नावलीना प्रथम अंकमां कर्यो छे. आवी बे द्विपदीखंडथी भंगिका छंद थई शके छे. आम प्राकृत भाषाना अन्य ईदना मिश्रणथी भंगिका शकय बने छे. गाथानी साथे भद्रिका मळवाथी ते ज प्रमाणे वस्तुवदनी (अपभ्रंश ईद) नी साथे कपूर छंद मळवाथी अन्य छंद बनी शके छे. ते ज प्रमाणे वस्तुवदनकने कुंकुम अने रसावलय साथे मेळवी शकाय छे. आ प्रमाणे प्राकृत अने अपभ्रंशना छंदोना मिश्रणथी अनेक छंद नीपजावी शकाय छे. रहा छंद पण आ मिश्रणनी एक सरस नीपज छे त्रण ईदनुं मिश्रण पण शक्य बने छे. जेमके मंग वंहिता अने मत्ति छेदथी थती गीति. सूत्र 90 मां नी उंम तरीके जाणीतुं छे. 4.11 सूत्रना संदर्भमां आ विकसीत थयेल छंद छे. गाथाना आदि अडधा भागमां क्रमशः बे यगणनी वृद्धि करवामां आवे छे. समपदमां आठ अने दश वडे नहीं पण सात अने नव बे च गणुनी वृद्धि करवामां आवे छे. आ प्रमाणे महाजतिजना पदने अंते विषम संख्यामां बे चगणनी वृद्धि करवाथी समशीर्षक छेद बनी शके छे. छंदनुशासनना पांचमा अध्यायमां अपभ्रंश भाषाना छंदनी चर्चा करवामां आवी छे. अपभ्रंशना विकासमां जन समाजनी प्रादेशिक बेल चालनी विशेषता हती. प्राकृत भाषाना एक गण प्रकार तरीके तेने विकास पश्चिम भारतमां थयो हते. - वत्सा छंदमां वाळ रहित छ वराळ होय छे. तेमां पण एक अपवाद छे. जेमां त्रीजा अने पांचमां ज गण अने चार लघु आवी शके छे. मात्र ने रात (2) रा छेदमां अढार दा मात्रा अने न गणथी रासक थाय. 14 मी मात्राए यति आवे छे. केईकवार पांच वखत चार मात्रा तेमज लघुगुरुथी रासक थई zake che.
Page #58
--------------------------------------------------------------------------
________________ 49 आ प्रकारमां 14 मा अक्षरे यति हाता नथी. आ उत्साह ना अवतंत्त, जीन्द्, रम, रून्द्रोषः, जोष्ठि, वुर इत्यादि भेद थाय छे. प्रथम चार मात्राना बे उपकरण अने पछी आवता फेरफारने आधारे आ छंदो बने छे. आनो, विद्युम, मेष, विश्रम, सुक्ष्म छंदानी विशेषता पण सूत्रकारे दर्शावी छे. आ उपरांत रासक छंदना 12 नाम आपवामां आव्या che. Ave che. त्रीजा लघु पण आवी एनयुनोइडा रासः । (5.16) अपभ्रंश भाषाना 'रास' नामना छंद्य विषम अने समपादमां सात अने तेर मात्रा आवे त्यारे थाय छे. ते ज प्रमाणे मात्रा छंद एज पादमां पहेला, त्रीजा अने पांचमे बे पांच मात्रा एक चतुमांत्रा अने एक द्वि मात्रा आवे छे. चुआदमां खीजे अने चेआथे त्रण च गणु अने पांचमा पाद चतुर्मांत्र एक जगणु तथा चार शके. आम पांच पदवाळी त्रण पाद सहित पूर्वाध करवाथी मात्रा नामना छंद थाय छे. संस्कृतमां पण आ छंदना उपयाग थाय छे. बीजा पादमां 6 ने स्थाने प गणु करवाथी मत्तवाहिआ छंद बनी. शके छे. ते ज प्रमाणे अन्य फेरफारा करवाथी मत्तमयुक्त, मत्तविजातिनी मत्तीइ छंद नीपजावी शकाय. तेम ज तेमना sa`kINu रूप थै शके. एटले के पांच पादमां दरेक मत्तवाआइ इत्यादिना एक एक पादमां उपयाग करीने बहुरूप करी शकाय. आ प्रमाणे मात्रा फेर अने अन्य अनुप्रास सहित प्रयागथी रोज अने तेना प्रकारो तथा रड्डा छंद खनी शके छे. C वस्तुम् ( 5.24) अपभ्रं श भाषाना छंद एक अल्प परिचित छे. तेनुं खेडाण सीमीत छे. लाळ चाळनु जोडकु तथा बे लघु तेमज त आळ एक पादमां आवे छे. अने ते चार पादना अनेलेआ हाय छे. एक छमात्रा त्रण = ळ अने छ मात्राथी वस्तुवदनकम् छंद बनी शके छे. काईक तेने वस्तुना एक पर्याय कहे छे. नळ रहित अने शरूआममां पळमात्र अने चतुमात्र पंक्त मात्र ना प्रयागथी रसावलय छंद बनशे तेमज वस्तुक अने रसावलयना 4
Page #59
--------------------------------------------------------------------------
________________ 50 मिश्रणथी संकीर्ण छंद थाय छे, एटले के वस्तुवदनकने पूर्वार्ध अने रसावलयना उत्तरार्धथी अथवा तेथी विरुद्ध गोठवणीथी संकीर्ण बनी शके छे. तेमज वनने भेद उपवदनक पण वपराय छे. बनेना जोडाणथी प्रसिद्ध त्रिआ छंद. जे महाकाव्यमां विशेष वपराय छे ते नीपजावी शकाय छे. आ प्रमाणे त्रण 5 गणना प्रयोगथी वस्थ छंद जेने कईक अवस्थित तरीके ओळखे छे. धव नामने छंद पारि अने वसुदाथी बनी शके छे. तेनो एक भेद श्रीधव छे. थोडाक फेरफारो ओज अने युकपादमां करवाथी चरोधव ईद बने छे. आ प्रमाणे कीर्ति, गुण, भ्रमर, अमर, मंगल ईत्यादि धवल छंदना प्रकारो बने छे. प्रक्रान्त, रसावलय, हेला. देहक ईत्यादिना मिश्रणथी वसंधव, देढाधवत्र ईत्यादि तेमज वरसादमंन्4 ईत्यादि, उत्तरपद मंगल छंदनुं राखीने पूर्वपदमां उत्साह, हेल, देहकनुं संयोजन करवाथी थई शके छे. देवे जे भाषामां गाय तेने पुरझम कहेवाय छे. संस्कृत भाषानी परिपाटी मुजब राजा अने देव ते संस्कृतनो ज उपचाग करे छे. पण आचार्यना जणाव्या मुजब आ छेद विशेषतः उपयोग थई शके छे. ते नोंधनीय छे. आ प्रमाणे गान कियामां श्वेट ईद जेमां त्रण वाइ अने पादमां बे ढिमात्र होय छे. गान क्रियामां विशेष प्रकार आ बे छंदने उपग अपभ्रंश भाषाने आधारे करी शकाय छे. छन्दानुशासनना छठ्ठा अध्यायमां अपभ्रंश छेदनी चर्चा आगळ वधारतां अपभ्रंश महाकाव्यनी रचना वैशिष्टयमां उपयोगमां लेवाता छ दो अने तेना प्रकारोनी चर्चा करवामां आवी छे. अपभ्रंश महाकाव्यमां सने बदले कडवकने प्रग थाय छे. तेमां शरूआतमां चार पद्धडिका (अगाउ जणाव्या मुजब)थी कडवक थाय अने तेना अते आवता ध्रुवपदने माटे धुवा, धुम् अथवा वृत्ती संज्ञाथी ओळखी शकाय छे. केटलीकवार कडवकना अने विषयना उपसंहार माटे शरूआतमां छणिकाने उपयोग थाय छे. आ तमाम विपदी अने चतुपदीय ध्रुवपदनी बनेली होय छे जे कडवकना अन्त आवे
Page #60
--------------------------------------------------------------------------
________________ 51 che. तेनी सात कलाथी सतर कलावाळा पाद होई शके छे. तेथी ध्रुवादि संज्ञाथीज इंणिक नाम आपी शकाय तेने आग्रह नथी. तेना गण नियमोनी चर्चा आचार्यो करी छे. जेमके ध्रुव पदमां 7 कलाथी बनता पादमां चारमात्र, त्रिमात्र बे पंचमात्र ढिमात्रथी बनी शके. आठ प्रकारना उपजातिनी चर्चा 6.16 मां करवामां आवी छे. त्रीजा अने षष्टमां दश ईत्यादि सेळ कला. बाकीमां अष्ट कलावाळी उपजाति नामनी षटपदी थाय छे. आ प्रमाणे सवज्ञाति षटपदी थाय छे. ते बन्नेने संकीर्णथी वस्तुक नामनी चतुष्पदी थाय. तेना समपाद समान अने विषमपाद पण समान होय छे. तेमां फेरफार करीने अर्धसमा अने संकीर्ण एटले के बे समान अने चार चार पद असमान एवा भेद थाय तेनुं गुणकन अनेक प्रकारनी 24 प्रकारनी षटपदी बनावी शकाय. तेना विविध नामे आचार्यए 6.19 सूत्रमां लंबाणपूर्वक विविध विभाग सहित उलेखीत कर्यो छे. आ विभाजनमां एकपाद अने चुकादना विविध अक्षरोथी थाय छे. जेमके ओजपादमां 13 अने समपादमां 13थी निदान थाय ते एजमां 13 अने सममां 14थी अभिनव मृगांकलेखा छंद थई zake che. have eka vadhu संयेआजन एजपद अने समपदना विपरीत अवस्थाथी बनता ईदेनी यादि 6.20 सूत्रमां आपी छे. तेनां गुणांकनथी 55 प्रकारनी चतुष्पदी थई शके बीजा, त्रीजा, पादने परस्पर स्थान फेर करवाथी अर्धन करीने पूव कुसुम नामना छंद बनावी शकाय छे. तेना मिश्रणथी संकीर्ण छंदो थई शकशे. एम 6.22 मां जणावे छे. अध्यायना अंते विज पमान व रधुव नो उल्लेख करवामां आव्या छे. आ प्रकारना छंदो अने तेनां प्रयागमां अपभ्रंश साहित्यमां शेधवा पडे तेम छे. आचार्यश्रीए केटलीक वार पोताना स्वरचित उदाहरणे आप्या che.
Page #61
--------------------------------------------------------------------------
________________ पर आचार्य श्री hemaca`drasUrijI छंदानुशासनना सातमा अध्यायमां प्राकृत छंदोनुं विवेचन करतां द्विपट्टीनी चर्चा शरू करे छे. आ छंद विशेषत: प्राकृत अने अपभ्रंशमां विशेष रीते प्रत्येआजीत थयेला जोवा मळे छे. वाचवाना पाहि पूरो नैः (7.2) ए द्विमात्र, ए चतुर्थांत्र, ए हिंमात्र, ए लघु तेम ज ए द्विमात्र, एक चतुर्मांत्र, ए द्विमात्र, त्रण लघुना sa'caiAjanathI पूर छंद (जाति) बने छे. 15मी मात्राए ति स्थान आवे छे. क्रू' मूकीने ए हैं गणुना निर्देशथी 7 गणुने दूर करवाना अर्थ अभिप्रेत थाय छे. ज्यारे अंतिम लघुना उपयाग थाय नहीं त्यारे वुंम छंद बनशे, मागधी लेआकेआ तेने उल्लालकना नामे ओळखे छे. काइक वार आठ लघु पछी शरू करीने be be laghu va nI वृद्धि 'वार्' ईत्यादि भेद अने एम कहेवामां आवे छे. आमां अनेक प्रस्तार बनी शके छे. जेनी चर्चा शास्त्रकार करता नथी. सात 2 गणुथी एक वधु प्रकारनी द्विवर्ती बने छे तेमां विभक्तिना लुसना निर्देश छे तेमां 8 अने 10मा स्थाने यति स्थानना आयेआजनथी श्रमपर् छढ नीपजावी शकाय. जो एक वखत छ मात्र, पांच वखत चतुर्मांत्र, एक वखते द्विमात्रना प्रयाग थाय तेआ उपप्रमपर छंद खनशे. छ वखत 6 गणु अने एक वखत 5 गणुनी मददथी गरुडपद्म छंदना प्रयाग थाय तेमां नियत फेरफार करवाथी उपगरुडपढ करी शकाय ते पद्धतिए गणु क्रम अने सख्याना परिवतनथी निम् छंद बनशे. जे स्मृति छंदना समान छे. आ प्रमाणे श्रमजतम्, हळिपरम्, मजारम्, मतिरुविल्ही छंद बने छे. छेल्ला ए छंदना मिश्रणथी रत्नझिंदा छ द बनशे. सात वखत चतुर्मांत्रा अने एक त्रिमात्रथी छद्र ना छंद थाय छे, तेमां 10मा अने 18मा स्थाने यति आवे छे. आठ चतुर्मात्राथी न्य, समन् तथा यति स्थान परिवर्तनथी मउत्तिवाम अने नवाही छंद अने छे. सात चतुर्मात्रा एक p`camAtrAthI चाम दस अने आठना भेद थाय तेआ नांनीम छंद छंद छंद बने छे. जो खनशे. ते प्रमाणे
Page #62
--------------------------------------------------------------------------
________________ 53 आर अने आठथी सत्ता अने चौथी चूडानि छंद बनावी शकाय. ते उपरांत आ तमामना उपभेद पण करी शकाय. ते प्रमाणे मात्राभेदनी सहायथी ताराब्रुवन्द्र, नवरंनम्, स्थविरासत्तम्, सुमाम्, पवनप्रवम्, मुम्, इत्यादि छंदो बने छे. आम चेआसठ प्रकारनी द्विपदी करी शकाय छे. 7.57 थी 7.7र सुधीना सूत्रेआमां द्विपदीनी विस्तृत चर्चा करवामां आवी छे. आ उपरांत अन्य अपभ्रंश अने प्राकृतना छंदोनी चर्चा अत्रे करवामां आवी न होय ते बधाने एक सर्व सामान्य नाम गाथा' तरीके ओळखवामां आवे छे. छंदानुशासनना आठमा अध्यायमां प्रस्तार ईत्यादिष्ट प्रत्ययनी चर्चा आचाय श्री हेमचद्रसूरिजीए करी छे. छंदोना विस्तरणनी विधि एटले प्रस्तार. आ विधिना उल्लेख अगाउ करवामां आव्या छे. समवृत्त, असमवृत्तछंदोना प्रस्तार थै शके छे. ते प्रमाणे आर्या ईत्यादि जाति छद्मना प्रस्तार मने छे. छंद प्रस्तरण विधि एक वैज्ञानिक प्रक्रिया छे. जेम के समवृत्तना उदाहरण लईए. त्रण गुरु अक्षर डडड गणाय. हवे प्रथम गुरुनी नीचे लघुनुं चिह्न मूकवानुं हाय छे. ते पछी क्रमशः गाठवणी करवानी थाय छे. जेवी रीते ड', IS आ प्रमाणे बधा ज पर्यायेआ गोठवतां जवानु हाय छे ते विधि मुजब डडड, डिड, डोड, धाड, डडा, हा, ना, ॥ केटलीक सधि आचाय जणावे छे. तेथी के संख्या गणतरी करवी नहीं. आ प्रमाणे असम छंदनु" प्रस्तरण करी शकाय. असम मात्रा छंदनुं गणित ceADu'ka अघरू अने शुष्क बने छे तेम छतां छं वैविध्य माटे तेने आवश्यक मान्युं छे. आ प्रमाणे शरूआतमां गुरु वर्ण नी स्थापना करीने क्रमशः बधा ज लघुमां तेने परिवर्तन करतां 16 भेद sa'bhavI शके छे. विषम पादना चारे पद अनियमित होय छे एटले के सम अने असमपाद वृत्तो करतां त्यां अलग परिस्थिति हाय छे. तेथी तेनु' प्रस्तरण थाडुंक किलष्ट अने sa`zliSTa अने ते स्वाभाविक छे. ज्यारे पद sa`khyA बदलाय (बीजा, त्रीजा, चाथा चरणमां)
Page #63
--------------------------------------------------------------------------
________________ 54 तेम प्रस्तर विधि पण बदलाशे. आम सख्य प्रकारनु` छंद विस्त-रणु sa'bhavI शके छे. जेम sa'skRta वृत्तोनु' प्रस्तरण थाय छे, तेम प्राकृत छंद 'आर्या?नुं प्रस्तरण करवानी विधि पण दर्शाववामां आवी छे. बीजी एक प्रचलित प्रस्तरण विधिनुं नाम नष्ट छे. जेनी चर्चा आचार्यश्रीए विशद रीते करी छे. जातिवृत्तोने पण नष्ट विधि द्वारा विस्तारीत करी शकाय छे. अने लाखानी sa`khyAmAM तेनु विघटन अने सचेआजन करी शकाय छे. ते प्रमाणे त्रीजी विधि वृष्टिनी छे. जेना प्रयाग बन्नेमां करी शकाय तेम छे. जाति वृत्तोनी विधि पण अत्रे (8.7) दर्शाववामां आवी छे. ते ज विधिथी सख्या (8.10) राशि (8.13) अने ब्रघ्नोन'(8.17) पण करी शकाय छे. अवचाग प्रसगे आचाय श्रीए स्पष्ट रीते जणाव्युं छे के आ विधि पुरुष (छंदकर्ता)नु' अनुसार करी शकाय छे. पण तेनाथी काइ फळ प्राप्ति sa'bhavIta नथी. तेथी तेनी उपयागीता नहींवत छे. आ प्रस्तार इत्यादि छांदसी विचलन प्रक्रियानु... निरूपणना hemaca'drAcArya अगाउना cha'kArAe कर्यु छे. ते साथे तेना उद्देश अने मर्यादा पण जणावी छे. छ दानुशासनना आठमा अध्यायमां प्रस्तारनी चर्चानी पूर्णाहुति करतां आचार्य श्री hemaca`dra पूर्वाचार्यांना निर्णय साथे sa`mata थतां जणावे छे के आ प्रक्रिया बीन जरूरी अने उपयेगी नथी, तेम छतां तेम छतां परपरानुं अनुसरण मात्रने केन्द्रमां राखीने तेनुं निरूपण करवामां आव्युं छे. आचाय श्री हेमचंद्रसूरिजीना प्रस्तुत ग्रंथ छ ंदोनुशासननु परिशीलन तेमनी एक समर्थ शास्त्रज्ञाता तरीकेनी प्रितभा उपसावे छे. कालिकालसर्वज्ञ श्री हेमचंद्राचाय ने तेमना अनुगामी युगना विद्वानाए आदरपूर्वक उल्लेख कर्यो छे. प्रम ध चिंतामणि नामनी रचनाना कर्ता मेरुतुंगाचार्य सिद्धहेमनी praza'sA करतां तेमज आचाय श्रीनी अप्रतिम मेधाशक्तिना गुणुगान करतां लख्युं छेके
Page #64
--------------------------------------------------------------------------
________________ 55 भ्रातः पाणिनि संघृणु प्रलषितं कातन्त्रकन्था कथा मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चांद्रेण किंम् । किं कण्ठाभरणादि बठरयस्यात्मानमन्ये रपि श्रूयन्ते यदि तावदर्थमधुराः सिद्धहेमोक्तयः ॥ [है भाई, जो अ मधुर सिद्धहेमना वचने sa`bhaLAya ते पछी पाणिनिनी नीरस कातन्त्र व्याकरणनी जीणु शीणु वाणी, शाकटायननी कण कठार रचनाए, क्षुद्रं चांद्र व्याकरण अने कंठाभरणु जेवा शुद्घक व्याकरणथी zA mATe peAtAnA आत्माने दुःखी करे छे ? ]. कुलुप्तं व्याकरणं नवं विरचितं छंदो नवं द्वयाश्रयालंकारौ प्रथितौ नवौ प्रकटितं श्रीयोगशास्त्रं नवम् । तर्कः सजनितो नवो जिनवरादीनां चरित्रं नवं बद्धं येन न केन केन विधिना मोह कृतो दूरतः । / सोमप्रभाचार्यः । [ नवीन पद्धतिए व्याकरणनी रचना करी. छंदशास्त्रमां नवा अभिगम कर्यां. द्राश्रय काव्य अने अलकार शास्त्रनुं विस्तरण कर्युं. तर्कशास्त्रनी रचना करी. जिनवरोना चरित्रना ग्रंथनी रचना करी. श्रीहेमचंद्राचार्य अज्ञानने दूर करवाना केवा केवा प्रयत्ना कर्या छे. ] अस्तु
Page #65
--------------------------------------------------------------------------
Page #66
--------------------------------------------------------------------------
________________ // श्रीगणधरेन्द्राय नमः // कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यप्रणीतं छन्दोऽनुशासनम् स वाचं ध्यात्वाऽऽहती सिद्ध-शब्दकाव्यानुशासनः / / काव्योपयोगिनां वक्ष्ये, छन्दसामनुशासनम् // 1 // सर्वादिमध्यान्तग्लौ त्रिको म्नौ भ्यौ नौ स्तौ वर्णगणाः / 1 / द्वित्रिचतुष्पञ्चषट्कला दतचपषा द्वित्रिपञ्चाष्टत्रयोदशभेदा मात्रागणाः / 2 / समानेनैकादिग्लौं / 3 / ह्रस्वो लजु / 4 / वान्ते विक्रः / 5 / - क )( पविसर्गानुस्वरव्यञ्जनाह्लादिसंयोगे / 6 / दीर्घप्लुतौ / 7 / स द्विमात्रः / 8 / एदोतो पदान्ते प्राकृते हूस्वो वा / 9 / तुर्योऽशः पादोऽविशेषे / 10 / वृत्तम् / 11 / समैः पादैः समम् / 12 / समाधमर्धसमम् / 13 / अन्यद्विषमम् / 14 / श्रव्यो विरामो यतिः / 15 / व्यादिर्गादि / 16 / इति संज्ञाध्यायः प्रथमः / // छन्दः / 1 / पादः / 2 / एकाक्षरोक्ता जातिः / 3 / 155s ma, na, // bha, 155 ya, 15 / ja, sis ra, ||'s, 55ta 27, / d|s, SI, // ta 55, // s, I SI, SI / / ca / ss, sis ms, ss, || SI, Is, sm, pa / sss, || ss, ISIS, 5 // s, is, Iss, SISI, ms, ss, || SII,I II, SIII, III Sa / 3 यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः / गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके / 1 / क्वचित्तु पदमध्येऽपि गकारादौ यतिर्भवेत् / यदि पूर्वापरौ भागौ न स्यातामेकमात्रको / 2 / पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् / नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् / 3 / परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् /
Page #67
--------------------------------------------------------------------------
________________ छंदोनुशासन अत्युक्ता मध्याप्रतिष्ठा सुप्रतिष्ठागा यत्र्युष्णिगनुद्र व्बृहतीपङ्क्ति त्रिष्टुब्जगत्यतिजगतीशक्कर्यति शक्कर्यष्ट्यत्यष्टिघृत्यतिधृतय एकैकवृद्धाः / 4 / कृतिः प्राविसमभ्युदश्च कृतिः / 5 / उक्तायां गः श्रीः / 6 / अत्युक्तायां गौ स्त्री / 7 / लौ मदः / 8 / लौ दुःखम् / 9 / गौ सुखम् / 10 / / मध्यायां मो नारी 11 / यः केशा / 12 सो मदः / 14 / प्रतिष्ठायां गौ कन्या । 15 | ज्गौ विलासिनी / 17 / र्गों समृद्धिः / 18 गौ मृगवधूः / 19 / / रो मृगी / 13 / गौ सुमुखी / 16 / गौ व्रीडा / 20 / स्गौ सुमतिः / 21 / गौ सोमप्रिया / 22 / है सुप्रतिष्ठायां रो गौ प्रीति: / 23 / र्गा विदग्धकः / 24 / भो गौ पङ्क्तिः / 25 / भ्लगा रतिः / 26 / जो गौ सती / 27 / लगा नन्दा । 28 / लगा जया / 29 / म्लगाः सावित्री / 30 / सो गौ घनपङ्क्तिः / 31 / लगा अभिमुखी / 32 / गायत्र्यां मौ सावित्री / 33 / म्रौ तटी / 34 / सौ रमणी / 35 / त्यौ तनुमध्या / 36 / स्भौ गुरुमध्या / 37 / यौ सोमराजी / 38 / न्यौ शशिवदना / 39 / म मालिनी / 40 / भ्यौ कामलतिका / 41 / म्सौ मुकुलम् / 42 / त्रौ शफरिका / 43 / न कच्छपी / 44 / औ लघुमालिनी / 45 / स्यौ विमला / 46 / त्रौ / 47 / यौ सुन्दा / 48 / मौ विक्रान्ता 49 / स्मौ सूचीमुखी / 50 / यमौ शिखण्डिनी / 51 / उष्णिहि मौगो गान्धर्वी / 52 / ज ग उष्णिम् / 53 / ज्सौ गः कुमारललिता / 54 / सौ गो मदलेखा / 55 / सौंग उद्धता / 56 / सौ गो भ्रमरमाला / 57 / रौ गो हंसमाला । 58 / भौ गः कलिका / 59 / सौ गोविधुवक्त्रा / 60 / म्भौ गः सरलम् / 61 / भ्नौ गश्चित्रम् / 62 / नौ गो हरिविलसितम् / 63 / भ्जौ गः शारदी । 64 / लगा मधुकरिका / 65 / 1 अभ्यास्ता अब्धिशङ्खशुभदुग्धाख्यानि / जला
Page #68
--------------------------------------------------------------------------
________________ छदोनुशासन स्जौ गो विमला / 66 / नौ गः सुभद्रा / 67 / न्यौ गः कुमुद्वती / 68 / यसौ गो मुदिता / 69 / नौ गो मनोज्ञा / 70 / स्रो गो दीप्ता / 71 / OM अनुष्टुभि त्रौ गौ विभा / 72 / यो ल्गावनष्टुब् / 73 / गीर्गीविद्युन्माला / 74 / भौ गौ चित्रपदा / 75 / त्रौ ल्गौ सुमालती / 76 / भ्तौ गौ माणवकं धैः / 77 / त्रौ ल्गौ नाराचम् / 78 / म्नौ गौ हंसरुतम् / 79 / न्जो गौ ललितगतिः / 80 / जौं गौ सिंहलेखा / 81 / नौ लगौ प्रमाणी / 82 / जौ ग्लो समानी / 83 / सौ गौ गुणलयनी / 84 / सौ गौ मही / 85 / नौ गौ रतिमाला / 86 / अन्यद्वितानम् / 87 / है बृहत्यां भो मौ वक्रं डैः / 88 / नो रौ बृहतिका / 89 / नसा हलमुखी / 90 / नौ मो भुजगशिशुसृता / 91 / भजसा उदयम् / 92 / भौर उत्सुकम् / 93 / नरा भद्रिका / 94 / नौ र उपच्युतम् / 95 / स्जसा अक्षि / 96 / मः सौ कनकम् / 97 / सौ मस्तारम् / 98 / सिः सौम्या / 99 / तभ्या रुचिरा / 100 / नस्या विशाला / 101 / तन्मा मकरलता / 102 / नज्या शशिलेखा / 103 / नौ सो लघुमणिगुणनिकरः / 104 / मभ्साः सिंहाक्रान्ता / 105 / रञाः कामिनी / 106 / र पङ्क्तौ मभस्गा मत्ता चैः / 107 / यज्गाः पङ्क्तिका / 108 / मस्जगाः शुद्धविराट् / 109 / मन्यगाः पणवो जैः / 110 / रनगा मयूरसारिणी / 111 / नज्ञगास्त्वरितगतिः / 112 / भ्मस्गा रुक्मवती / 113 / भिगो चित्रगतिः / 114 / निगौ निलया / 115 / जिगावुषिता / 116 / रः सौ गो मणिरङ्गः / 117 / भनौ गौ वन्धूकम् / 118 / व्रज्गा मनोरमा / 119 / तो जौ ग उपस्थिता / 120 / मस्गा: कलिका / 121 / भनगा मृगचपला / 122 / मो नौ गः कुमुदिनी / 113 / मः सौ ग उद्धतम् / 124 / नज्यगा
Page #69
--------------------------------------------------------------------------
________________ छंदोनुशासन विपुलभुजा / 125 / स्जस्गा माला / 126 / 30 त्रिष्टुभि भौ रो गौ रोचकम् / 127 / रः सौ ल्गौ अच्युतम् / 128 / तिगौं लयग्राहि / 129 / भिर्गों दोधकम् / 130 / सिल्गा विदुषी / 131 / भत्ना गौ श्रीः / 132 / तो जौ गावुपस्थिता / 133 / जस्ता गावुपस्थितम् / 134 / मस्तौ गौ शालिनी धैः / 135 / ममता गौ वातोर्मी / 136 / मो भौ गौ वा / 137 / मनल्गा भ्रमरविलसितम् / 138 / नौ सो गौ वृन्ता / 139 / न्यभा गौ पतिता चैः / 140 / नरल्गा रथोद्धता / 141 / नभा गौ स्वागता / 142 / नौ रल्गा भद्रिका / 143 / रजल्गाः श्येनी / 144 / नो जौ लगौ सुमुखी / 145 / मस्जा गावेकरूपम् / 146 / तो जो लगौ मोटनकम् / 147 / तभजल्गा उत्थापनी / 148 / तो नौ ल्गो मुखचपला / 149 / न्यनल्गाः कमलदलाक्षी / 150 / स्मनल्गा विमला / 151 / नसा गावशोका / 152 / सज्या लगौ सारणी / 153 / तौ जो गाविन्द्रवज्रा / 154 / जतजा गावुपेन्द्रवज्रा / 155 / एतयोः परयोश्च सङ्कर उपजातिश्चतुर्दशी / 156 / सर्वजातीनामीति वृद्धाः / 157 / OM जगत्यां तो जाविन्द्रवंशा / 158 / जतजा वंशस्थम् / 159 / नभज्या कलहंसा / 160 / नभसाश्चन्द्रवर्त्म / 161 / सीस्तोटकम् / 162 / नभश्रा द्रुतविलम्बितम् / 163 / नौ म्यो पुटो जैः / 164 / नौ म्रौ ततम् / 165 / नौ भावुज्ज्वला / 166 / तीः कामावतारः / 167 / न्यौ न्यौ कुसुमविचित्रा / 168 / 'ज्सज्सा जलोद्धतगतिश्चेः / 169 / यीर्भुजङ्गप्रयातम् / 170 / रीः स्रग्विणी / 171 / जीमौक्तिकदाम / 172 / मीः कल्याणम् / 173 / नाद्भवाः प्रियंवदा / 174 / ताल्ललिता / 175 / स्जौ सौ प्रमिता. 1 sm, is, ssu, si, sisi, IssI, Sssi, s, sis, Isis, SSIS, Siss, uss, sss. HHHHHHE
Page #70
--------------------------------------------------------------------------
________________ छंदोनुशासन / 177 / म्भौ स्मौ जलधरमाला धैः क्षरा । 176 / मौ यौ वैश्वदेवी डैः । 178 / जौ भयौ नवमालिनी जैः / 179 / जौ जौ मालती । 180 / सा मणि : / 192 | गः श्रेयोमाला / 201 / नौ रौ प्रमुदितवदना / 181 / सा प्रभा छैः / 182 / जज्यास्तामरसम् / 183 / ज्रा विभावरी / 184 / र्यन्वाः कुमुदिनी / 185 / भतौन्सौ ललना ङः / 186 / नौ य कामदत्ता / 187 / नो रिर्मेधावली / 188 | त्यौ त्यौ पुष्पविचित्रा / 189 / माला चैः / 190 / स्यौ स्यौ केकिरवम् / 191 / निसौ ह्रीः ज्सौ स्यौ कोलः / 193 / अतिजगत्यां नतिगा उर्वशी / 194 / न्जौ ज्रौ गः सुवक्त्रा / 195 | भीगावङ्गरुचिः / 196 / नौ नौ प्रहर्षिणी यैः / 197 |भौ स्जौ गो रुचिरा घैः / 198 / म्तौ रसौ गः मत्तमयूरम् । 199 / नौ त्रौ गः क्षमा / 200 / मौ जौ गः नौ तौ गो कुटिलगतिश्छैः / 202 | नौ नौ गः क्ष्मा । 203 / यमौ रौ गश्चन्द्रिणी चैः / 204 / नौ य गश्चन्द्रिका / 205 / ज्तौ स्जौ गो मञ्जभाषिणी / 206 / सौ रौ गश्चन्द्रलेखा / 207 / सौ जौ गो लयः / 208 / न्सौ तौ गो विद्युन्मालिका / 209 / स्जौ रजौ गो नन्दिनी / 210 / न्जौ सौ गो मदललिता / 211 / रजौ सौ गः कुटजम् / 212 / नौ त्सौ गो गौरी / 213 / त्भौ स्जौ गो लक्ष्मीः / 214 / त्भौ जौ गोऽभ्रकम् / 215 / तौ त्रौ गः कोडम्भो ङः / 216 / स्यौ सजौ गः सुदन्तम् / 217 / नौ सौ गः कमलाक्षी / 218 / नीगौ त्वरितगतिः / 219 / 3 शक्वर्या नौ सौ लगावपराजिता छइ: H / 220 / म्सौ. म्भौ गावलोला / 221 / नौ नौ गौ प्रहरणकलिता / 222 / नौ म्यौ लगौ करिमकरभुजा / 223 / नौ तौ गौ वसन्तः / 224 / म्रौ तौ गौ लक्ष्मीः / 225 / मो रौ सो ल्गौ जया / 226 / म्रभ्यल्गा ज्योत्स्ना / 227 नम्रसल्याः सिंहः / 228 / ज्सौ नौ गौ राजरमणीयम् / 229 / म्तौ सौ गावसम्बाधा है: / 230 / त्भौ 1
Page #71
--------------------------------------------------------------------------
________________ छंदोनुशासन जो गौ वसन्ततिलका / 231 / नौ भौ गा वलना / 232 / व्रव्रगाः सुकेसरम् / 233 / नीर्गावुपचित्रम् / 234 / न्जभ्जल्गा धृतिः / 235 / भौ रसल्गादर्दुरकः / 236 / भजनाद्गौ स्खलितम् / 237 / लगौ चेदिन्दुवदना / 238 / न्भन्ता गौ शरभललितम् / 239 / त. च्छरभा घचैः / 240 / म्भन्या गौ कुटिलम् / 241 / 33 अतिशकों स्जस्या ऋषभः / 242 / नीसा शशिकला / 243 / सा स्रक्चैः / 244 / मणिगुणनिकरो जैः / 245 / ना म्या यो मालिनी / 246 / नौ मो रौ चन्द्रोद्योतः / 247 / नौ तथा उपमालिनी / 248 / मियौं चित्रा। 249 / माद्रम्ययाश्चन्द्रलेखा छैः / 250 / राद्वा / 251 / स्जनन्या एला डैः / 252 / न्जभजाः प्रभद्रकम् / 253 / जर्जरास्तूणकम् / 254 / नो जौ श्री कलभाषिणी / 255 / रान्नभनाः सुन्दरम् / 256 / नागौः / 257 / नौ रो यौ भोगिनी / 258 / त्जसस्याः शिशुः / 259 / भ्यसस्याः केतनम् / 260 / भौ जौ रो मृदङ्गः / 261 / मुः कामक्रीडा / 262 / 33 अष्टौ नजा भौ गो मणिकल्पलता / 263 / भीः स्गौ शरमाला / 264 / भुगौ संगतम् / 265 / मुगौ कामुकी / 266 / सुगौ वा / 267 / नुगौ चलधृतिः / 268 / नुलावचलधृतिः / 269 / भौ जिगौ मङ्गलमङ्गना धैः / 270 / प्रनिगा ऋषभगजविलसितं छैः / 271 / निजस्गा ललितपदं डैः / 272 / रमन्सर्गा जयानन्दं चैः / 273 / नौ नौ न्गौ महिषी औः / 274 / म्भौ न्मौ न्गौ मदनललिता घचैः / 275 / न्जन्जर्गा वाणिनी / 276 / नजिर्गा वा / 277 / बज्रज्गाः पञ्चचामरम् / 278 / जर्जर्गाश्चित्रम् / 279 / म्नस्तः सुरतललिता / 280 / श्रौ न्भौ भगौ शैलशिखा / 281 / नौ नौ गौ वरयुवतिः / 282 / नींगा ललना / 283 / सौ नौ मो गो वेल्लिता / 284 / स्तौ स्तौ त्गौ कोमललता घडैः / 285 / 16 अत्यष्टौ यम्न
Page #72
--------------------------------------------------------------------------
________________ छंदोनुशासन स्भल्गाः शिखरिणी चैः / 286 / जसजस्यल्गाः पृथ्वी जैः। 287 / श्रौ न्भौ न्लौ गो वंशपत्रपतितं भैः / 288 / सौ ज्भौ जो गावतिशायिनी / 289 / मो नौ तौ गौ मन्दाक्रान्ता घचैः / 290 / मन्नरसल्गा भाराकान्ता / 291 / मनम्यल्गा हारिणी / 292 / न्सौ नौ स्लौ गो हरिणी चधैः / 293 / नः स्मौ तौ गौ पद्मम् / 294 / नस्मम्यल्गा रोहिन्नी। 295 / नुर्गी वसुधारा जैः / 296 / न्ज जजा ल्गाववितथम् / 297 / तत्कोकिलकं छचैः / 298 / गौ चेद्वाणिनी / 299 / 14 धृत्यां म्रभ्या रौ काञ्ची टैः / 300 / भिम्भसा मणिमाला / 301 / मना यिः कुसुमलतावेल्लिता उचैः / 302 / घछैश्चित्रलेखा / 303 / मभ्ना यिश्चन्द्रलेखा / 304 / म्भन्जभ्राश्चलम् / 305 / म्भौ न्यौ रौ केसरम् / 306 / नौ मौ यौ चन्द्रमाला छधैः / 307 / नौ म्तौ भौ ललितम् / 308 / अनिसा भ्रमरपदं झैः / 309 / म्सौ सौ सौ शार्दूलललितं हैः / 310 / म्तन्जभ्राः कुरङ्गिका उछः / 311 / सौ मौ यावनङ्गलेखा चकैः / 312 / सौं जौ भावुज्ज्वलं जैः / 313 / नौ रीनिशा H / 314 / नौ सौ त्यो पङ्कजवक्त्रा घझैः / 315 / स्नज्ञभ्साः सुरभिस्त्रिडैः / 316 / रमौ सौ सौ क्रीडा चचैः / 317 / न्सौ म्तौ नौ हरिणीपदं चघैः / 318 / भीन्या भङ्गिः / 319 / स्जौ स्जौ त्रौ बुबुदम् / 320 / 36 अतिधृत्यां म्सौ सौ तौ गः शार्दलविक्रीडित छैः / 321 / म्सौ सौ जौ गो वायुवेगा। 322 / रमौ सौ रौ गो मेघविस्फूर्जिता चचैः / 323 / यमौ सौ जौ गो मकरन्दिका / 324 / यमौ सौ तौ गश्छाया / 325 / त्रिज्सौ गो रतिलीला / 326 / म्तौ सौ रौ गः पुष्पदाम ङछैः / 327 / म्तो न्सौ तौ गो वञ्चितम् / 328 / रमौ नौ रौ गो मुग्धकं चछैः / 329 / रः सौ तो जौ ग उर्जितं भैः / 330 / नभ्रसा जौ
Page #73
--------------------------------------------------------------------------
________________ छंदोनुशासन गस्तरलम् / 331 / नौ भः सौ ज्गौ माधवीलता छैः / 332 / सूगौ तरुणीवदनेन्दुः / 333 / I कृतौ म्रौ भनौ भौ ल्गौ सुवदना छछैः / 334 / दशग्ला वृत्तम् / 335 / स्भौ नौं म्यौ स्गौ मत्तेभविक्रीडितं डैः / 336 / नो भौ मः सौ ल्गो मुद्रा त्तैः। 337 / रमौ नौ तौ गौ शोभा चछैः / 338 / नौ नौ तौ गौ चित्रमाला छचैः / 339 / नौ स्नौ म्यौ ल्गौ सदनमाला उजैः / 340 / मीरसल्गा नन्दकम् / 341 / भौ भौ श्री गौ कामलता / 342 / नौ नौ नौ ल्गौ दीपिकाशिखा गचैः / 343 / त्भौ उभौ उभौ रगौ शशाङ्करचितम् / 344 / 3 प्रकृतौ नौ नौ यिः स्रग्धरा छछैः / 345 / त्रौ भनौ उभौ रः कथागतिः / 346 / भौ त्रौ ब्रौ रो ललितविक्रमो औः / 347 / मौ तनिसा मत्तक्रीडा जडैः / 348 / र्जतनिसाश्चन्दनप्रकृतिः / 349 / न्जभजिराः सिद्धिः / 350 / नजीमा वनमञ्जरी / 351 / त्रिई रस्तरंगः / 352 / 21 आकृतौ नौ नौ नौ न्गौ मद्रकं अः / 353 / स्तौ लौ स्रौ गौं महास्रग्धरा जछः / 354 / भृगौ मदिरा / 355 / मत्यनीगा वरतनुः / 356 / म्सौ ज्सौ सौ जगौ दीपार्चिः हैः / 357 / 22 विकृतौ जौ जौ जौ भ्लौ गश्च ललितं टैः / 358 / मौ तौ नील्गा मत्ताक्रीडा जडैः / 359 / ताज्जूल्गाः शङ्खः / 360 / नाद् हंसगतिः / 361 / त्रिनों श्चित्रकम् / 362 / मौ स्भौ निग्लाश्चपलगतिः / 363 / सौ सौ यिल्गा वृन्दारकम् / 364 / 37 संकृतौ तौ सौ सौ , न्यौ तन्वी ठेः / 365 / नौ नौ उनौ न्यौ ललितलता छछैः / 336 / नौ रूमेंघमाला / 367 / भूः सुभद्रम् / 368 / भितनिसा द्रुतलघुपदगतिः / 369 / न्यौ भ्तौ निसौ संभ्रान्ता / 370 / म्सौ सौ तौ नौ विभ्रमगतिः / 371 / 25 अभिकृतौ भ्मस्भनीगाः कौञ्चपदा ढुजैः / 372 / नीसभिगा हंसलयो जछैः / 373 / त्यो
Page #74
--------------------------------------------------------------------------
________________ छंदोनुशासन भौ नगौ हंसपदा जैः / 374 / जज्या नीगौ चपलम् / 375 / 21 उत्कृतौ मौ तो निरसगा भुजङ्गविजृम्भितं जटैः / 376 / मनूसगगा अपवाहो झचचैः / 377 / भो नौ स्मौ निल्गा आपीडो ढैः / 378 / जौ सौ भनिल्गा वेगवती / 379 / नजभजि जल्गाः सुधाकलशो ढैः / 380 / 26 उक्तादिजातिप्रकरणम् / शेषजातो मतिनायि मालाचित्रं टैः / 381 / 27 म्तौ यतौ निर्भरुगाः प्रमोदमहोदयो घछटैः / 382 / 2 द्विर्भजसना भ्यौ नृत्तललितम् / 383 / , द्वादशना ल्गौ ललितलता tri.H / 384 / 3. मातनीजभ्राः पिपीलिका जणैः / 385 / एषैव नीपरतः पञ्चदशपञ्चदशलवृद्धा क्रमेण करमपणवमालाः / 66 / शेषजाति प्रकरणम् / अथ दण्डकाः / ना; चण्डवृष्टिः / 389 / यथोतरमेकैकरवृद्धा अपुर्ण यव्यालजीमूतलीलाकरोद्दामशङ्खादयः / 390 / 391 / 392 / 393 / 394 / 395 / 396 / नाभ्यां रवद्यादयः प्रचितः / 397 / नाभ्यामष्टादिराः पन्नगदम्भो लिप्तेलावलीमालतीकेलिककेल्लिलीलाविलासादयः / 398 / 399 / 400 / 401 / 402 / 403 / 404 / लोर्यथेष्ट राश्चण्डकालः / 405 / याः सिंहविक्रान्तः / 406 / लूगिभ्यां मेघमाला / 407 / यथेष्टं रा मत्तमातङ्गः / 408 / साः कुसुमास्तरणः / 409 / याः सिंहविक्रीडः / 410 / लगावनङ्गशेखरः / 411 / ग्लावशोकपुष्पमञ्जरी / 412 / तागौ कामबाणः / 413 / भागौ भुजङ्गविलासः / 414 / नाभ्यां पञ्च. मात्रैरुत्कलिका / 415 / इति दण्डकप्रकरणम् / इति समवृत्तव्यावर्णनो द्वितीयोऽध्यायः / सू 401 छं 410 / / ओजयुजोः / 1 / सिल्गा नभभ्रा हरिणलुप्ता / 2 / सिल्गा भिगगा उपचित्रम् / 3 / लोनं वेगवती / 4 / भिगगा नजज्या
Page #75
--------------------------------------------------------------------------
________________ उंदोनुशासन द्रुतमध्या / 5 / तजगा मरजग्गा भद्रविराट् / 6 / सजरगा भनंगगाः केतुमती / 7 / ताजगगा तजगगा आस्या की / 8 / यत्यये विपरीत दिः / 9 / ऊर्जा u.jagAra.6 ती / 10 / यार ये षट्पदावली / 11 / नममा नभिरा मकरावली / 12 / मसागाः सभासाः करिणी / 13 / साज्गाः सभाः प्रबोधिता / 14 / नारगा नजना अपरदकलम् / 15 / गान्तं पुप्पिताग्रा / 16 / सागगा स्भा मालभारिणी / 17 / भातल्गा न्जन्सगा विलसितलीला / 18 / भ्रन्जनल्गा अर्जभजनसाष्टानिनी / 19 / रोजगाः कामिनी / 20 / रो बज्राः शिखी / 21 / रो बज्रा गौ नितम्बिनी / 22 / रस्त्रिई गौ वारुणी / 23 / रश्चतुज्रौं वर्तसिनी / 24 / कामिन्याद्या व्यत्यये वानरीशिखण्डिसारस्यपराहस्यः / 25 / स्लगा सिल्गा इला / 26 / स्लगाः सर्मगाकमुखी / 27 / लिलगा लुगौ शिखा / 28 / व्यत्यये खञ्जा / 29 / अर्धयोर्वा / 30 / न्लगावतिरुचिरा द्वयोः / 31 / न्ललगाश्च / 32 / इत्यर्घसमप्रकरणम् छं / 35 / अथ विषमवृत्तान्युच्यन्ते / अनुष्टुभि नाद्यात्स्नौ तुर्याद्यो वकतम् / 33 / तद्युजोर्जः पथ्या / 34 / ओजे विपरीतादिः / 35 / नश्चपला / 36 / युजोः षडभयो लो विपुला / 37 / सैतवस्य चतुषु / 38 / तुर्याच तभ्रन्सारतहिएला / 39 / इति वक्त्रप्रकरणम् छ / 24 / एकोऽष्टाक्षरः पादश्चतुर्वृद्धाः क्रमात्परे पदचतुरूश्2a चतुर्विशतिधा / 40 / तदादौ द्विगं सर्वलं प्रत्यापीडः / 41 / अन्ते च / 42 / द्विगमापीडः / 43 / स आद्यस्य द्वितीया दिना व्यत्यये कलिकालवल्यमृतधाराः / 44 / इति पदचतुरूर्ध्वप्रकरणम् सप्तभिः / स्जस्ला सज्गा भ्नजल्गा स्जसज्गाः पादेषुद्गता / 45 / नभगास्तृतीये सौरभकम् / 46 / नौ सौ ललितम् / 47 / उद्गताप्रकरणं त्रिभिः / सज्भगगाः स्नजरगाः नासौ निज्याः पादेषूपस्थित
Page #76
--------------------------------------------------------------------------
________________ छंदीनुशासन प्रचुपितम् / 48 / नौ स्नौ सौ तृतीये वर्धमानम् / 49 / तज्राः शुद्धविराडषभम् / 50 / उपस्थितप्रचुपितप्रकरणम् त्रिभिः पूर्वे अर्धे मुगौ परै न्लललाः सौम्या / 51 / व्यत्यये ज्योति / 52 / इति विषमवृत्तप्रकरणम् छं 39 / अथ मात्राछन्दांसि / ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षट् सन्ततं ला न समः परेण गो वैतालीयम् / 53 / र्यान्ता औपच्छन्दसकम् / 54 / भगगान्ता आपातलिका / 55 / युजि तिसृभ्यो गः प्राच्यवृत्तिः / 56 / अयुज्याद्यलाद्ग उदीच्यवृत्तिः / 57 / ते मिश्रे प्रवृत्तकम् / 58 / वैतालीयादेर्युक्पादजापरान्तिका / 59 / ओजजा चारुहासिनी / 60 / सर्वेप्वाद्यलाग्दो दक्षिणान्तिका / 61 / ओजे चौ युजि पचौ लदलदान्तो मागधी / 62 / ओजजापश्चिमान्तिका / 63 / युग्जोपहासिनी / 64 / अजमुखश्चीगन्तो नवमे ले मात्रासमकम् / 65 / ग्युपचित्रा / 66 / लौ पञ्चमाष्टौ (ष्टमौ) विश्लोकः / 67 / नवमश्च चित्रा / 68 / द्वादशश्च वानवासिका / 69 / एभिः पादाकुलकम् / 70 / चो गीर्नटचरणं जैः / 71 / चौ गौ चौ गौ नृत्तगतिष्ठः / 72 / चीनौजे जो जो लीर्वान्तेऽनुप्रासे पद्धतिः / 73 / मात्रासमकादिप्रकरणं नवभिः / इत्यर्धसमविषमवैतालीयमात्रासमकादिव्यावर्णनस्तृतीयोऽध्यायः // चुगौ पष्ठो जो लौ वा पूर्वेऽर्धे परे षष्ठो ल आर्या गाथा / 1 / षष्ठे न्ले लाद्वितीयात्सप्तमे चाद्यात्पदमन्याधं च पञ्चमे / 2 / आद्यचियतिः पथ्या / 3 / विपुलान्याद्यन्तसर्वभेदात्रिधा / 4 / ग्मध्ये द्वितीयतुर्यों जौ चपला / 5 / द्विः पूर्वार्ध गीतिः / 6 / परार्धमुपगीतिः / 7 / द्वयोर्व्यत्यये उद्गीतिः / 8 / गीतिः सप्तमे पे रिपुच्छन्दा / 9 / तृतीये ललिता / 10 / द्वाभ्यां भद्रिका / 11 / षष्ठं विनेष्टपैर्विचित्रा / 12 / चेऽष्टमे स्कन्धकम् / 13 / तत्षष्ठे न्युपात् / 14 / आद्येऽर्घ उदः / 15 / अन्त्येऽवात् / 16 / गीतिस्कन्धके
Page #77
--------------------------------------------------------------------------
________________ mille छंदोनुशासन संकीर्णम् / 17 / गाथाद्यर्थेऽन्त्यगात् प्राक् चो वृद्धौ जाती(ति) फलम् / 18 / चयोर्गाथः / 19 / क्रमवृद्धयोयधसमुपात् / 20 / गाथिनी / 21 / यथेष्टं मालागाथः / 22 / जाती(ति)फलाद्यर्धेगाथवद्दामादयः / 23 / मात्रा वर्णोना गा वर्णा गूना लः / 24 / इत्यायाप्रकरणम् / पौ चौ तौ गलितकं यमितेऽधौ / 25 / तृतीये षष्ठे ल्युपात् / 26 / समेऽन्तरात् / 27 / पौ चौ पो वैः / 28 / चौ पः समः / 29 / षतीगाः शुभात् / 30 / चः पौ चौ त्रिः समात् / 31 / तदोजे चतौ मुखात् / 32 / षाच्लनौजे जः समे जो लीर्वा मालायाः / 33 / चूर्गन्तो मुग्धात् / 34 / चूरुपात् / 35 / पौतः सुन्दरात् / 36 / पौ तौ भूषणा / 37 / चपचापचाल्गा मालागलिता / 38 / पश्चीः समे जो लीर्वा विलम्बिता / 39 / गन्तचःपचुपाः खण्डोद्गतम् / 40 / चपाचीपाः प्रसृता / 41 / चुर्दो नौजे जो लम्बिता / 42 / सौजे पइविच्छित्तिः / 43 / चापचपदा ललिता / 44 / उभे विषमा / 45 / तीचौ मुक्तावली / 46 / पियौ रतिवल्लभः / 47 / पौ चपौ हीरावली / 48 / इति गलितंकप्रकरणम् / गलितकमेवायमकं सानुप्रास समाझि खञ्जकम् / 49 / तौ चितगाः खञ्जकम् / 50 / पचपचपा महातोणकः / 51 / चीगौ सुमङ्गला / 52 / चौ पः खण्डम् / 53 / पचता उपात् / 54 / यश्चौ खण्डिता / 55 / त्रयोऽप्यवलम्बकः / 56 / पश्चीएण्ग्जो लीर्वा हेला 157 / सान्ते दोनावली / 58 / चूपगा विनता / 59 / तौ चस्तौ विलासिनी / 60 / तौ चितौ मञ्जरी / 61 / सा तान्ता सालभञ्जिका / 62 / चादिः कुसुमिता / 63 / पश्चुगौ द्वितीयषष्ठौ जो लीर्वा द्विपदी / 64 / साद्ये न्ले छइ र्चिता। 65 / गन्तारनालम् / 66 / उपान्त्यलोना कामलेखा / 67 / पचीदाश्चन्द्रलेखा / 68 / चिपताः कीडनकं जैः / 69 / षपचतदा अरविन्दकम् / 70 / पलदलचदगागौ
Page #78
--------------------------------------------------------------------------
________________ छंदोनुशासन मागधनकुटी / 71 / सश्चेन्नकुंटकम् / 72 / षजौ सिः समात् / 73 / त्रिप्वप्यन्त्यचस्य ते तरङ्गकम् / 74 / गान्तं पवनोद्भूतम् / 75 / चाभ्यां पाभ्यां पाद्वा तिनिध्यायिका / 76 / चुपौ युम जोऽधिकाक्षरा / 77 / सा तुर्यपा मुग्धिका / 78 / आदौ पश्चित्रलेखा / 79 / पउमल्लिका / 80 / सा तुर्यपा दीपिका / 81 / ताभिलक्ष्मिका / 82 / चतुप्पञ्चषट्सप्ताष्टनवपा मदनावतार-मधुकरी-नवकोकिलाकामलीला-सुतारा-वसन्तोत्सवाः / 83 / इति खञ्जकप्रकरणम् / खञ्जकं दीर्धीकृतं शीर्षकम् / 84 / गीत्यन्ताववलम्बको द्विपदीखण्डम् / 85 / द्विपद्यन्ते गीतिभिङ्गिका / 86 / अन्यथापि / 87 / द्विपद्यवलम्वकान्ते गीतिस्त्रिभङ्गिका / 88 / त्रिभिरन्यैरपि / 89 / गाथस्याद्याध समैश्चैर्गात् प्राग्वृद्धमन्त्यस्य ते पादः समशीर्षकम् / 90 / मालागलितकपादान्ते विषमचावृद्धौ वेः / 91 / इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ आर्यागलितक-खञ्जक-शीर्षकव्यावर्णनो नाम चतुर्थोऽध्यायः // / अजचूस्तृतीयपञ्चमौ जो लीर्वोत्साहः / 1 / दामात्रानो रासको ढैः / 2 / चुल्गा वा / 3 / चपजाया अवतंसकः / 4 / चः पौ जो गौ कुन्दः / 5 / पाचाजगाः करभकः / 6 / चपाचागा इन्द्रगोपः / / चपाचाल्गाः कोकिलः / 8 / चपाचल्गा दर्दुरः / 9 / चरजमगा आमोदः / 10 / प्रल्गाः पासौ विद्रुमः / 11 / रो मीर्मेघः / 12 / यल्गा विश्रमः / 13 / चपजगगाः कुसुमः / 14 / ओजयुजोश्छडा रासः / 15 / पाचदाश्चिस्तृतीये पञ्चमे चो जो लीर्वा पञ्चावित्रिपात्पूर्वार्धा मात्रा / 16 / द्वितीये तुर्ये तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका / 17 / तृतीयस्य तो मत्तमधुकरी / 18 / तृतीये पञ्चमे तयोर्वा पोश्चौ मत्तविलासिनी / 19 / चस्य पो मत्तकरिणी / 20 / आभिर्बहुरूपा / 21 / आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रड्डा वा / 30 / मात्रा
Page #79
--------------------------------------------------------------------------
________________ 14 छंदोनुशासन प्रकरणम् / चौ लान्ततौ चौ तो वस्तुकम् / 31 / षचिषा युज्यजच ओजे जो लीर्वा वस्तुवदनकम् / 32 / षोऽजचः षपौ रासावलयम् / 33 / द्वयोरर्धसङ्करे सङ्कीर्णम् / 34 / पचचाहो वदनकम् / 35 / त उपवदनकम् / 36 / ते यमितेऽन्तेऽडिला / 37 / पिदावुत्थक्कः / 38 / धवलमष्टपात्षटपाच्चतुष्पात् / 39 / तत्राष्टाहावोजे चिदौ समे चौ श्रीधवलम् / 40 / आये तृतीये चिदौ द्वितीये तुर्ये चिः शेषे खोजे चातौ समे चादौ चिर्वा यशोधवलम् / 41 / षडंहावाद्ये तुर्ये पादौ द्वितीये पञ्चमे चौ शेषे षाभ्यां चः पो वा कीर्तिधवलम् / 42 / चतुरंहावोजे पश्चौ समे पचचाइस्तो वा गुणधवलम् / 43 / षचताः षचौ भ्रमरः / 44 / षचताः षचचा अमरम् / 45 / आद्ययोः षची अन्त्ययोश्चुः सर्वत्रान्ते तो दो वा मङ्गलम् / 46 / उत्साहादिना येनैव धवलमङ्गलभाषागाने तन्नामाद्ये धवलमङ्गले / 47 / देवगानं फुल्लडकम् / 48 / गाने चिदौ झम्बटकम् / 49 / इति उत्साहादिप्रकरणम् // इत्याचार्य-श्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ उत्साहादिप्रतिपादनः पञ्चमोऽध्यायः // सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वा / 1 / सा त्रेधा षट्पदी चतुष्पदी द्विपदी च / 2 / कडवकान्ते प्रारब्धार्थोपसंहारे आये छड्डणिका च / 3 / ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा / 3 / जैः पतौ पदौ चौ वा / 4 / झैः षतौ तिः पचौ वा / 5 / जैश्चादौ पचौ पौ वा / 6 / टैश्चपदं पचंद पदतं चातौ वा / 7 / ठैश्चपतं षचदं पादौ चिर्वा / 8 / डैः पातौ चापौ पचतं वा / 9 / वैश्विदौ पचचं वा / 10 / गैश्चितौ पिर्वा / 11 / तैः षचादं चीर्वा / 12 / थैः षचातं चिपौ वा / 13 / तृतीयषष्ठयोर्दशादिसप्तदशान्ताः कलाः शेषेषु सप्त षट्पदी षट्पदजातिरष्टधा / 14 / अष्टावुपजातिः / 15 / नवावजातिः / 16 / चतुष्पदी
Page #80
--------------------------------------------------------------------------
________________ छदोनुशासन वस्तुकं वान्तरसमार्धसमासकीर्णा सर्वसमा च । 17 / चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः । चम्पककुसुम-सामुद्रक-मल्हणक-सुभगविलास-केसर-रावणहस्तक-सिंहविजम्भित-मकरन्दिका-मधुकरविलसित-चम्पककुसुमावतः 10 मणिरत्नप्रभा-कुङ्कुमतिलकचम्पक-शेखर-क्रीडनक-बकुलामोद-मन्मथतिलक-मालाविलसित-पुण्यामलक-नव कुसुमितपल्लवाः 9 मलयमारुत-मदनावासमाङ्गलिका-'भिसारिका-कुसुमनिरन्तर-मदनोदक-चन्द्रोद्योत-रत्नावल्यः 8 भ्रूचकणक-मुक्ताफलमाला-कोकिलावली-मधुकरवृन्द-केतकीकुसुम-नवविद्युन्माला-त्रिवलीतरङ्गकाणि 7 अर विन्दक-विभ्रमविलसितवदन-नवपुष्पन्धय-किन्नरमिथुनविलास-विद्याधरलीलासारङ्गाः 6 कामिनीहासा-'पदोहक-प्रेमविलास-काञ्चनमाला-जलधरविलसिताः 5 अभिनवमृगाङ्कलेखा-सहकारकुसुममञ्जरी-कामिनीक्रीडनक-कामिनीकङ्कणहस्तकाः 4 मुखपालनतिलक-वसन्तलेखा-मधुरालापिनीहस्ताः 3 मुखपक्ति-कुसुमलतागृहे 2 रत्नमालेति पञ्चपञ्चाशद्भेदाः । 18 / व्यत्यये सुमनोरमा-पक्कज-कुञ्जर-मदनातुर-भ्रमरावली-पक्कजश्री-किक्किणी-कुङ्कुमलता. शशिशेखर-लीलालयाः 10 चन्द्रहास-गोरोचना-कुसुमबाण-मालतीकुसुमनागकेसर-नवचम्पकमाला-विद्याधर-कुब्जककुसुम-कुसुमास्तरणाः 9 मधुकरीसंलाप-सुखावास-कुकुमलेखा कुवलयदाम-कलहंस सन्ध्यावली-कुञ्जरललिताकुसुमावल्यः 8 विद्युल्लता-पञ्चाननललिता-मरकतमाला-'भिनववसन्तश्रीमनोहरा-क्षिप्तिका-किन्नरलीलाः 7 मकरध्वजहास-कुसुमाकुलमधुकर-भ्रमरविलास-मदनविलास-विद्याधरहास-कुसुमायुधशेखराः 6 उपदोहक-दोहकचन्द्रलेखिका-सुतालिङ्गन-ककेल्लिलताभवनानि 5 कुसुमितकेतकीहस्त-कुञ्जरविलसित-राजहंसा-'शोकपल्लवच्छायाः 4 अनङ्गललिता मन्मथविलसितउहुल्लणकानि 3 कज्जललेखा किलिकिञ्चिते 2 शशिविम्बितं चेति तावद्वा । 19 / द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा । 20 / समैः पादैः सर्वसमा । 21 / पचौ ध्रुवकम् । 22 / चौ दः शशाक्कवदना । 23 /
Page #81
--------------------------------------------------------------------------
________________ छंदोनुशासन चपदाश्चातौ वा मारकृतिः / 24 / पचदाः चिर्वा महानुभावा / 25 / षचताश्चापौ पातौ वाप्सरोविलसितम् / 26 / षचाश्चिदौ वा गन्धोदकधारा / 27 / चितौ पचपा वा पारणकम् / 28 / चीः पद्धडिका / 29 / चिपौ पचाता वा रगडाध्रुवकम् / 30 / इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ षट्पदी-चतुष्पदीशासनःषष्ठोऽध्यायः / द्विपदी / 1 / दाचदालदाचदालि कर्पूरो णैः / 2 / सोऽन्त्यलोनः कुकुमः / 3 / चू लयः / 4 / स भ्रमरपदं अजैः / 5 / षचुदा उपात् / 6 / चूपौ गरुडपदम् / 7 / षचुता उपात् / 8 / चुदौ हरिणीकुलं ठजैः / 9 / तद्गीतिसमं अजैः / 10 / पुर्धमररुतम् / 11 / पश्चू हरिणीपदम् / 12 / षीचताः कमलाकरम् / 13 / चूतौ कुङ्कुमतिलकावली / 14 / ते रत्नकण्ठिके ठजैः / 15 / पचुपाः शिखा / 16 / चूतौ छ्द्द्न्निक्॥ 17 / चुः स्कन्धकसमम् / 18 / तत् मौक्तिकदाम ठजैः नवकदलीपत्रं ढजैः / 20 / षचूदैः कृतेप्वेषु स्त्रीत्वम् / 21 / नृपावायामकम् / 22 / तत्काञ्चीदाम अजैः / 23 / रसनादाम ठजैः / 24 / चूडामणिढजैः / 25 / षचूतैः कृतान्यायामकादीन्युपात् / 26 / चूदौ स्वप्नकम् / 27 / तद्भुजङ्गविक्रान्तं ठजैः / 28 / ताराध्रुवकं ढजैः / 29 / नवरङ्गक तजैः / 30 / षिश्चीः स्थविरासनकम् / 31 / वृषौ सुभगम् // 32 // षचीषचदाः पवनध्रुवकं ढजैः / 33 / षचाचिदाः कुमुदं अजैः / 34 / तद्भाराक्रान्तं ठजैः / 35 / चूतौ कन्दोट्टम् / 36 / पाचुता भ्रमरद्रतं अजैः / 37 / तत्सुरक्रीडितं ठजैः / 38 / सिंहविक्रान्तं ढजैः / 39 / कुङ्कुमकेसरं तजैः / 40 / च्लू बालभुजङ्गमललितम् // 41 // षिचीदा उपगन्धर्व ठजैः / 42 / तत्संगीत ढजैः / 43 / उपगीतं तजैः / 44 / चुपौ गोन्दलम् / 45 / षचूता रथ्यावर्णकं ठजैः / 46 / तच्चच्चरी ढजैः / 47 / अभिनवं तजैः / 48 / चूषचताश्चपलम् / 19 /
Page #82
--------------------------------------------------------------------------
________________ chaMdonuzAsana 17 cUSau cAvamRtam / 50 / calRdau सिंहपदम् / 51 / तद्दीर्घकं ढजैः / 52 / षः कलकण्ठीरुतम् / 53 / षाचूदाः शतपत्रम् / 56 / चलता वतिदीर्घं ढजैः / 55 / षाचूता मत्तमातङ्गविजृम्भितम् / 56 / चत्वारिंशत्कला एकद्वयधिका वा मालाध्रुवकम् / 57 / चो विजया / 58 / पो रेवका / 59 / षो गणद्विपदी / 60 / चतौ स्वर - द्विपदी / 61 / पदावप्सराः / 62 / अष्टौ कला द्विपदी / 63 / चौ करिमकरभुजा / 64 / चलदलाश्चन्द्रलेखा / 65 / पतौ मदनविलसिता / 66 / चपौ जम्भेदिका / 67 / पचौ लवली / 68 / सप्त कला दलौ चामरपुरसुन्दरी / 69 / षचौ काञ्चनलेखा / 70 / पौ चारुः / 71 / तषताः पुष्पमाला / 72 / द्विपदीप्रकरणम् / गाथात्रानुक्तम् / 73 / इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः / // अथ प्रस्तारादयः षट् प्रत्ययाः / 1 / प्राक्कल्पाद्यगोऽधो लः परमुपरिसमं प्राक् पूर्वंविधिरिति समयभेदकृद्वज्र्ज प्रस्तारः / 2 / ग्लावधोऽधो द्विर्द्विरतः / 3 / नष्टाङ्कस्य दले लः सैकस्य गः / 4 / नष्टाङ्के गणैहृतशेषसंख्यो गणो देयो राशिशेषे लब्धं सैकम् / 5 / उद्दिष्टेऽन्त्यल्लाद्दिवर्गेकं त्यजेत् / 6 / आद्यमन्त्येन हतं व्यधस्तनम् / 7 / वर्णसमानेककान् सैकानुपर्युपरि क्षिपेत् मुक्त्वान्त्यं सर्वैकादिगलक्रिया / 8 / आद्यभेदानधोऽधो न्यस्य परैर्हृत्वाग्रे क्षिपेत् / 9 / ते पिण्डिताः / 1 वर्णसमद्विकहतिः समस्य / 11 / ते द्विगुणा द्विहीनाः सर्वे / 12 / समकृती राश्यूना अर्धसमस्य / 13 / तत्कृतिर्विषमस्य / 14 / विकल्पहतिर्मात्रा वृत्तानाम् / 15 / अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् / 16 / द्विघ्नानेकाध्वयोगः / 17 / इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः / इति कलिकालसर्पज्ञानवद्य चतुःशासनशासन विधात्र तिगम हिमनिलय श्रीमद्धेमचन्द्राचार्यविरचितं छन्दोऽनुशासनं नाम चतुर्थमनुशासनं संपूर्णतामगादिदम् ॥ 2/2
Page #83
--------------------------------------------------------------------------
________________ छंदोनुशासन ॥ अहं ॥ शब्दानुशासनविरचनानंतरं तत्फलभूतं काव्यमनुशिष्य तदंगभूतं छंदोनुशासनमा रिप्समानः शास्त्रकार इष्टाधिकृत देवतानमस्कारपूर्वकमुपक्रमते । * वाचं ध्यात्वाईत सिद्धशब्दकाव्यानुशासनः ॥ काव्योपयोगिनां वक्ष्ये छंद सामनुशासनं 1 अर्हद्भिः कृता । कृत ( सि 6-3-192 ) इत्यण्यार्हती वाकू द्वादशांगं गणिपिटकं । यद्यपि द्वादशांगी सूत्रतो गणधरैर्निर्ममे, तथापि तदर्थस्यार्हदुपदिष्टत्वादाहतीत्युच्यते । यदाह " अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणमिति' / सूत्रमपि वाचित्यार्हत्प्रभावादेव गणधरैर्ग्रथ्यते इत्या हत्येव वागिति न विरोधः । सिद्धं प्रतिष्ठां प्राप्तं शब्दानां नामाख्यातादिभेदानां प्रकृतिप्रत्ययादिविभागेन, काव्यस्य च गुणालंकारादिविवेचनेन, पूर्वाचार्यशासनस्यानु पश्चात् शासनं संदर्भों यस्य स सिद्धशब्दकाव्यानुशासनः । ध्यानं प्रणिधानं तच्चेह मानसो नमस्कारः । काव्योपयोगिनामिति गद्यकाव्ये न छंदसामुपयोग इत्यर्थात्पद्यं काव्यमिह गृह्यते, उपयोगः साहायकं वृत्तसंशयच्छेदादिना, यदाह " छंदोविचितेर्वृचसंशयच्छेदः " / इदमभिधेयप्रयोजनं । काव्योपयोगाभावाच्च न वैदिकानि छंदांसीह लक्षयिष्यन्ते । छंदसामिति कर्मणि षष्ठी । चंदनादाहादनात् छंदांसि वर्ण मात्रा नियमितानि वृत्तानि तेषां अनुशिष्यतेऽनेनेति अनुशासनं शास्त्रं । वक्ष्य इति तृतीयत्रिकप्रयोगात् अहमिति लभ्यते । ननु भवतु वाचं ध्यात्वार्हतीमिर्तीष्टदेवतास्तुतिः, अधिकृतदेवतास्तुतिः तु कथमियं, न ह्यविवृतानि छंदांस्यहेत्प्रर्णतानि । मैवं वोचः । नहि सूक्तं किंचिदार्हतमुपदेशमंतरेण जगत्यस्ति । यत् श्रीसिद्धसेनः । 'सुनिश्चितं नः परतंत्रयुत्तिषु स्फुरंति याः काश्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोद्धता, जगत्प्रमाणं जिनवाक्यविष इति सर्वमवदातं । अनेन च श्लोकेन शब्दकाव्यच्छंदोऽनुशासनानां एककर्तकत्वमुक्तं । सर्वादिमध्यांत ग्लौ त्रिकौ नौ भ्यो ज्रौ स्तौ वर्णगणाः ॥ सर्वादिमध्यांतौ गुरुलघु ययोस्तौ यथाक्रमं नौ भ्यौ जौ CC 99 18
Page #84
--------------------------------------------------------------------------
________________ छंदानुशासन स्तौ इत्येवंसंज्ञौ ज्ञेयौ / चतुर्लादीनामपि मादिसंज्ञा माभूदिति नियमार्थमाह-त्रिको त्रयः प्रमाणमनयोस्तो मानमिति (सि 6 / 4 / 169) के त्रिको / तत्र सर्वग्लौ नौ आदिग्लो ग्यौ मध्यग्लौ नौ अंतग्लौ स्तौ / सर्वेषां न्यासः । sss ma । / / / na ! 5 / / bha | 15 ' ya || s / ja | s / 5 ra | / / 5 sa | '' / ta | पठंतिच " मस्त्रिगुरुस्त्रिलधुश्च नकारो भादिगुरुश्च तथादिलघुर्यः / जो गुरुमध्यो मध्यलघू रः सोऽतगुरुः कथितोऽतलघुस्तः" / इति वर्णगणाः द्वित्रिचतुष्पंचषट्कला दतचपषा द्वित्रिपंचाष्टत्रयोदशभेदा मात्रागणाः // कला मात्रा द्विकलो दसंज्ञः त्रिकलः तसंज्ञः चतुष्कलश्चसंज्ञः पंचकलः पसंज्ञः षट्कलः षसंज्ञः इति द्वित्रिचतुष्पंचषण्णामादिप्रतीकेन कृतृरासदिवादरेत्यादिवत् दादिसंज्ञा मात्रागणाः / ते च यथासंख्यं द्वित्रिपंचाष्टत्रयोदशभेदाः / तत्र दगणो द्विभेदः । s! / / / तगणस्त्रिभेदः ॥5। s / | / / / | चगणः पंचभेदः / '' / / / / / / / / / / / / पगणोऽष्टभेद: | 155 / 5 / | / / / s | ss / | / / 5 / / 5 / / | / / / / / / / / | pagaNastrayodazabhedaH | sss! / / ss | / ' / ' | 5 / / | / / / / || 5 || |'| | / / / / / | s 5 / / | / / 7 / / / / 5 / / / | 5 / / / / / / / / / / / / "सर्वगः सर्वल्लो दस्त, आदिमांतिमसर्वलः / सर्वोतमध्यमाद्याच समस्तलो मतश्च सः 2 प आईतल घुलातः स्यादुपान्त्यर रुः सच / आहुत्तर गुरुः सेपि गुर्वादिः सर्वलोपिच 2 षः सर्वगो याद्यलः स्यादाद्योपान्त्यलघुस्तथा / आद्यांतिमगुरुश्चैव पर्यंतगुरुरेवच 3 आधुतल उपांत्याद्यग उपांत्यगुरुस्तथा / याद्यगो मध्यगश्चाद्युत्तरगादिश्च सर्वलः 4 इति संग्रहश्लोकः / / * समानेनैकादिः ग्लौ // मादयो दादयश्च समानेन लक्षिता एकादिसंख्या भवति / यावतिथः समानस्तावतिथा गादयोऽपि गृह्यते गं गा गि गी गु गू गृ D ग्लै ग्लें एवं लादयोपि / 0 इस्वो लजु //
Page #85
--------------------------------------------------------------------------
________________ छंदोनुशासन हस्वो मात्रिको वर्णो संज्ञो भवति । सच प्रस्तारे ऋजुः स्थाप्यः । 0 वांते ग्वक्र । / पादांते वर्तमानो हस्वो संज्ञो भवति । सच प्रस्तारे वक्रः स्थाप्यते । वेति व्यवस्थितविभाषा, तेन यवौं ग्लौ समानीत्यादावपवादस्तत्र संज्ञो न भवति । वंशस्थादौ च पादांते लघोर्गुरुत्वं न भवति ॥ यदाह "वंशस्थकादिचरणांतनिवेशितस्य, गत्वं लघोर्नहि तथा श्रुतिशर्मदायि । श्रोतुर्वसंततिलकादिपदान्तवतिलो गत्वमत्र विहितं विबुधैर्यथा तत्" ध्रुवासु विवक्षावशाद्गुरुत्वं लघुत्वं c। यदाह "ओजसंख्या यदाभीष्टा ध्रुवासु विरतौ तदा । गो लता युग्मसंख्ये तु दिरतो गुरुता लघोः" तथा "गुरुअच्चिअ एक्लहू विरामविसयम्मि क्सिमसंखाए । जमललहू लहुअच्चिअ, समसंखासंठिओ होइ" / 0 -क- पविसर्गानुस्वारव्यंजनालादिसंयोगे । / जिह्वामूलीये उपध्मानीये विसर्जनीयेऽनुस्वारे व्यंजने हादिवर्जिते संयोगे च परे हस्वोऽपि गो भवति वक्रश्च । अहादीति समस्तव्यस्तसंग्रहात् 3सयोगे हसंयोगे संयोगे च न गुरुः । आदिशब्दात् यथादर्शनं । हादिसंयोगे च यथा "स्पृष्टं त्वयेत्यपहियः खलु कीर्तयति" तथा " तव हियापहियो मम हिरभृच्छशिग्रहेपि द्रुतं न धृता त्त्ः। बहलभामरमेचकतामसं मम पिये क सम्मेष्यति त्त्पुन्ः"| "धनं प्रदानेन श्रुतेन कर्णावित्यादि" / "लीलासिताब्जमुत दर्पणमातपत्रं किं दंतपत्रमथ किंशुकमौलिरत्नं । किं चामरं तिलकबिंदुरथेंदुबिंबमेतद्दिवो निहनुतदीप्ति मुदे न कस्य" प्राकृतेपि यथा "जह हाउ ओइप्णे अत्भुत्तमुल्हसिअमंसुअद्धं तं । जहयं ण ण्हाओसि तुम सच्छे गोलानईतूहे" अन्भुतमभिषिक्तं । तूहं तीर्थ । तथा । वोद्रहद्रहम्मि पडिआ कुवलयखित्तद्रहि" इत्यादि । एप्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुः । तीव्रप्रयत्ने तु भवत्येव गुरुः । यथा "वहभारेषु kezA"nityAdi । केचित्तु -क- पयोरपि परत्र स्थितयोः पूर्वस्य लघोर्गुरुत्वं नेच्छंति यथा "प्रणतसुरवरधरणनृप परमविजितमदमदनजननमरण सकलुषजनसलिलकतक
Page #86
--------------------------------------------------------------------------
________________ छंदोनुशासन << / - कनकमयसुतनु जिनवर वृषभ जय । 0 दीर्घप्लुतौ ॥ द्विमात्रत्रिमात्रौ वर्णो संशो भवतः वौ च । * स द्विमात्रः ॥ स ग्संज्ञो द्विमात्रो भवति, एकमात्रेऽसती मात्रारोप्यते, त्रिमात्रे सती निराक्रियते । दोती पदान्ते प्राकृते इस्वो वा ॥ पदांते वर्तमानावेकारौकारो प्राकृतभाषायां ह्रस्वौ वा भवतः । यथा पञ्चसगयव रुम्मूलिआए उड्डणससिविहंगाए । धवलाई गलंति निसालयाए नक्खत्तकुसुमाई ॥ उअ ओमरायमरगयसंवलिआ णहयलाउ ओयरै । णहसिरिकंठब्भठ्ठ व्व कंठिआ कीर रिछोला " हू~ हि इत्येतयोर्हस्वत्वं शब्दानुशासने निर्णीतमिति नेओच्यते । * तुयशः पादोऽविशेषे ॥ छंदसश्चतुर्थो भागः पादसंज्ञः अविशेषे सामान्याभिधाने । यत्र तु द्विपदी पंचपदी षट्पद्यष्टपदी चेति विशेषाभिधानं तत्र द्वितीयाद्यशोपि पादः । वृत्तं ॥ प्राग्मात्राछंदोभ्यो यदभिधास्यते तद्वृत्तसंज्ञं ज्ञेयं । तच्च स्थिरगुरुलध्वक्षरविन्यासमिष्यते पाटनसंयोगयोरभावात् । मात्राछंदांसि तु जातिरिति प्रसिद्धानि । यदाहुः " पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा " वृत्तंच समार्द्धसमविषमभेदात्त्रेधा । तत्क्रमेण लक्षयति समैः पादैः समं ॥ पादैश्चतुर्भिः तुल्यलक्षणैः समं वृत्तं । समार्धमर्धसमं ॥ यस्य तुल्ये अर्धे ऽर्धसमं वृत्तं । 0 अन्यद्विषमं ॥ आभ्यामन्यद्विषमं वृत्तं । 0 श्रव्यो विरामो यतिः । विरमणं विरामो विश्रामः स श्रुतिसुखो यतिसंज्ञः । साच तृतीयांतेषु गघादिनिर्द्देशेषूपतिष्ठते । गादयश्च साकांक्षत्वात् यतिरित्यनेन संबध्यते, गाद्यवच्छिन्नरक्षरैर्यतिः क्रियत इत्ययमर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषत्पठ्यते " यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्ति के " तत्र यतिः सर्वत्र पादान्ते, यथा " नमोस्तु वर्द्धमानाय स्पर्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय परोक्षाय कुतीर्थिना मिति " न पुनरेवं यथा " नमस्तस्मै महादेवाय शशांकार्द्धधारिणे " इति श्लोका तु विशेषत इत्यत्र संधिकार्याभावः * 0 / O ओ 21
Page #87
--------------------------------------------------------------------------
________________ छंदोनुशासन " (6 स्पष्टविभक्तिकत्वं च विशेषः । यथा " नमस्यामि सदोद्भूतमिंधनीकृतमन्मथं । ईश्वराख्यं परंज्योतिरज्ञानतिमिरापहं" / अत्रेश्वरमित्यस्य पूर्वमका रेण संधिर्न कर्तव्यः । स्पष्टविभक्तिकत्वं चात्रैव, नत्वेवं यथा " सुरासुरशिरोरत्नस्फुरत्किरणमंजरी । पिंजरीकृतपादाब्जद्वंद्वं वंदामहे शिवं " / गादिच्छिन्नपदांते च लुप्तालुप्तविभक्तिके । यथा " उत्तुंगस्तनकलशद्वया नतांगी लोलाक्षी विपुल नितंब शालिनी च " / "यक्षश्चक्रे जनकतनयाखान पुण्योदकेषु " इति । लुप्त लुप्तविभक्तिक इति मतिः सर्वत्र पादांते इत्यनेनापि संबध्यते । यथा नमस्तुं गशिर चुंविचंद्र चामरचारवे । त्रैलोक्यनगरारंभमूलस्तंभाय शंभवे " इति । तथा " वशीकृतजगत्कालं कंठेका लं नमाम्यहं " इति । कचित्त पदमध्ये - 'पि गकारादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥1॥य्था पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशाविति " तथा "कूजत्कोर्याष्टकोलाहलमुखरभुवः प्रांतकांतारदेशा इति " तथा " हासो हस्तामसं वाहनमपि तुलिताद्रींद्रसारद्विषोस्येति " "वैरिश्वानां तथोच्चारितचतुरऋचां वाननानां चतुर्णामिति ' " षङ्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः इति । गकारादाविति किं पदमध्ययतिः पादांते मा भूत् । यथा प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वंद्वमानंदहेतुमिति " / पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा ' एतस्या गंडतलममलं गाहते चंद्रकक्षामिति " " एतासां राजति सुमनसां दाम कंठावलंबीति " "सुरासुरशिरोनिवृष्टचरणारविंदः शिवः " इति । पूर्वान्तवत्स्वरः संधौ कचिदेव परादिवत् । योयं पूर्वपरयोरेकादेशः स्वरः संधौ विधीयते स क्वचित्पूर्वस्यांतवद्भवति क्वचित्परस्यादिव - दुभयादेशत्वात् । यथा पित्रोः पुत्रः पितुश्च मातुश्च भवति तत्र पूर्वतवद्भावो यथा । " स्यादस्थानोपगतयमुनासंगमेवाभिरामा" "जंभारातीभकुंभोद्भवमिव दधत" इति । तथा "दिक्कालाद्यनवच्छिन्नानंतचिन्मात्रमूर्त्तये " इति । परादिवद्भावो यथा " स्कंधे विध्याद्विबुद्ध्या निकषति "" 88 88 22
Page #88
--------------------------------------------------------------------------
________________ छंदोनुशासन 13 66 महिषस्या हितोसू नहार्षीत्" इति । शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोपि वक्रश्चक्रेणाकारि किं ते" इति । अत्र हि स्वरस्य परादिवद्भावे व्यंजनमपि तद्भक्तत्वात्तदादिवद्भवति । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ इत्यतादिवदभावविधावपि संबध्यते । तेन " अस्या वक्त्राब्जवजित पूर्णे दुशोभं विभाती" त्येवंविधा यतिर्न भवति । द्रष्टव्यो यतिचिंतायां याद्यादेशः ग्रादिवत् ॥ यथा " अच्छिन्नप्रसराणि नाथ भवतः पातालकुक्षौ यशांस्यद्यापि क्षपयंति कोकिलकुलच्छाया सपत्नं तमः " विततघनतुषारक्षोदशुभ्रासु दूर्वास्वविरलपदमालां श्यामलामुल्लिखत " इति । नित्यं प्राक्पदसंबद्धाश्वादयः प्राक्पदतवत् । चादिभ्यः पूर्वं यतिर्न कर्तव्येत्यर्थः । यथा स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात् " इति । नित्यं प्राक्पदसंबद्धा इति किं अन्येषां पूर्वोतवद्भावो माभूत् यथा " मंदायंते न खलु सुहृदामभ्युपेतार्थकृत्या " इति " इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे " इति । / परेण नित्यसंबद्धाः प्रादयश्च परादिवत् । प्रादिभ्यः पराः परा यतिर्न भवतीत्यर्थः । दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वद्वियोग इति । परेण नित्यसंबद्धा इति किं । अन्येभ्यः परापि यतिर्यथा स्यात् श्रेयांसि बहुविघ्नानि भवति महतामपि । अयंच चादीनां प्रादीनां चैकाक्षरत्वेनैकाक्षराणामेव पदान्तयतावंतादिवद्भाव इप्यते, नत्वनेका क्षराणां पदमध्ययतौ, तन्न हि पदमध्येऽपि चामीकरादिविव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनां यथा " प्रत्यादेशादपिच मधुनो विस्मृतभ्रविलासं " इति । प्रादीनां यथा "दूरारूढप्रमोदं हसितमिव परिस्पष्टमासां सखीभि " रिति । तदेतत्सर्वं श्रव्यपदेनैव गतार्थमिति न सूत्रितं । अनिर्दिष्टयतिकेपि च छंदसिं श्रन्यैव यतिः करणीया, न पुनरेवं यथा " तेन शशिमुखि गतेन सखि किं प्रियेण कुरु मानमपि तस्मिन् स तब वरतनु समदनः स्वयमेव समेति चरणयुगं " इति । तथाहि " अबह्नर्थापि मधुरा मनो हरति भारती । तमोनिचयसंकाशा मत्तनादेव कोकिलेति " / 0 ज्यादि CG "" "C " 66
Page #89
--------------------------------------------------------------------------
________________ छंदोनुशासन र्गादिः ॥ त्रिचतुरादिः संख्या क्रमेण गघङादिसंज्ञा ॥ इत्याचार्य श्री हेमचंद्र विरचितायां स्वोपज्ञच्छंदोनुशासनवृत्तौ संज्ञाध्यायः प्रथमः 24 समाप्तः । / 0 ग्रंथाग्रं 125 अक्षराणि 18 * छंदः ॥ आशास्त्रपरिसमाप्तेः छंद इत्यधिकृतं वेदितव्यं । पादः ॥ पाद इत्यधिकार आशास्त्रपरिसमाप्तेः । इदानीमेकाक्षराद्याः षडविंशत्यक्षरावसानाश्छंदोजातीराह । * एकाक्षरोक्ता जातिः ॥ एकाक्षरपादोक्तानामभेद संग्रहात्मिका जातिः । अत्युक्तामध्याप्रतिष्ठासुप्रतिष्ठागायत्र्युष्णिगनुष्टुप्वृहतीपंक्ति त्रिष्टुब्जगत्यति जगतीशक्कर्यतिशक्कर्यष्टधत्यष्टिष्टत्यतिधृतय एकैकवृद्धाः । उक्तात एकैकाक्षरवृद्धपादा अत्युक्तादयस्तत्र यक्षरा अत्युक्ता जातिः । त्र्यक्षरा मध्या, चतुरक्षरा प्रतिष्ठा ; एवं यावदेकोनविंशत्यक्षरा अतिधृतिः । कृतिः प्राविसमभ्युदश्च कृतिः ॥ प्र आङ्गवि सम् अभि उद् इत्येतेभ्यश्च पराकृतिरेकैक वृद्धाक्षरा । विंशत्यक्षरा कृतिः । एकविंशत्य - क्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षराऽभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः इति । अथासामेव जातीनामुपयोगिनो भेदानाह । 0 उक्तायां गः श्रीः ॥ उक्तायां जातौ गुरुरेकाक्षरः पादः सच श्रीअत्युक्तायां गौ 2 पद्ममित्येके । " गीर्धीः श्रीस्तात् " 1 इष्टा सा स्त्री "" " आतर्दृष्टा जयजिन जितमदः 3 पुष्पमिति कश्चित् * ग्लौ "" 88 कस्य नात्र दुःखमस्ति - दुःखं ॥ यथा स वः क्रियात्सुखं 50 मध्यायां संसारे सारं किं स्यान्नारी " 6 0 यः इयं सा सुकेशा 7 धूरिति भरतः । 4 गौ सुखं यथा जिनः मो नारी । यथा " निःसारे केशा यथा पुरंध्री सुवेशा 88 "" 0 रो मृगी ॥ यथा " वल्लभा गेहिनी या मृगीलोचना " 8 तडिदितिभरतः । 0 सो मदनः ॥ 0 0 नामा यथा स्त्री ॥ * लौ मदः यथा CC 88 "" "" o
Page #90
--------------------------------------------------------------------------
________________ 25 केचित्तु यथा विरभ्यधिकं मदनो दहति " 9 रजनीति भरतः 0 म्रभ्यन्रस्तामेकैकोप्यब्धिः 1 शंखः 2 शुभ्रं 3 दुग्ध 4 मित्याहुः । 8" 0 प्रतिष्ठायां गौ कन्या । मगणो गुरुश्च यथा सेयं मन्ये धन्या कन्या 10 0भगौ सुमुखी सर्वैर्देवैर्येहांचक्रे । भगणो गुरुश्च । 11 ललितेतिभरतः । याश्रुमुखी सा सुमुखी " जगणो गुरुश्च यथा 12 जयेति भरतः । 0 न लभ्यते घनस्तनी । छंदोनुशासन 66 "" 88 88 गौ व्रीडा ॥ (( चित्ते भवद्वीडा 88 यथा " क्षीणतनुमंरिहे । * ज्गौ विलासिनी ॥ धनं विना विलासिनी " रगणो गुरुश्च यथा " पुण्यपात्रे शुद्धचितैः । या प्रदत्ता सा समृद्धिः " 13 पुण्यमिति भरतः । 0 गौ मृगवधूः ॥ नगणो गुरुश्च यथा तव पुरो नयनयोः । किमिव सा मृगवधूः 14 यगणो गुरुश्च यथा तथा तेन कृतं भर्त्रा । यथा 15 0 गौ सुमतिः । / सगणो गुरुश्च यथा धर्मं वद सत्यं । त्यज पापं सुमतिः सन् " 16 भ्रमरीति भरतः । गौ सोमप्रिया ॥ तगणो गुरुश्च यथा " विभ्राजते खे रोहिणी । चारुद्युतिः सोमप्रिया" 17 0 सुप्रतिष्ठायां रो गौ प्रीतिः ॥ नैव कामिन्यः । नापि वैराग्यं तस्य का विदग्धकः ॥ रगणो लघुगुरू च । यथा " यौवनेन वा कार्मणेन बा । यो न दग्धकोऽसौ विदग्धकः 19 बागुरेतिभरतः 0 भो गौ पंक्तिः ॥ यथा " फाल्गुनमासे फुल्लवनांते । पावकतुल्या किंशुकपंक्तिः " 20 अक्षरोपपदेत्यन्ये । कुंतलतन्वीतिभरतः * लगा रतिः । भगणो लघुगुरू च यथा " साधुचरणां भोजयुगले ॥ हंत विदुषो राजति रतिः 21 0 जो गौ सती ॥ यथा "स्वभर्तृभक्ता विशुद्धशीला । निरीहचित्ता सती सतीयं 22 शिखेतिभरतः * लगा नंदा ॥ तगणो लघुगुरू च यथा " चित्ते सरला वेषे तरला । दाने पृथुला नंदा महिला 23 0 य्लगा जया ॥ यगणो लघुगुरू च मानीयत यथा यस्य नैवार्था प्रीतिः 18 ग 88 "" 88 "" 66 ओ गौ समृद्धिः ॥ 88
Page #91
--------------------------------------------------------------------------
________________ 26 छंदोनुशासन मनः कांतया । मुखेनोल्लसज्जितांभोजया" 24 0म्लगाः सावित्री॥ मगणो लघुगुरू च यथा "जैनेंद्रं मुखं दिश्याद्वः सुखं । जिनये येन सा सावित्री प्रभा" 25 0सो गौ धनपंक्तिः । यथा "क्रियया हीनं यदिह ज्ञानं । रहितांभोभिर्घनपंक्तिः सा" 26 लगाअभिमुखी । / नगणो लघुगुरू च यथा " शशिवदना मृगनयना । अभिसरति त्वदभिमुखी', 27 मृगचपलेत्यन्यः । कमलमुखीतिभरतः । 0 के गायत्र्यां मौ सावित्री । यथा "देवानां यः स्त्रैणैः साक्षात् क्षोभ निन्ये । देवः किं स ब्रह्मा यत्कांता सावित्री' 28 . म्रो तटी । / मगणरगणौ यथा " कामेभ्यो निस्पृहं यस्योच्चेः स्यान्मनः । किं कुर्यात्तस्य सा मंदाकिन्यास्तटी" 29 0सौ रमणी । / यथा " रजनीरमणप्रतिमे वदने । तिलकं शशकं कुरुते रमणी" नलिनीतिभरतः 30 त्यो तनुमध्या ॥ तगणयगणौ यथा "लावण्यपयोधिः सौभाग्यनिधानं । सा कस्य न हृद्या बाला तनुमध्या" 31 स्भौ गुरुमध्या ॥ सगणभगणौ यथा "चपला केकरनयना सा किल । रमणी कोविद गुरुमध्या तव " 32 0यौ सोमराजी ॥ यथा "स वः पातु कुंदविषा देहभासा । समुद्योतितातो जिनः सोमराजी" 33 न्यौ शशिवदना ॥ नगणयगणौ यथा " म्न्सिज्लीलाकुल्गृह्भूमिः। कुवलयनेत्रा शशिवदनेयं " 34 मुकुलितेत्यन्यः । मकरशीर्षेतिभरतः मा~ मालिनी ॥ रगणमगणौ यथा " केतकीसंसृष्टैर्मालतीसंपृक्तैः । पंकजैरहतं मालिनी सोपास्ते " 35 0भ्यो कामलतिका ॥ भगणयगणौ यथा " भाति मृदुपाणिपल्लवमनोज्ञा । हासकुसुमश्रीः कामलतिकेयं । " 36 0 म्सौ मुकुलं ॥ मगणसगणो यथा "यातोस्तं शशभृन्मार्तडोभ्युदयं । व्याकोशं कमलं नीलाब्जं मुकुलं" 37 वीथीतिभरतः । 0औ शफरिका । नगणरगणौ यथा "कुवलयेक्षणे रमयतो मनः । तव विलोचने 1 स ब्रह्मा ब्रह्मा किं.
Page #92
--------------------------------------------------------------------------
________________ छंदोनुशासन 66 19 शफरिकाचले " 38 गिरेतिभरतः । 0नौं कच्छपी ॥ रगणनगणौ यथा लक्ष्यते सरसि चंद्रमस्सदृशि । लक्ष्मकांतिरिह कच्छपी पयसि " 39 0 भ्रौ लघुमालिनी ॥ भगणरगणौ यथा " त्वद्वदनामतो मंडलमैंदवं । संप्रति लक्ष्यते श्री र्लघुमालिनी 40 0 स्यौ विमला ॥ सगणयगणौ यथा "निपतंति यस्मिन् सरला दृशस्ते । तमुपैति लक्ष्मीविमला च कीर्तिः " 41 0 त्रौ जला । तगणरगणौ यथा " जातास्तव द्विषत्स्त्रीणां दृशो नृप । अश्रान्तमश्रभिः पर्यस्तकज्जला: " 42 0 म्यौ सुनंदा ॥ मगणय गणौ यथा " श्रीमत्पार्श्वनाथ त्वत्पादाब्जयुग्मे । भूया निर्विकल्पा भक्ति में सुनंदा " 43 0म्मौ विक्रांता ॥ भगणमगणौ यथा " नो भटसिंहास्ते त्वद्विषुपुय्यैतः । वासरति सिंहा बिभ्रति विक्रान्ता " 44 0 स्मौ सूचीमुखी ॥ सगणमगणौ यथा " अधुना पंचेषोर्नवतीक्ष्णास्त्रत्वं । इह जज्ञे सूचीमुखया केतक्या " 45 0 यमौ शिखंडिनी ॥ यगणमगणौ यथा " हा पांथस्त्रीभिः पिधीयते कर्णाः । मुदुर्व्यातवाने शिखंडिन्या रावं " 460 उष्णिहि मौं गो गांधव । यथा स श्रेयांसि श्रेयांसः श्रीमान् देवः पुष्णातु । क्षोभायामुद्यच्चिते गांधर्वी न क्रीडापि " 47 O * जौं गौष्णिक ॥ रगणजगणौ गुरुश्व यथा "उष्णिही संसृतौ स्यादध्रुवं रजो गुरुः । नो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनं " 48 शिखेतिभरतः 0 ज्सौ गः कुमारललिता । जगण सगणौ गुरुश्च यथा नरेन्द्रगण सेनावृतः प्रथितशक्तिः । दधासि नृपते त्वं कुमारललितानि " 49 अत्र केचित् द्वाभ्यां विरतिमिच्छति । यथा 66 88 66 50 0 इदं वदनपद्मं प्रिये तव विभाति । इह व्रजति मुग्धे मनो भ्रमरतां मे " सौ गो मदलेखा । / मगणसगणौ गुरुश्च यथा "यावत्केसरिनादो नायाति श्रुतिमार्ग । तावद्गंधगजानां गंडे स्यान्मदलेखा" 51 0 सौंग उद्धता ॥ रगणसगणौ गुरुश्च यथा बैरिणां नृप सेना । त्वत्प्रतापविला से सोद्धतापि 27 88 या बभूव सुदर्पा गतश्रीः " 52
Page #93
--------------------------------------------------------------------------
________________ 28 * सौ गो भ्रमरमाला ॥ गणगणौ O मधुरसाढ्ये भ्रान्ता भ्रमरमाला (( 88 मंदारकुसुमे वा । प्रीत्या 0 गो हंसमाला ॥ यथा शैवलाली निराशा पंकजे बद्धवासा । किं बकोटावलीयं हृत सा हंसमाला " 54 0 भौगः क्रलिका । यथा स्पर्शनमावशाद्या मकरंदमुचा । किं भ्रमर भ्रमता सा कलिता कलिका " सोपानमित्यन्यः । भोगवतीलिभरतः 55 0 सौ गो विधुवा ॥ भगणगणौ गुरुश्च यथा " हि विरहतप्ता रात्रिमभिलषन्ती । विधुवक्त्रा उद्यति विधुबिबेलायति विध्रुवक्त्रा 56 0म्भौ गः सरलं ॥ मगणभगणौ गुरुश्च यथा पापाभ्यासात्कुटिलं चेतो रौद्रं भजते । शास्त्राभ्यासव्यसनाद्धर्म्य ध्यानं सरलं "" 57 * नौ गवित्रं ॥ भगणनगणौ गुरुश्च यथा कीर्तिरिह भवतः कुंदकुसुमसमा । रंजयति हृदयं चित्रमिदमधिकं " 580 नौ गो हरिविलसितं । यथा " सपदि बलिनृपान्समिति नियमयन् । प्रथयसि न विभो न हरिविलसितं " चपलेत्यन्ये । द्रुतगतिरितिभरतः 59 0 जौ गः शारदी ॥ भगणजगणौ गुरुश्च यथा 'उज्ज्वल निशाकरा चारुकमलाकरा । कस्य न मनोरमा श्रीभवति शारदी 60 * नगा मधुकरिका ॥ तगणनगणौ गुरुश्च यथा पांथ श्रय दयितां प्राप्तो मधुसमयः । गायत्यनुविटपं प्रीता मधुकरिकाः वज्रमित्यन्यः * जौ गो विमला ॥ सगण जगणौ गुरुश्च यथा O << 88 "" 61 "" समशत्रु मित्रता - मवलंब्य निर्मम । भज वीतरागतां विमलात्मको भव 62 0 ज्रौ गः सुभद्रा ॥ जगणरगणौ गुरुश्च यथा कुमारपाल देव त्वदीयविक्रमेण । महौजसः सुभद्रा -पतेः स्मृतं न केन " 63 न्यौ गः कुमुदवती ॥ नगण गण 6 गुरुश्च यथा पतिविरहे याऽन्यमुखमपि नाऽपश्यत् । कलयति साश्लाघामिह कुमुदिन्येका " 64 सौ गो मुदिता ॥ यगणसगणौ गुरुश्च यथा "लतानां कलिकाभिः प्ररोहत्पुलकेव । वसंतागमनेऽस्मिन् वनश्रीमुदितेयं 65 0 त्रौ गो मनोज्ञा ॥ 88 ओ 0 (C दोनुशासन 88 गुरुश्च यथा कुंदे विचकले वा "" 53 66 88 "
Page #94
--------------------------------------------------------------------------
________________ छंदोनुशासन नगणरगणौ गुरुश्च यथा "भुवनजैत्रमंत्रं रतिपतरेधीते । पिकगिरा मधुश्रीतिमनोज्ञयाऽसौ " 66 0सौ गो दीक्षा ॥ सगणरगणौ गुरुश्च यथा " नवसिंदूरभासो मुकुलाः किंशुकेऽमी । ध्रुवमामेयबाणा रतिनाथस्य , दीप्ताः" 67 0 OM अनुष्टभि त्रौ गौ विभा । / तरगगाः यथा " देव त्वयि क्षमानाथे क्षीणान्यभभुजां कीर्तिः । पूर्वादिभाजि मार्तण्डे का वा विभास्तु ताराणां" 68 0यौ~ ल्गावनुष्टुप् ॥ रयलगाः यथा "कुर्वतेऽविवेकारतिं ये विरागहेतुप्वपि । ते पठंति चित्र मुहलिशा अनुष्टब्धिया" 69 गीर्गी विद्युन्माला ॥ समानेनैकादिरितिवचनाद्गीरिति गचतुष्टयं गृह्यते । मौ गावितितु न कृतं चतुर्भिश्चतुर्भिर्यथा विरतिआयेतेति यथा "सत्यं रम्या भोगा भोगाः कांताः कांताः प्राज्यं राज्यं । किं कुर्वतु प्राज्ञा यस्मादायुर्विद्युन्मालालोलं" 70 0 भी गौ चित्रपदा । यथा "व्योमनि सागरतीरे पर्वतशृंगनिकुंजे । भ्राम्यति भीमकुलेन्दो चित्रपदा तव कीर्तिः " 71 0 त्रौ ल्गौ सुमालती ॥ नरलगाः यथा " परिहृतोत्पलावली कनककेतकी तथा भ्रमरमालतीकृते तदिति सा सुमालती" 72 स्तौ ल्गौ माणवकपः ॥ भतलगाः धैरिति व्यादिर्मादिरितिवचनाच्चतुभिरिति लभ्यते । यतिरिति चोपतिष्ठते तेन चतुभिर्यतिरिति सिद्धं । यथा "शीतरुजान्योन्यरणदंतरवैविस्वरकं । साम पठन्माणवकोऽशासि मुहुर्यत्र शुकैः 73 0त्रौ लगी नाराचं । / सरलगाः यथा "दुर्वारवैरिदंतिनां कुंभस्थलेषु निश्चलः । स्वकीर्तिकेतुवंशवनाराच एष शोभते 74 नौ गौ हंसरुतं । / मनगगाः यथा "मंजीरवणितयोग्यां कुर्वाणं श्रवणभोग्यां । आदते बत मनांसि यूनां हंसरुतमेतत्" 75 जी ल्गो ललितगतिः ॥ नजलगाः यथा "मणिरसनास्वनिता दनुसृतहंसकुलैः । श्रितमिव शिष्यपदं ललितगतौ सुतनोः " 76 जौं गौ सिंहलेखा । / रजगगाः यथा " पर्णपातमात्रभीत THEHREEEEEEEE
Page #95
--------------------------------------------------------------------------
________________ छंदोनुशासन कृष्णसारपोतताप्त । किं विलंबसे महात्मस्त्वं जहीहि सिंहलेखां" ॥ 77 जो ल्गी प्रमाणी ॥ जरलगाः यथा "तव प्रमातुमिच्छता यशश्चुलुक्य भूपते समग्रमानजित्वरी जगत्त्रयी प्रमाण्यभूत्" ॥ 78 मत्तवेष्टितमिति भरतः * जौं ग्लौ समानी ॥ रजगलाः यथा "रागरोषमोहदोषदारुदावपावकस्य । तीथिकः समं जिनस्य नो समानिका कलापि" 79 न्सौ गौ गुणलयनी ॥ नसगगाः यथा "गुरुगुणचिता स्फीता परिहृतरजःपुंजा । मुनितनुरियं साध्वी न गुणलयनी साधो" 80 0सौ ल्गौ मही ॥ ससलगाः यथा "भृशमात्मवतः कला ननु यस्य परिस्फुटाः । सहि कांचनपुष्पितां सकलां चिनुते महीं" 81 0 नौ गौ रतिमाला ॥ ननगगाः यथा "ततिरिह करिणां ते क्षरदुरुमदवारिः । नृपवर जलदानामिव विचरति माला" 82 0 अन्यद्वितानं ॥ उक्ताद्वक्ष्यमाणाच्चान्यत्समवृत्तं छंदो वितानसंज्ञं । यथा " त्वयि तेजोभिरशेष जगदुद्योतयतीदं । उदयत्येष इदानीं सविता नाथ मुधैव " 83 तथा "कंकालमालभारिणं कंदर्पदपदारिणं । संसारबंधमोचनं वंदामहे त्रिलोचन" 84 तथा "तस्याः स्मरामि सुंदरं चंद्रोपमानमाननं । कंदर्पचापभंगुरभूविभ्रमोपशोभितं " 85 तथा "तृष्णां त्यज धर्म भज पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव शिष्टाननिशं संश्रयेत्यादि " ऋस् 86 0बृहत्यां भो मौ वक्त्रं H ॥ डैरिति पंचभिर्यतिः यथा "विभ्रमसारभूविक्षेपं मन्मथलीलालीलागारं । कस्य न चित्ते कुर्यात् क्षोभं बालकुरंगाक्षीणां वक्त्रं" 87 0 नो रौ बृहतिका ॥ यथा "विशदवृत्तलधात्मनः शुचियशो यते पते । तव कमंडलुर्वारिधिहतिका च मंदाकिनी " 88 0 नसा हलमुखी ॥ रनसाः यथा " दंतुरं कपिशनयनं यन्मुखं विकटचिबुकं । तां स्त्रियं सुखमभिलषन् दूरतस्त्यज हलमुखीं" ॥ 89 * नौ मो भुजगशिशुसृता । यथा " नयनविलसितैरस्याः कथमिव वत मूर्छा ते । भुजगशिशुसृता यद्वावगतमुरगकन्येयं " 90 वक्रगतरित्यर्थः ।
Page #96
--------------------------------------------------------------------------
________________ छंदोनुशासन शिशुपदस्य साभिप्रायत्वात् । यथाच " अभ्यस्यता तु तरणीगतिवक्रिमाणमुन्मूलिताः फणिशिशो भवतापराधाः" 91 इति । मधुकरिकेतिभरतः । * भजसा उदयं ॥ यथा "सुभ्र भवदीयवदने सत्यपि नितांतरुचिरे । निस्त्रप इवैष सहसा वांछति शशांक उदयं । / 92 भौ र उत्सुकं यथा " आपदि दीनमनोरथं संपदि हर्षपरायणं । मा कुरु मानस चापलं संस्मर त त्वमनुत्सुक" 93 0 नरा भद्रिका । / रनराः यथा " पुण्यपापजलवद्धिते सौख्यदुःखलतिके स्वयं । तजहीहि परिविप्लवं साधुता हृदय भद्रिका'' 94 0 नौ र उपच्युतं ॥ यथा " नृप कुरु करुणां जने परिहर खलसंगमं । विमृश सुरविमानतस्त्रिदशपतिमुपच्युतं " 95 0 स्जसा अक्षि । / सजसाः यथा " विषमारय एष इति यत्कवयो नदंति तदसत् । प्रहरत्ययं हि मदनः सुतनो तवाक्षिललितैः " 96 0मः सौ कनकं ॥ यथा "मिथ्यादर्शनदिग्धमनाः पापं धर्मधिया मनुते । गाढोन्मत्तरसांधदृशां मृत्पिडोऽथवा कनकं " 97 0सौ मस्तारं । / यथा "सकलासुमतां रक्षायै यतितव्यमितीयत्तत्त्वं । रसवादविदां तत्सारं यदि वार्तिक रक्तं तारं" 98 सिः सौम्या ॥ सिरिति सगणत्रयं यथा "निजीवितमात्ररसात्कृतनिष्कृपक्रर्मतते । मृगयामधुमद्यरते कुरु धर्ममसौम्यमते " 99 तभ्या रुचिरा ॥ तभयाः यथा "नाश्रायि यैश्चरणपद्मद्वंद्वं तव क्षणमपीश । तैराश्रितं वनमजस्रदावज्वलत्तरु चिराय" 100 0 नस्या विशाला । / नसयाः यथा " नृपतिलक मातु कीर्तिस्तव भुवि कथं तु यस्याः । भवति सकला त्रिलोकी यदियमपि नो विशाला" 101 0तन्मा मकरलता । / तनमाः यथा " भैमे भवदरिनारीणामाद्रांजननयनास्रोधः । आसूत्रि कुचतटे भ्रष्टैनव्या मकरलताभंगिः " 102 0 नज्या शशिलेखा ॥ नजयाः यथा "कलयति पांडुरभाव तव विरहे सुतनुः सा । सुभग यथा दिवसादौ गलितरुचिः शशिलेखा" 103 ॥ * नौ सो लघुमणिगुणनिकरः ॥ यथा "अपरमणिगुणगणः सरिद
Page #97
--------------------------------------------------------------------------
________________ छंदोनुशासन धिप तव कियान् । हरिहृदि विलसति यल्लघुमणिगुणानिकरः" 104 * मभ्सा: सिंहाक्रांता ॥ मभसाः यथा "स्वदृष्टेयं भवति विभो दीना प्रत्यर्थिनृपचमूः । राहुग्रस्तेव शशिकला सिंहाक्रांतेव मृगवधूः" 105 0 रजाः कामिनी ॥ रजराः यथा " यत्प्रसादतो जयत्ययं पुष्पसायको जगत्त्रयं । उल्लसन्नवीनविभ्रमास्ताः स्तवीमि हंत कामिनीः" 106 तरंगवतीत्यन्यः 0 कई पंक्तीमभस्गा मत्ता धैः ॥ मभसगाः घेरिति चतुर्भिर्यतिः यथा " आताम्रत्वं वपुषि दधानो घूर्णन् पृथ्वीतलपतनेच्छुः । द्राग्वारुण्यां निहितकरोऽयं मत्तावस्थां प्रथयति भानुः" / इयं च यद्यपि वानवासिकायामंतर्भवति, तथापि विशेषसंज्ञार्थमुक्ता । एवमन्यत्रापि 107 यज्गाः पंक्तिका । / रयजगाः यथा "भ्रविलासदूरीकृतोल्लसत्कामकार्मुकां kaaNtishaaliniiN| मंजुगुजिमंजीरराजितां पश्य कामिनीपंक्तिकामिमां'' 108 0मस्जगाः शुद्धविराट् । / मसजगाः यथा "सग्गज्ञानचरित्रपात्रतां यो दधे भुवनैकबांधवः । त्रैलोक्यस्पृहणीयतां गतः सत्यं शुद्धविराडयं मुनिः " 109 मन्यगाः पणवो डैः ॥ मनया गुरुश्च डैरिति पंचभिर्यतिः । यथा " स्याद्वादामृतमुदिते चित्ते शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि चतुरंगायां, जल्पामो जयपणवं दत्त्वा). 110 कुवलयमालेतिभरतः । केचित्तु यगणस्थाने सगणं मन्यते । रज्रगा मयूरसारिणी ॥ रजरा गुरुश्च यथा "या घनांधकारडंबरेषु प्रीतमानसा विस्र्प्तीः। क्षोभयंत्यपि क्षणाद्भुजंगान् सत्यजेत् मयूरसारिणी तां" 111 नज्ञगास्त्वरितगतिः । / नजना गुरुश्च यथा "दिनकरपीतशुचिरुचिश्चरमगिरेश्शिखरतटीम् । अनुसरति त्रपित इव त्वरितगतिः सितकिरणः" 112 0 मस्गा रुक्म्व्ती। भमसा गुरुश्च यथा " ये विजितात्मानो नयनिष्ठा जाग्रति लोकं रक्षितुकामाः । स्जान्नियतं तेषां वसुधेयं रुक्मवती मृन्मय्यपरेषां" चंपकमोला सुभावेति चान्ये । पुष्पसमृद्धिरितिभरतः । 0 भिगो चित्रगतिः ॥ भत्रयं गुरुश्च यथा "यस्य न कापि कला
Page #98
--------------------------------------------------------------------------
________________ 33 छंदोनुशासन न मतिर्व व्यवसायलवोऽपि तथा । सोपि कथंचन जीवति चेदेवमिदं खलु चित्रगति" 113 0 निगौ निलया । / नत्रय गुरुश्च यथा " अपि सरिदधिपतिसुता हरिमपि परिहरति यत् । अधमपुरुषकृतरति धिगहह कमलनिलयां " 114 जिगावुषिता ॥ जत्रयं गुरुश्च यथा "स कि वद नीचसमाश्रयो न किं कथय स्थितिरुन्नते । न चापलमुज्झसि लक्ष्मि किं न चेदुषिता जलधामनि" 115 0र: सौ गो मणिरंगः ॥ यथा " धीमतां हि गुणो विशदश्रीर्जायते gunnisNgmvaapy। zobhate नितरां न किमंगे कुंकुमारुणिते मणिरागः" 116 नौ म्गौ बंधूकं ॥ भनमा गुरुश्च यथा 'एतदभिनवभास्वविबं शोणरुचिरुचिरं प्राग्वध्वाः । शेखरितनवबंधुकश्रीबंधुपदमधुना संधत्ते" 117 वज्गा मनोरमा ॥ नरजा गुरुश्च यथा " निखिलदीनदुःखदारिणी सकलबंधुसंविभागकृत् । गुणिजनामृतार्णवोपमा भवति सा रमा मनोरमा " 118 0तो जौ ग उपस्थिता ॥ यथा "एषा भवतः समरांगणे राजन् ज्य्सिद्धिरुप्स्थिता। कीर्तिः कुपितेव भवत्प्रिया सद्योऽभिससार दिगंतरं" 119 अत्र द्वाभ्यां यतिरित्येके । मस्गाः कलिका ॥ रमसा गुरुश्च यथा " कुंदयष्टिं हृष्टः परिचुंबन् किं न रे रोलंब त्रपसे त्वं । तत्तथा येन प्रागनुरागात् क्रीडित मालव्याः कलिकायां" 120 भनगा मृगचपला । / भतना गुरुश्च यथा " साधुसमाधावविचलतामाश्रय हे मानस सततं । वांछसि यद्यव्ययपदवीं मा कुरु वृत्तिं मृगचपलां" 121 0मो नौ गः कुमुदिनी ॥ यथा "आसाद्य प्रियमिह शशिनं निर्गच्छद्भमरकुलमिषात् । मूर्त दुःखमिव विरहजं, तत्कालं वमति कुमुदिनी' 122 कुसुमसमुदितेत्यन्ये 123 देग्मः सौ ग उद्धृतं । / यथा " सर्पभिस्तव दिग्जययात्रास्वेभिर्देवतुरंगमसैन्यैः । प्राज्यैरुद्धतमध्वरजस्तां, वृद्धिं प्राप न वृदमरीणां" 124 नज्यगा विपुलभुजा ॥ नजया गुरुश्च यथा " रिपुव
Page #99
--------------------------------------------------------------------------
________________ 34 छंदीनुशासन निताजननिःश्वासैरविरतमुष्णतरैः कांता । भजति चुलुक्य जयश्रीस्ते, विपुलभुजा विटपिच्छायां" 125 देग्स्जसगा माला ॥ सजसा गुरुश्च यथा " गगनांगणे कुमुदषंडश्रियमुहंति निपतंत्यः । भवदीक्षणोत्सवसतृष्णा नृप सुभ्रुवां नयनमालाः" 126 प्रमितेत्यन्ये 0 30 त्रिष्टुभि भौगे गौ रोचकं ॥ यथा "कुंभभुवो जयतीह माहात्म्यं तद्वडवामुखतेजसश्चापि । यस्य जगत्प्रलयप्रगल्भोमिरंचति रोचकगोचरं सिंधुः'' 127 02: सौ ल्गौ अच्युतं ॥ यथा " त्वं दधासि विभो परमेष्ठितामीश्वरत्वमपि त्वयि राजति । अच्युतत्वमपि त्वमुपश्रितः, कोऽपरस्त्वदृते जिन देवता" ॥ 128 तिऔ~ लयग्राहि ॥ तगणत्रयं गुरुद्वयं च । यथा "वीणानिनादानुबंधेन हृद्यं, कांचीरणत्कारचित्रीयमाणं । नव्यांगहारप्रकाराभिरामं, दत्ते प्रमोदं लयग्राहि लास्य" 129 भिर्गों दोधकं ॥ भत्रयं गुरुद्वय च यथा "पुष्करमंबुदगर्जितधीरैः, श्रव्यमदोधकधोंकृतिनादैः । व्यंजितपाटकृतिध्वनिपादन्यासमसाविह नृत्यति सुभ्रः" 130 उपचित्रेयं सिल्गा विदुषी । / सत्रयं लघुगुरू च यथा "कुरुते तरसा न हि चापलं, स्वयमेव न चार्थयते परं । प्रकटं कुरुते न वियाततां प्रमदा विदुषी भवतीदृशी" 131 0 भना गौ श्रीः । डैरिति पंचभिर्यतिः । भतना गुरुद्वयं च यथा "या सुजनानामुपकरणाय, प्रद्विषतां च प्रतिकरणाय । मानधनानां भवति नराणां, श्रीरितरा स्यात्परिकरमानं " 132 सांद्रपदमित्यन्ये । रुचिरेति भरतः । यतिनियमाभावे इदमेव प्रत्यवबोध: तौ जौ गौ उपस्थिता ॥ यथा " या मानमहाविषघूर्णितांगी, नाभूत् कलयापि वशंवदा ते । लोलन्मलयानिलदोलितात्मा, प्रीत्या सविलासमुपस्थिता सा" 133 0जस्ता गौ उपस्थितं ॥ जसता गुरुद्वयं च यथा "शिलीमुखतित सत्पक्षनादां, मुहुर्विदधतं बाणासनांके । पुरः शरद् ऋतु संप्रेक्ष्य राजन्नुपस्थितमरिस्त्वामेव मेने" 134 0मातौ गौ शालिनी धैः ॥ मतद्वयं गुरुद्वयं च धैरिति चतुर्भिर्यतिः । यथा
Page #100
--------------------------------------------------------------------------
________________ छंदोनुशासन 35 88 88 O ऊर्मीभंगीर्निर्मिमाणा धुनीनां व्यातन्वाना वीरुधां लास्यलीला । उज्जृंभंते शालिनीवारपाकफारामोदा: शारदा वायवोऽमी " 135 0 ममता गौ वातोर्मी ॥ धैरिति वर्त्तते । यथा " त्वच्छत्रणां विपिने प्रस्थितानां, क्षिप्तः पांशुर्हशि वातोर्मिकाभिः । तापः सूर्येण च मूर्ध्नि प्रकीर्णः को वा नास्कंदति संप्राप्तभंगान् " 136 0मो भौ गौ वा । वातोयि एव लक्षणांतरं घेरिति वर्त्तते । यथा " धोराकारा घनघोष विशेषाद्दरोत्क्षिप्तक्षितिरेणुविमिश्रा । लोकक्षोभं सहसा विदधाना वातोर्मीयं कुरुते जगदंधं " 137 मनलगा भ्रमरविलसितं । मभना लघुगुरू च । घेरिति वर्त्तते । यथा प्रत्याख्याताप्यसि कमलवनं याता ताकि करतलचलनैः । मुविद्धि स्फुटकमलधिया वक्त्रापाति भ्रमरविलसितं 138 वानवासिकेयं । नौ सो गौ वृंता ॥ धैरितिवर्त्तते । यथा जिनपतिगुरुपदपीठे योऽशटमतिरिह लुठति प्रीत्या । विगलति निखिलमघं तस्मात्परिणतफलमिव वृन्तान्तात् " 139 0न्यभा गौ पतिता चैः ॥ नयभा गुरुद्वयं च । चैरिति षड्भिर्यतिः । यथा वहति न मंदं दक्षिणवायुर्भ्रमति न तूर्णं चूतपरागः । दधति न पिक्यः पंचमरागं किमु पतिता त्वं पादतलेऽस्य " 140 0र्नरलगा रथोद्धता ॥ नरा लघुगुरू च । यथा तावकीनकटके रथोद्धता धूलयो जगति कुर्युरंधसां । चेदिमाः करिघटामदांभसा मूयसा प्रशमयेन्न सर्वतः " 141 अपरांतिकेयं 0भा गौ स्वागता ॥ रनभा गुरुद्वयं च । यथा वल्लभं सुरभिमित्रमनंगं दाक्षिणात्यपवनं सुहृदं च । पृच्छतीह परपुष्टविघुष्टैः, स्वागतानि नियतं वनलक्ष्मीः 142 0 नौ रल्गा भद्रिका । नद्वयं रो लघुगुरू च यथा परिहर नितरां परापवादं कुरुजिनवचनेऽनुरागितां । इति तव चरतः परे भवे भवतु सपदि भद्रिकागतिः 143 अपरवक्त्रमिति भरतः । उत्तरांतिकेयं 0 रजल्गाः श्येनी । / रजरा लघुगुरू च यथा "भ्रांतगृध्रवृंद कंक मंडलश्येनिका त्वदीयवैरिवाहिनी । आपतत्कृतांत रौद्रकिक 88 88 88 88 88 88 "" "" 27
Page #101
--------------------------------------------------------------------------
________________ छंदोनुशासन व्याकुलेव लक्ष्यते क्षमापते" 144 निःश्रेणिकेत्यन्ये । नो जौ ल्गौ सुमुखी ॥ यथा "कनकरुचिर्धनपीनकुचा मनसिजविभ्रमकेलिगृहं । चलनयना नवकुंददती, न हरति कस्य मनः सुमुखी" 145 द्रुतपादगतिरिति भरतः । 0 मस्जा गावेकरूपं ॥ मसजा गुरुद्वयं च । यथा "काष्ठे वा कनकेऽथवा मणौ वा लोष्ठे वा रमणीषु वा तृणे वा । शापे वा स्तवनेऽपि वा वितृष्णं साधूनां मन एकरूपमेव' 146 0तो जौ ल्गो मोटनकं ॥ यथा "दंततिधौतदिगंतरया रम्यं नवयौवनया विहितं । साचीकृतलोलविलोचनकं दृष्टं भवता मुखमोटनक" 147 0 तभजल्गा उत्थापनी ॥ यथा " सर्पद्विपेंद्रभरकंप्रमहीप्रभ्रश्यदद्रिशिखरध्वनिभिः । अंभोधिमध्यशयितस्य हरेरुत्थापनी जयति सा पृतना" 148 0 तो नौ ल्गौ मुखचपला ॥ यथा "आकांक्षसि यदि सुखमसमं जन्मापि विमलमिह मनुषे । नागीमिव निरवधिकुटिलां, नारी परिहर मुखचपलां" 149 0 न्यनल्गाः कमलदलाक्षी नयनलगाः यथा " विहर निदाघः सुभगहठादतिशयदीर्थीकृतदिवसः । कृतगुरुतापः कृशयति ता, कमलदलाक्षी सरितमिव " 150 रुचिरमुखीति भरतः । स्मनल्गा विमला ॥ समनलगाः यथा " शरदायातेयं गगनमणेरिव तेजः प्रौढं तव भजतां । नृपकीतिज्योत्स्ना तुहिनरुचेरिव दिक्षु भ्राम्यत्वतिविमला" 151 0 नना गावशोका ॥ नसना गुरुद्वयंच । यथा " अलिवलयहुंकृतिभिरुच्चेरियमिह निषेधति भवंतं । वनभुवमितः पथिक मागाः कुमुमितसमुल्लसदशोकां" 152 0 सज्या ल्गौ सारणी ॥ सजयलगाः यथा " दमनस्त्रिलोचनभालामिना ज्वलितः क्षणादिह जीवेत्कथं । त्रिवलीतरंगजुषः स्युर्नचेद्रससारसारणयः सुभ्रवः " 153 0 तो जो गाविन्द्रवज्रा । / यथा । / स्वस्वागमाचारपरायणानां, पुण्यात्मनां यत्कुरते विरुद्धं । क्षोणीभुजस्तस्य भवत्यवश्यं, रौद्रेद्रवज्राभिहतस्य पातः " 154 देग् जतजा गावुद्रवज्रा । यथा " दधासि धात्रीं विदधासी दुष्टक्षमाभृतां
Page #102
--------------------------------------------------------------------------
________________ छंदोनुशासन निर्दलनं प्रसह्य । कुमारपालक्षितिपाल कस्त्वमुपेंद्रवज्रायुधयोस्तदत्र" 155 0एतयोः, परयोश्च संकर उपजातिश्चतुर्दशधा ॥ एतयोरिंद्रवज्रोपद्रवज्रयोः संकरोऽन्योन्यपादमीलनमुपजातिः । साच प्रस्तारभेदाचर्तुदशधा । एवं परयोरिंद्रवंशावंशस्थयोः संकर उपजातिश्चतुर्दशथैव । स्थापना 5 / / / / / / / | 55 / / | ' / '| | / / / / | / ' ' / | sss / Tilisi siis 1515 issisi 1155 5155 | Isss | आद्यभेदोदाहरणं यथा "प्रायः पुमांसोऽभिनवार्थलाभे, गुणोजवलेष्वप्यकृतादराः स्युः । अवाप्य कुंदं मधुपो हि जज्ञे, गतोपजातिभ्रमणाभिलाषः " 156 एवमन्येष्वप्युदाहार्याः । समवृत्तप्रस्तावेप्युपजातीना मुपन्यासो लाघ्वार्थ्ः। सर्वजातीनामपीति वृद्धाः । सर्वजातीनामुक्तादीनां, प्रायो गायत्र्यादीनाम्, इतः परासां जगत्यादीनां कृतनामाकृतनामविसशप्रस्ताररूपस्वस्वपादानां स्वरूपभेदानां संकर उपजातिरिति बहुश्रुताः प्राहुः । यथा त्रिष्टुभः स्वप्रस्तारेण " कामे कमाहि कामयं खु दुक्खं छिदाहि दोस विणएज राग' तथा 'सकारए सिरसा पंजलीओ कायग्गिरा भो मणसा य निच्च " परजातिप्रस्तारेण यथा " युधिष्ठिरो धर्ममयो महाद्रुमः, स्कंधोऽर्जुनो भीमसेनोऽस्य शाखा । माद्रीसुतौ पुप्पफले समृद्धे, मूल कृष्णो ब्रह्म च ब्राह्मणाश्च " " जे आवि मंदेत्ति गुरुं वीत्ता, डहरे इमे अप्पसुएत्ति न्च्चेत्यादि॥ 157 030 जगत्यां तो जाविंद्रवंशा । / ततजराः यथा " दारेषु सुग्रीवकपीश्वरस्य यद्रागानुबंधं सहसा व्यपंचयः तत्ते प्लवंगाऽधिपते किमुच्यते, हंतेंद्रवंशानुगुणं त्वयां कृतं " 158 0 जतघ्रा वंशस्थं ॥ यथा " पुरूरवो नाघुषि पुरवः पुरा दधुर्धरां धारयतेऽधुना भवान् । अपूर्वमेतच्चरितं न तावकं वदंति वंशस्थमिदं महीपते" 159 वसंतमंजरी, अभ्रवंशा चेत्यन्ये । 160 . 0नभज्याः कलहंसा । / यथा "गुणलवेऽपि सुभग प्रियसख्या, गुणिकथाक्रमवशात्प्रकृते .ते । घटयते . किमपि नाटितलज्जाकृतकमाशु सुतनुः कलहंसा "
Page #103
--------------------------------------------------------------------------
________________ 38 छंदोनुशासन चंद्रवर्त्म ॥ नभसाः यथा दक्षमुनिसुताः । नाममात्रमपि * 0 ॥ (( 161 द्रुतपदा, मुखरं चेत्यन्ये । * " सइंहिकेयभयविह्वलमनसः, स्वप्रभाभिरिह सोढुमपव चंद्रवर्त्म रचयंति हततमः 162 0 सीस्तोटकं ॥ सीरिति चत्वारः सगणाः यथा " परलोकविरुद्धकुकर्मरतं, बहिरार्जवमादधतं कुटिलं । विषकुंभमिवेद्धसुधापिहितं त्यज मित्रमतोटकतेकगुणं " 163 मात्रासमकमिदं । नम श्राद्रुतविलंचितं ॥ यथा " परुषसांद्रव चोरचनांचिता, रुदितहासविलोलविलोचना । अवचनं कथयत्यतिरागतां द्रुतविलंबितचित्रगतैरियं " 164 हरिणप्लुतमितिभरतः । नौ म्यौ पुटो जैः ननमयाः । जैरित्यष्टभिर्यतिः । यथा " तरलवणिमभिः पूर्णकुंभी, सुचरितफलपाकोल्लास वल्ली । सुतनु तव विराजत्यंग संगान्नयनपुटनिपेया यौवनश्रीः " 165 0 नौ श्रौतंतं ॥ ननमराः यथा नववयसि वियुक्तानां योषितां, प्रिय कथय निराशानां का गतिः । त्वमपि सुभग गंता देशांतरं, गगनमपि च मेघव्यूहैस्ततं " 166 नौ भ्रावुज्ज्वला ॥ ननभराः यथा विनयितमनसोऽपि निरंतरं, बत विदधतु किंतु विवेकिनः । नयन गतिरियं हि सुदुःसहा, चकितमृगदृशामहहोज्ज्वला " 167 चपलनेत्रेत्येके । 0 ती: कामावतारः ॥ तीरिति चत्वारस्तगणाः । यथा " मध्ये नतांग्या नवा रोमराजीति, यन्मन्यते मुग्धलोको न तकिंतु । तुंगस्तना स्थानिका कुट्टिमा रूढकामावताराय निःश्रेणिकं विद्धि " 168 0 न्यौ न्यौ कुसुमविचित्रा । नयनयाः यथा " सरसिजवक्त्रा कुवलयनेत्रा, विकचजपोष्ठी विचकिलदंता । इयमनुरूपा ननु कुसुमेषोर्जयति धनुश्रीः कुसुमविचित्रा 169 इयं मदनविकारा गजलुलितं वाऽन्येषां । 0 ज्सज्सा जलोद्धतगतिश्चैः । / जसजसाः । चैरिति षड्भिर्यतिः । यथा " विकासिकुसुमं सदा फलयुतं, निसर्गशिशिरं तटविटपिनं । निपातित्वती हहा सरिदियं, निकामकलुषा जलोद्धतगतिः " 170 0यीर्भुजंगप्रयातं ॥ यीरिति चत्वारो यगणाः । यथा न सूरिः सुराणां गुरुर्न्नासुराणां पुराणां 0 88 (C "" 99
Page #104
--------------------------------------------------------------------------
________________ छंदोनुशासन 39 "" रिपुर्नापि नापि स्वयंभूः । खला एव विज्ञाश्वरित्रे खलानां भुजंगप्रयातं भुजंगा विदंति" 171 अप्रमेयेतिभरतः । 0 रीः स्रग्विणी रीरिति रगणाश्चत्वारः । यथा "तारका मल्लिका मालिका मालिनी, चारुचंद्रप्रभा केतकी शालिनी । भोगभाजां भुजंगेश्वराणां प्रिया, सेयमुज्जृंभते शर्वरी स्रग्विणी 172 पद्मिनीतिभरतः । 0 जीमौक्तिकदाम ॥ जीरिति जगणाश्चत्वारः । यथा समाधिपयोधिनिमग्नमदीनमनीहम काममवाममनाधि । जिनेंद्र मनो मम वांछति नाम न विभ्रमधाम न मौक्तिकदाम " 1730 मीः कल्याणं । मीरिति मगणाश्चत्वारः । यथा " आदिस्रष्टा यः सर्वेषां सन्मार्गाणां, प्रत्यादेष्टा यः पापानां त्रैलोक्येऽस्मिन् । तत्त्वज्ञानात्संसाराब्धेः प्राप्तः पारं दिश्याद्देवः श्रीनाभेयः कल्याणं सः 174 कांचनभिदमिति कश्चित् " 0 नाद्भज्राः प्रियंवदा नगणात्परे भजराः यथा " प्रणयतत्पर्शममं सखिप्रियं, मधुरमालप मयैव शिक्षिता । विधुरिता समद कोकिलारवैर्यदि भविष्यसि मधौ प्रियंवदा " 175 मत्तकोकिलमित्यन्ये । ताल्ललिता । तगणात्परे भजराश्चेत् तदा ललिता यथा " ग्रामेऽत्र पापकलहं सतां दधद्धत्से त्रपां नहि किमंध भाव्यतां । रम्यं वपुर्न मधुरं न ते रुतं रे काक पाकललिता नवा गतिः " 176 0 जौ सौ प्रमिताक्षरा ॥ सजौ सद्वयं च यथा " बहुभिः किमालि लपितैः कुधियां, सरसाभिधेयघटनारहितैः । रसभावभावितधियां हि वरं, प्रमिताक्षरापि रचनार्थवती" / चित्रेयं 177 * मौ यौ वैश्वदेवी हैः ॥ डेरिति पंचभिर्यतिः यथा " जिष्णुर्वित्तेशो धर्मराजः प्रवेत्ता, ईशः श्रीनाथस्तेजसां धाम वेत्ति । यत्वं प्रख्यातः श्रीचुलुक्यक्षितीश, ब्रूमस्तेनेयं वैश्वदेवी तनुस्ते " / चंद्रकांतेत्यन्ये 178 भौ जलधरमाला धैः ॥ मभसमाः धैरिति चतुभिर्यतिः यथा "त्वत्सेनाभिः कृतरिपुधामप्लोषे, दृष्ट्वा व्योम्नि स्फुरदुरुधूमस्तोमं । श्रीस्प्युक्ताः सपदि मयूरा राजन् शब्दायते जलधरमालाभ्रान्त्या कांतोत्पीडेत्यन्ये 179 0 न्जौ भ्यौ नवमालिनी जैः ॥ नजभयाः , 88 t "" ""
Page #105
--------------------------------------------------------------------------
________________ छंदोनुशासन 16 88 : (C जैरित्यष्टभिर्यतिः यथा " कलयति वैरिभूमिपतिलक्ष्मीं परिमलहारी कीर्तिकुसुमौं । सपदि ददाति तुभ्यमनवद्यं नृप नवमालिनीयमसिलेखा " 180 0 न्जौ जौ मालती ॥ नजजरा: यथा भ्रमर सखे व्रज यत्र सा प्रिया कथय दशामिति मे तदप्रतः अभिनव पुष्पितरम्यमालती परिमलमुल्लसितं पिबाथवा" वरतनुरित्यन्ये 181 0 नौ रौ प्रमुदितवदना ॥ यथा स्खलितवचसि भर्त्तरि भ्रकुटिं प्रियसखि घटयेत्यपि प्रेरिता । अविदितरसविभ्रमा बालिका, प्रमुदितवदना भवत्युन्मुखी " चंचलाक्षीत्यन्ये । गौरीत्यपरे 182 0सा प्रभा छैः । / सा प्रमुदितवदना छैः सप्तभिर्यतिश्चेत्प्रभानाम यथा " प्रचुरविभवतानवं यौवनं विमललवणिमा समग्राः कलाः । सकलमपि सखे तदेतन्मुधा, यदि मृगनयना न हेमप्रभा 183 0न्जज्यास्तामरसं ॥ नजजया: यथा सततविकाससमुद्धरशोभं सकलकलंककलापरिमुक्तं । तब वदनं मदिराक्षि किमेतद्भवति न तामरसं न च चंद्र: " कमलविलासिनीत्यन्ये 184 0 ज्रज्रा विभावरी ॥ जरजराः यथा 'पयोनिधेरवाप्य तोयसंपदं, मदाद्वलाहकेन पश्य यत्कृतं । य एष तस्य हर्षकारणं सुतः, स एव संवृतो विभावरीपतिः " वसंत चत्वरमित्यन्ये 1850 येन्या कुमुदिनी ॥ स्वनयाः यथा " बोधितापि रम्यैः करनिकरैस्ते हासलेशमासादयति न यस्मात् । मुच मुंच तस्मादिह नलिनीयं, रोहिणीपते हंत कुमुदिनीव 186 0तौ सौ ललना हैः ॥ भतनसाः डैरिति पंचभिर्यतिः यथा रम्यनितंबां नवतनुलतिकां संभृततृष्णां गजगतिरुचिरां । विध्यधरित्रीं तव नृप रिपवः, संप्रति भेजुर्नतु निजललनां 1870 नौ य कामदत्ता ॥ ननरयाः यथा " निकृतिकलुषया घिया वितीर्ण, बहुतरमपि निष्फलत्वमेति । सुकृतममृतकारणं प्रसूते ध्रुवमिह कणिकापि कामदत्ता" 188 "" " " 0 नो रिघावली ॥ रिरिति रगणत्रयं यथा " स्तनित घोरघोषागृहासातुला तरलता रविद्युच्छटालोचना । विरहिणीजनप्राणघातोद्यता, नर्भास ध "" 88 ""
Page #106
--------------------------------------------------------------------------
________________ छंदोनुशासन कर् राक्षसीयं न मेघावली " वसंतेति कश्चित् " 1890 त्यौ त्यौ पुष्पविचित्रा ॥ तयतयाः यथा " आम्यद्भ्रमरख्या कीर्णोद्धरगंधा मंदारवती संतानप्रसवाढ्या । नाभेय जिनस्योद्दामा सुरनाथैर्द्दिष्ट्या रचिता पूजा पुष्पविचित्रा "" 190 * सा मणिमाला चैः । / सा पुष्पविचित्रा चैः षड्भिर्यतिश्चेन्मणिमाला यथा " संतोषधनानां का नाम समृद्धिश्चारित्रसुधातौ धिक्कामपिपासां । निर्बीजसमाधावास्तां सुरसौख्यं जैनी यदि कंठे वाकिं मणिमाला 1910 स्यौ स्यौ केकीरवं । / सयसयाः यथा " पथिक प्रयाहि त्वरयैव नो चेत्पुरतः समुज्जृंभिणि मेघकाले । भवतो द्विजिहस्य हरिष्यतेऽसून् समदध्वनत्के किरवः प्रचंड " 192 0 निसौ ही ॥ निरिति नगणत्रयं सश्च यथा सितमहसि धवलयति धरां, सुभग कुरु यदिह समुचितं । तव विशदगुणहृतहृदया, ह्रियमपि परिहरति सुतनुः 193 0 सौ स्यौ कोलः ॥ जससयाः यथा चुलुक्यनृपते त्वयि बिति क्ष्मां विहाय धरणीधरण प्रयासं । पयोधिपुलिने रमतां यथेच्छं स संप्रति चिराय पुराणकोलः " 194 हे 0 अतिजगत्यां नतिगा उर्वशी ॥ नगणः तगणत्रयं गुरुश्च यथा " अजननिर्योषितामस्तु बंशे सतां, मलिनिमानं स्वशीलेन यास्तन्वते । भगवतो वासुदेवात्प्रसूतापि हि त्रिदशवेश्या त्वमंगीचकारोर्वशी "" 1950 जौ ज्रौ गः सुवक्त्रा ॥ नजजरगाः यथा " हृतहृदयः खलु यद्विलासलक्ष्म्या, रतिमपि पुष्पशरस्तृणाय मेने । लवणिमवारितरंगिणी किलैषा, हरति न सापि मुनेर्मनः सुवक्त्रा 196 अचलेत्यन्ये । 66 , भीगावंगरुचिः ॥ भचतुष्टयं गुरुश्च यथा "" 197 येन विधिप्रतिपक्षतयेव सदाऽकारि कृतार्थक एव दरिद्रजनः । कस्य मुदं न ददाति नृपो भरतः सोंगरुचिप्रतिषिद्धसहस्रकरः " नौ जौ गः प्रहर्षिणी गैः मनजरगाः गैरिति त्रिभिर्यतिः यथा " उत्प्रेखत्रिदशधनुश्छलेन वर्षांलक्ष्योद्यन्मणिरुचिचित्रतोरणस्रक । पंचेपोर्भुवनजयोत्सव - कचिह्नमाबद्धा सपदि मनः प्रहर्षिणीयं " 198 0 ज्भौ स्जौ गो 99 "" O 88 ""
Page #107
--------------------------------------------------------------------------
________________ 42 छंदोनुशासन रुचिरा पैः । / जभसजगाः घेरिति चतुर्भिर्यतिः यथा " समुल्लसद्दशनमयूखचन्द्रिका तरङ्गिते तव वदनेन्दुमण्डले । सुलोचने कलयति लांछनच्छविं, घनाञ्जनद्रवरूचिरालकावली " 199 म्तौ यसौ गो मत्तमयूरम् । / मतयसगाः धैरितिवर्त्तते यथा "प्रावृटलक्ष्म्या निश्चितमत्रावतरंत्याः, संभूयाग्रे कल्पितकोलाहलमुच्चेः । जल्पंतोऽमी हंत निदाघापसरेति, प्रातीहार्य मत्तमयूराः कलयंति" 200 नौ त्रौ गाः क्षमा ॥ नततरगाः घेरिति वर्त्तते यथा "अयि जडयति बंधो. किमंग शौचैः कचिदपि सुकृतं स्यान्मुधासि मूढः । यदिह च परलोके च साधु तत्त्वं शृणु कुरु हृदयस्थां क्षमामजस्रम् " 201 0 मौ जौ गः श्रेयोमाला ॥ धैरिति वर्तते यथा " लक्ष्मीलीलागारं विनम्रपुरंदरभ्राम्य गश्रेणीकृतस्तवनध्वनि । नेत्रानंदं ताम्रांगुलीदलबंधुरं, श्रेयोमालां दद्याजिनेंद्रपदांबुजं " 202 0 नौ तौ गः कुटिलगतिश्छः । / छैरिति सप्तभिर्यतिः यथा " यदसरलतरभ्रर्विभुमालका, कुटिलगतिरतिप्रौढवाग्वक्रिमा । तदियमघटि भोः कौतुकात् कामिनी नियतमनृजुना केनचिद्वेधसा " नर्तकीत्यन्ये 203 नौ नौ गः क्ष्माः । / ननमरगाः छैरिति वर्तते यथा "त्वदरिमृगशामावासप्रदाना द्भयमिव परमं राजन् धारयंतः । प्रचलति भवतः सैन्ये दिग्जयार्थ प्रतिदिशमगमत्कंपं माभृतोऽमी " 204 0 यमौ रौ गचंद्रिणी चैः ॥ यमररगाः चैरिति षड्भिर्यतिः यथा " धराभारं बिभ्रल्लीलया बाहुदंडे, जयत्येष श्रीमानू र्जितः क्षोणिनाथः । भुजंगीभिर्गीतैरुज्ज्वलैयद्यशोभिर्वभूव प्रोद्दामैश्चंद्रिणी नागभूभिः " 205 0 नौ यौ~ गश्चंद्रिका । / ननरयगाः , यथा " निखिलकुवलयप्रपंचितानंदा, परिणतशरकांडपांडुरच्छाया । इह जगति चुलुक्यचंद्र निस्तंद्रा प्रसरति तव कीर्तिचंद्रिका नित्यं " 206 0 ज्तौ स्जी गो मंजुभाषिणी ॥ जतसजगाः यथा " नरेन्द्र रुष्टे त्वयि महीभुजां मतिर्नवे पृषचर्मणि न चित्रवर्मणि । कटु कणंती लुठति श्रृंखलापदद्वयेन कांतानुशयमंजुभाषिणी" 207 0 सौ रौ गचंद्र
Page #108
--------------------------------------------------------------------------
________________ छदोनुशासन 43 लेखा ॥ नसररगाः यथा "सुभगसुखदं मोहजालं जनानां, हृदयहरणं बंधनं लोचनानां । सुललितवपुः सा सखे पीयते ते विरहतमसा चंद्रलेखेव तन्वी' 208 0 सौ जौ गो लयः ॥ नसजजगाः यथा " त्वमसि शरणं प्रसीद जगत्पते, वितर सुतरां ममेह समीहितं । चरणकमले जिनेश्वर तावके, भवतु मनसश्चिरं परमो लयः" 209 0 सौ तौ गो विद्युन्मालिका ॥ नसततगाः यथा " घनतमसि नष्टान् द्रष्टुमत्रेक्षणे, निखिलपथिकान् संहारबुद्धया ध्रुवं । बत परिगृहीताः प्रावृषा दीपिकाः, स्युरिह रुचिविद्युन्मालिकाव्याजतः 210 0 स्जौ स्जौ गो नंदिनी ॥ सजसजगाः यथा " वसुधाधिपत्यमिह देव नार्थये जिननाथ नापि पुरुहूतसंपदं । वरदोऽसि चेन्मम तदा सदा मतिर्भवताद्भवद्गुणगणाभि0 नंदिनी' कनकप्रभा जया सुमंगलीति च केचिदाहुः । मनोवतीतिभरतः 211 0 जौ सौ गो मदललिता ॥ नजनसगाः यथा "कलितकलंकशितिसिचयसंपत् करदलितेद्धतिमिरयमुनांबुः । प्रथयति गौरवपुरमृतरश्मिर्मुशलधरस्य समदललितानि " 212 0 स्जौ सौ गः कुटजं । / सजससगाः यथा " परमं प्रकर्षमधिरुह्य विदध्यात्किमिव प्रवासविषमस्थितिभाजां । कुरुते यतः प्रथमतोऽपि घनर्तुः कुटजप्रसूनरजसा जगदं, " भ्रमर इत्यन्यः 213 0 नौ सौ गो गौरी । / ननतसगाः यथा " ननु भव कुसुमेषो निशितशस्त्रस्तृणमंयि यतिनोऽस्य प्रशमवृत्तेः । क्वचिदपि खलु तेऽन्ये मनसि येषां निवसति मृगनेत्रा कनकगौरी" 214 0 त्भौ स्जौ गो लक्ष्मीः । / तभसजगा यथा "विद्वद्गणैरुचितमुदीर्यते सदा सिद्धेशनंदन पुरुषोत्तमो भवान् । यत्त्वां स्वयंवरविधिनाभ्युपेयुषी, लक्ष्मीरियं रणमकराकरोत्थिता" 215 0 त्भौ जौ गो अभ्रक ॥ तभजजगाः यथा " अभ्यस्यतीव रसवादकलामयं, सांध्यः क्षणोभिमतचंद्रमहोदयः । तारौषधिप्रकटनाभिरतः सखे प्रोद्दीपयन्विविधवर्णमिहाभ्रक' 216 0म्तो स्रो गः कोडंभो जैः । मतसरगाः डैरिति पंचभिर्यतिः यथा " लक्ष्मीः
Page #109
--------------------------------------------------------------------------
________________ छंदोनुशासन कांताभिर्विकचनेत्रोत्पलाभिस्तांबूलपत्रैः परिणतैनिवासैः । काव्य कोडभाभिधनवच्छंदसेदं चेतोहारित्वं भजति वैदग्ध्यभाजां' 217 0स्यौ सजौ गः सुदंतं । / सयसजगाः यथा "त्रिदिवं ब्रजभिर्दिविषत्पतेः पुरः, सुभटैर्जवान्निईलिता इवार्गलाः । करवालघातैस्त्रुटितास्तदा समिद्वसुधासु दंताः करिणां चकाशिरे' 218 नौ सौ गः कमलाक्षी । / यथा "विरचितनिविडतरोत्कलिकाभिः, कमिव नवमदजुषं न विदध्युः । सपदि शरदि सरितः कलहंसप्रकटितगतिललिताः कमलाक्ष्यः 219 नीगौ त्वरितगतिः । / नगणचतुष्टयं गुरुश्च यथा " नृवर तव धनुरधिगतगुण, ध्वनति च युधि भयवशतरला । कलयति च पिचुनिचयतुलनां, tvaritagatirasnRipatipRtanA" लघुगतिश्चपला वेत्यन्ये 220 31 0शक्कों नौ सौं ल्गावपराजिता छैः ॥ ननरसलगाः छैरिति सप्तभिर्यतिः यथा " शशधरवदनं कुशेशयलोचनं, शुचिरुचिरुचिरं ललाटतटस्थितं । विशदकरुणयाधिवासितमृद्धयो । जिनमनुसरतां भवंत्यपराजिताः" 221 0म्सौ म्भौ गावलोला । मसमभगगाः छैरितिवर्त्तते यथा " आत्मारामपदैकव्यापाराभिरतानां संसाराधिरगाधस्तेषां गोप्पदमात्रं । अंतस्तत्त्वसमाधेः प्राणायामनिरोधान्नासावंशनिषण्णा येषां दृष्टिरलोला" 222 नौ नौ ल्गौ प्रहरणकलिता ॥ ननभनलगाः छैरितिवर्त्तते यथा "तव गुणनिकरैरपि दृढविपुलैरहितसमुदयः सपदि नियमितः । नरपतितिलक त्वमिह भुजलतां, प्रथयसि किमसि प्रहरणकलिता' 223 नौ म्यौ लगौ करिमकरभुजा । / ननमयलगाः छैरिति वर्तते यथा " रणभुवि नृपते निस्त्रिंशदंडेन ते, रिपुभटकरटिपोन्माथिना जंभितं । जलनिधिजठरे पाठीनकूर्मावली करिमकरभुजोर्वेणेव तेजस्विना'' 224 नौ तौ गौ वसंतः । / ननततगगाः । छैरितिवर्तते । यथा "सखि भवति भवच्छेषगंडूषपादप्रतिहतिभिरियं यत्प्रसूनप्रसूतिः । कुरुवकवकुलाऽशोकमुख्यद्रुमाणां, तदिह ननु तवायत्तसंपदसंतः " नंदीमुखीत्येके 225 म्रौ तौ गौ
Page #110
--------------------------------------------------------------------------
________________ 45 छंदोनुशासन लक्ष्मीः । / मरततगगाः छैरितिवर्त्तते यथा " मामद्वैतानुरागां मन्यतेऽसौ तृणायेत्येवं दौर्भाग्यदुःखोन्मूलनं चिंतयंती । मन्ये त्वत्खङ्गधारां तद्वतं कर्तुकामा, कामसिद्धेद्रस्तं नो सेवते राजलक्ष्मीः 226 0मो गइ सो, ल्गौ जया । / मररसलगाः । छैरितिवर्तते । यथा " माद्यद्गंधद्विपानां लसद्दशनाशनिक्रीडाघातैः समंताद्विदारितसानवः । यस्योच्चैः सह्यविध्योजयंतहिमालयाः, शैलाः शंसंति संप्रत्यीह दिशां जयान्" 227 0म्रम्यल्गा ज्योत्स्ना ॥ मरमयलगाः छैरितिवर्त्तते । यथा "दृप्यत्पातालकुक्षौ स्फूर्जद्गुहायां, गिरेमुर्छत्कांतारमध्ये भूपाल घोरं तमः । नागीनां किन्नरीणां पौलिंदवामझुवां क्रीडागानेषु कीर्तिज्योत्स्नाऽधुना हन्ति ते" 228 नम्रसल्गाः सिंहः ॥ नमरसलगाः । छैरिति वर्तते । यथा " समदनागेंद्राणां कपोलविपाटने स किल सद्यो जिघत्प्रियावदनांबुजं । तदिति शंक्यं चित्रं चरित्रमहाद्भुतं हरिणपोतैर्द्रष्टु न सिंहविजृभितं" 229 सौ नौ गौ राजरमणीयं । / जसरनगगाः । छैरिति वर्त्तते । यथा " समुद्धृतधरित्रीतलः प्रमुदितार्यो विनम्रतरधाराधरानुसृतपादः । चुलुक्यनृपकीत्तिं दधत्त्रिपथगां त्वं, विभासि खलु शैलाधिराजरमणीयः 230 0 म्तौ सौ गावसंबाधा डैः । / मतनसगगाः डैरिति पंचभिर्यतिः यथा " नैतल्लक्ष्मांके किमुत कटुरसंबाधाहेतुः सलीनं विषमिह सहजप्रीत्या । तेनायं मूर्छा विरचयति सुधारश्मिः, शंके निःशंकः सपदि विरहिलोकानां " 231 0 त्भौ जो गौ वसंततिलका । / तभजजगगाः यथा "सत्कर्णिकारचितविभ्रमभासमानां नव्यस्फुरद्रुचिरपत्रलतावलीकां । दिष्टया वसंततिलकांचितचारुशोभां कांतां वनश्रियमिमां त्वमुपागतोऽसि" उद्धर्षिणी सैतवस्य, सिंहोन्नता काश्यपस्य 232 0 नौं भी गौ वलना ॥ रनभभगगाः यथा " नव्ययौवननटस्य तनोति नियोगं, निश्चितं वरतनुर्विकसन्मुखरागा । हस्तकैरभिनय कुरुते ब्रुवती यत्, व्यश्रुतेऽङ्गबलनादि पदे पद एषा" लतेत्यन्यः 233 07बल्गाःसुकेसरं । / नरनरलगाः यथा "घटये
Page #111
--------------------------------------------------------------------------
________________ 46 छंदोनुशासन ज्ज्यया किमित काम कार्मुकं, यद्भवत्पुरस्तव जगद्वशंवदं । मधुकरीनिनादमयमंत्रमंत्रितैर्जलरुहां सुकेसरपरागचूर्णकैः 234 . नीवुपचित्रं ॥ नीरिति नगणाश्चत्वारो गद्वयं च यथा " अनुसर हिमकरकिरणसमूह, भज नवकिशलयमृदुशयनीयं । प्रियसखि ननु शरदियमुपतस्थे, यदभिसरति दिनपतिरुपचित्रं '' 235 0 जम्जल्गा धृतिः ॥ नजभज लगाः यथा " विहर नितंबबिंबफल के सुदृशां, गतनिधनानि संचिनु धनानि भृशं । रचय चिरं च सुंदरनराधिपतां, तदपि न किंचनास्ति तवचेन्न धृतिः" मणिकटकमित्यन्ये 236 0 भी रसल्गा दर्दरकः । / भभरसलगा: यथा " मृत्युमुपैति यदा यदा कणशो दलत्येष तदापि न हंत विश्वसनोचितः । कालमवाप्य पुनर्जनश्रवणज्वरं, दुर्जनदर्दरकः करोति कटू. क्तिभिः " 237 0 म्जस्त्रागौ स्खलितं ॥ भजसनेभ्यः परौ गौ यथा "पुष्पशर रम्यतनुता सल्लवाणत्वं, वाङ्मधुरता चतुरता बहुकलत्वं । सर्वमपि चास्य सुभगस्य रतये मे, केवलमिदं व्यथयति स्खलितगोत्रं " महिता कांता वनमयूरश्चेत्यन्ये 238 0 ल्गौ चेदिंदुवदना । / भजसनेभ्यः परौ लघुगुरू चेदिंदुवदना यथा " सस्पृह इव त्वयि रतेरपि दयितस्त्वद्वदनवीक्षणवशाद्गलितधनुः । ताडयति नैष भवतीं शरनिकरैरिंदुवदनेन रमणे तदसि रता" 239 0 न्भन्ता गौ शरभललितं । / नभनतगगाः यथा " वहसि गंधकरटिष्टां पृष्ठदेशे, कररदैः प्रहरसि च मत्तांबुवाहे । दलयसि क्षितिधरशिरः पादपातैरिदमहो शरभललितं तेन यत्नः " 240 0 तच्छरमा घचैः ॥ तच्छरभललितं घचैश्चतुर्भिः पभिश्च चेद्यतिः शरभासंज्ञं यथा " मृगरिपुः शशकतुलनां यत्पुरस्तात्कलयति द्विरददलनव्यक्तकेलिः । तव सुतः स इह शरभोऽनन्यवीरः, सुतवती नतु शरभिके त्वं तदेका " 241 म्भन्या गौ कुटिलं । मभनयगगाः घचैरिति वर्त्तते यथा " श्रीचौलुक्यक्षितिपतिलक दिग्यात्रार्थ त्वत्सैन्येऽस्मिन् प्रसरति किल पाताले दः । न्यंचद्भूमीभरकुटिलमूर्द्धा मन्ये, साहाय्यार्थ रचयति
Page #112
--------------------------------------------------------------------------
________________ छंदोनुशासन 47 भुजदंडानुच्चैः " 242 हंसश्येनीत्येके 33 0 अतिश कया~ स्जसस्या ऋषभः । / सजससयाः यथा "जगतां विभुः पृथुजटापिहितांशदेशः, सततं महर्षिगणसेवितपादपद्मः । मकरध्वजप्रमथनप्रथितप्रभाव, ऋषभध्वजः स भगवान् bhavatI'stu भूत्यै " 243 0 नीसौ शशिकला ॥ नीरिति नगणाश्चत्वारः सश्च यथा " अरतिमति हि मम वपुषि विदधती, तिरयसि यदि नवजलद शशिकलां ॥ स्वयमपि किमिति न कलयसि करुणां, यदिह विरचयसि कटु रसितमहो" 244 अत्र सप्तभिर्यतिरित्येके । चंद्रावति पिंगलः । 0 सा सच्चैः ॥ सा शशिकला चैः षडिभर्यतिश्चेत् स्रक्संज्ञा । यथा "प्रसरति तव सुभग विरहदहने, शृणु यदजनि किमपि कुवलयदृशः । सरसिजमपि तपति नवविचकिलस्रगपि सपदि जनयति भृशमरतिं " 345 मालेतिपिंगलः 0 मणिगुणनिकरो जैः ॥ शशिकलैव जैरष्टभिश्चेद्यतिर्मणिगुणनिकरः यथा " नृवर यशसि मतिरविकलकलता भुजवलमनुपममतिनयपरता । नतिरनुगुरुजनमुचितचतुरता त्वयि जयति नृपतिमणिगुणनिकरः " 246 0 नौम्यौ यो मालिनी ॥ ननमययाः । जैरिति वर्त्तते । यथा " प्रतिमुहुरिह दोलांदोलनव्यावृत्तानां, कुवलयनयनानामाननैरुल्लसद्भिः । विमललवणिमांभश्चंद्रिकांद्राकिरदभिर्नवशशधरमालामालिनीवाऽभवद् द्यौः " 247 नांदीमुखीतिभरतः । 0 नौ मो रौ चंद्रोद्योतः । / ननमरराः । जैरिति वर्तते । यथा " ज्वलति सुभग तस्यास्त्वद्विप्रयोगानले, भवति न खलु किंचित् प्रीत्यै कुरंगीदृशः । सपदि दहति देहं यच्चांदनोपि द्रवः प्रथयति नवचंद्रोद्योतोऽपि नेत्रव्यथाः " 248 0 नौ तभ्रा उपमालिनी ॥ ननतभराः । जैरति वर्त्तते । यथा "नृपवर रिपवस्ते विहाय पुरस्थिति, नवनवमुनिमुद्राजुषः खलु संप्रति । विदधति नृप पोटजान्यभिजाह्नवीयमुनमनु च चर्मण्वतीमुपमालिनि " 249 0 मिया~ चित्रा ॥ मिरिति मगणत्रय यगणद्वयं च जैरिति वर्त्तते । यथा " शत्रौ मित्रे हर्येऽरण्ये संमदे वा गदे वा, राज्ये
Page #113
--------------------------------------------------------------------------
________________ छंदोनुशासन भक्षे रत्ने लोष्ठे कांचने वा तृणेवा । स्रोतस्विन्यां कामिन्यां वा निंदने वा स्तुतो वा, चित्रां चित्तावस्थां हित्वा संश्रयेथाः समाधि " मंडूकी चंचलावेत्यन्ये 250 0 माद्रम्ययाश्चंद्रलेखाः छैः ॥ मगणात्परे रमययाः छैरिति सप्तभिर्यतिः यथा "राजन् सत्यं तदेतद्ब्रूमोद्भुतं वर्णनं ते, दोर्दडस्थामभिः स स्पर्द्धा करोतु त्वदीयां । आच्छिद्याद्यो मुरारेर्वक्षस्थलात्कौस्तुभं वा, यः कच्चंद्रलेखां शंभोर्जटामंडलाद्रा" 251 0 राद्वा ॥ रगणात्परे यदि रम्ययास्तदा वा चंद्रलेखा । ररमययाः छैरिति वर्त्तते । यथा " एक एव क्षणोऽसावानंदनिस्पंदहेतुः, सत्कृतैः प्राक्तनैमें कैश्चित्सखेऽद्य प्रबुद्धं । नेत्रनीलोत्पलानां पीयूषवृष्टिं किरती यत्पुरः कंबुकंठी सा चंद्रलेखेव दृष्टा" 252 0 स्जनन्या एलाः । / सजननयाः । डैरिति पंचभिर्यतिः यथा "वलितैर्घटोद्भवमुनिदिमभि यस्य, प्रबलैबलैर्बलमथनसदृशमूर्तः । निषिषेविरे चिरमुदतटवनांताः परितो लसद्बहललवलिबकुलैलाः " 253 0 जभनाः प्रभद्रकं ॥ नजभजराः यथा " जयति जगत्त्रयोपकृतिकारणोदयो जिनपतिभानुमा-परमधाम तेजसां । भविकसरोरुहां गलितमोहनिद्रक, भवति यदीयपादलुठनात् प्रभद्रकं " 254 0 जर्जरास्तूणकं । / रजरजराः यथा " स्फीतनव्यगंधलुब्धषट्पदौघसेविताश्चैत्रमासि पश्य भांति चूतमजरीशिखाः । ऊर्द्धवदृश्यमानकंकपत्रकृष्णपक्षकास्तूणकैवेह वीर मन्मथेन लंबिताः " 255 0 नौ जौ भ्रौ कलभाषिणी । / नजजभराः यथा " स्फुरति च दक्षिणमारुतो मृदुशीतलः, प्रतिदिशमुल्लसितं च केसररेणुभिः । पिकयुवतेः प्रसृताश्च पंचमगीतयस्तदपि सखे मयि न प्रिया कलभाषिणी '' अरविंदमित्येके 256 0 रानभभ्राः सुंदरं । रगणात्परे नभभराः " यथा निर्ममे सपदि पत्रलता न कपोल्यो पि यावकरसो निहितोऽधरपल्लवे । वल्लभाभिसरणोत्सुकया सुदृशाऽनया, सुंदरीत्वमधिकं तदपि प्रतिपद्यते ॥ 257 मणिभूषणं रमणीयं चेत्येके । * नागौः ॥ नगणात्परे नभभ्राश्चेत्तदा गौर्नाम ननभभणः । यथा
Page #114
--------------------------------------------------------------------------
________________ छंदोनुशासन " अनुदिनमपि हंत दुहंति कवीश्वरास्तुटति नच यदीयसदुक्तिपयः shuci। हृदयमुकुरमध्यामधिश्रयतां सदा, निरुपमचरितप्रथिता मम सैव गौः" 258 0 नौ रो यो भोगिनी । / यथा " दधति तव चुलुक्य चंद्रधात्रीं । भुजेऽस्मिन् भजतु जलनिधौ चिराय निद्रामुपेंद्रः । विदधतु दिगिभाः करेणुकाभिर्विलासं, सममभिरमतां च वासुकि गिनीभिः " 259 0 त्जसस्याः शिशुः ॥ तजससया यथा "त्वं नासि दृशोः पथि विमुक्त तथापि नाथ, पापं भुवने तव गिरो जिन नाशयति । त्रस्यंति हि शैलशिखरांतरितस्य दूराल्लीलाध्वनितेन मृगराजशिशोगजेंद्राः " 260 0 भ्यसस्याः केतनम् ॥ भयससयाः यथा " कोकिलवधूनां कलपंचमरागगीतिश्चूतविटपानां नवपल्लवसंपदश्च । दक्षिणसमीरो मृगशावदृशां कटाक्षा, बिभ्रति हि जैत्रायुधतां झषकेतनस्य" 261 0 त्भौ जौ रो मृदंगः । / तभजजराः । यथा "कृत्वा जगत्त्रयजयं मकरध्वजप्रभुः, संगीतकं सपदि कारयते रतेः पुरः । आकाशरंगभवने नरिनर्ति नर्तकी, विद्युद्घनतुरपि मेघमृदंगवादकः ॥ 262 0 मुः कामक्रीडा । मुरिति पंच मगणाः यथा " उक्ता वाचं नो दत्ते तल्पे शेते व्यावृत्तांगी, पर्याक्षिप्तक्षौमप्रांता प्रस्थातुं कांक्षत्याशु । कामक्रीडावार्ता गोष्ठीप्रारंभेऽप्युच्चे/DAM, धत्ते पत्युः प्रीत्यै वामारंभाप्येवं सा बाला" 263 हे 0 अष्टौ नज्रा भौ गो मणिकल्पलता ॥ नजरभभगाः । यथा " उपलतृणस्वरूपचिंतामणिकल्पलताव्यतिकरतो मुधैव मेरुर्मदमुद्वहति । जयति यदुजयंत एकोयमचिंत्यफलं प्रदददलं करोति नेमिः स्वयमेष जिनः " 264 0 भीः स्गो शरमाला । / मीरिति भचतुष्टयं सगौ च । यथा " ऐक्षवकार्मुक कौसुमसायक भटमानिन्, मुंच चतुर्मुखशंभुचतुर्भुजजयगर्व । उत्तमसंयमवर्मवृतात्मनि जिननाथे, संप्रति शंवरसूदन संहर शरमाला" 265 0 भुगौ संगतम् ॥ भरिति पंचभगणा गुरुश्च यथा " वीर तवासिपथेन गौररिभिस्त्रिदिवं, तत्र
Page #115
--------------------------------------------------------------------------
________________ छंदोनुशासन दिवस्पतिमानिभिरातुलितः प्रवलैः । अद्य हरिविमृशन्सचिवैः सह तद्विजये, त्वन्नवसंगतकल्पनमौपयिकं मनुते" पद्ममुखी सुरता च सद्यमुद्धरणसोपानकं चान्येषां " 266 मुगौ कामुकी । मुरिति मगणपंचकं गुरुश्च । यथा " संवृत्तोऽयं संध्याकालः प्राप्तोऽस्ताद्रेः श्रृंगं भानुर्विस्फूर्जभि/तस्तोमैरेकीभूतं काष्ठाचक्रं । चापाकृष्टिं व्यातन्वानः कंदर्पोऽपि क्रीडत्युच्चैर्गच्छत्येतास्त्यक्तशंकं क्रीडास्थानं कामुक्योऽपि 267 0 सुगौ वा ॥ सुरिति सगणपंचकं गुरुश्चेदियमपि कामुकी। यथा " अपयाहि पितामहचित्तविलोभिनि धिक्त्वामयि कौशिक कामुकि न त्वमपि त्रपसे किं । असि हास्यपदं नलकूबरकामिनि यद्वः कुलिशातिदृढेऽत्र जिनेंद्रहृदि प्रविविक्षा" सोमडकमित्यन्ये 268 0 नुगो चलधृतिः । / नुरिति नगणपंचकं गुरुश्च । यथा "प्रणमदखिलसुरपतिकनकमुकुटस्फुटरुचिनिचितनखमणिकिरणचये । कुरु जिनचरणजलरुहि नमनरुचि चलधृतिमपजहि च विषयसुखधियं" 269 देग्नुलावचलधृतिः । नुरिति नगणपंचकं लघुश्च । यथा "विललितचिकुरमधरनिहितदशनमविरल पुलकनिचितकुचयुग मयि । रतिरसरमसमणितमुखरितमिह विलसति तव सखि सुरतमचलधृति" 270 0न्भौ जिगौ मंगलमंगना धैः॥ नभौ जिरिति जगणत्रयं गुरुश्च ॥ चैरिति चतुर्भिर्यतिः । यथा "कुटिलतां धृतवती गुरुभोगमदोद्धता, विदधती प्रलयवेपथुसादपरंपरां । विषधरीव पुरतः स्फुरता यतिनामहो, विचरतां सुगतिमार्गममंगलमंगना" 271 भ्रनिगा ऋषभगजविलसित छैः। भरौ नगणत्रय गुरुश्च । छैरिति सप्तभिर्यतिः । यथा " अद्भुततुंगमूर्तिरतिशयललितगतिर्दैव समग्रकर्मवन- विदलनरसिक । निर्भरमंतरंगरिपुबलविजयपटुर्नाथ दधासि तत्त्वमृषभगजविलसितं' मत्तगजविलसितमिति भरतः 272 0 निजस्गा ललितपदं डैः ॥ निरिति नगणत्रयं जसगाश्च । डैरिति पंचभिर्यतिः । यथा "चुलुक्यकुलजलनिधिशशांक तव दीनं, रिपुनिवहमतितरलकातरमुपेक्ष्य । त्वदसिरुचितमसिवितते युधि भवंतं, ललितपदमभिसरति वीर जयलक्ष्मीः "
Page #116
--------------------------------------------------------------------------
________________ छंदोनुशासन "" "" 2730 मन्स जयानंद चैः ॥ यमनसरगाः । चैरिति Sar3अभिर्यतिः यथा " नमच्छक्रश्रेणीमणिमुकुटकोटी विटंकैर्निष्घृष्टां हे देव प्रबलजडता चंडभानो । सुधाधारासारैरिव सदसि वाचां प्रपंच जयानंद स्यदं सपदि जगतामादधानः प्रवरललितमित्येके । 274 0 भ्रौ त्रौ न्गौ महिषी नैः । / भरनरनगाः । त्रैरिति दशभिर्यतिः यथा "सिद्धनरेन्द्रनंदन भवद्विपक्षनगरे, संप्रति सौधभित्तिलिखितास्तुरंगचमूः । वीक्ष्य नितांतको पकुटिलेक्षणा प्रति मुहुः, शृंगविघटनैर्विघटयत्यरण्यमहिषी " 275 0म्भौ न्मौ न्गौ मदनललिता घचैः ॥ मभनमनगाः । घचैरिति चतुर्भिः षभिश्चः यतिः । यथा " गाढाकांता कुचयुगभरेणार्त्ताच विरहे, नित्योद्विद्मातिघनजघनप्राग्भारधरणे । सधीचीभिर्धृतकरतला कांते कृतरतिर्मदं मंदं मदनललिता याति प्रियगृहं 276 0 ज जर्गा वाणिनी ॥ नजभजरगाः यथा "अविरल पुष्पबाणललितानि दर्शयंती, परिमलहारितामरसवक्त्रमुद्वहंती । मदकलराजहंसगमनानि भावयंती, शरदिह मानसं हरति हंत वाणिनीव 277 0 नजिर्गा वा ॥ नगणो जत्रयं रगणो गुरुश्च यदा तदापि वाणिनी । यथा कुरु करुणां वितर प्रतिवाचमत्र कां वा, हृदि दयितां निदधासि निमीलिताक्षियुग्मं । अयमपि ते ननु दासजनोऽनुकंथ एवं जयति वीरजनो गदितो द्यवाणिनीभिः " 278 0 ज्रज्रज्गाः पंचचामरम् ॥ जरजरजगाः यथा त्वदीयपादपंकजं निधाय भक्तिमुज्ज्वलां, मनुष्यकीटका वयं विदध्महे किमद्भुतं । यदीयजन्मतो महोत्सवं तथा प्रचक्रिरे, जिनेन्द्र सप्तविंशतिश्व पंच चामराधिपाः " 279 0 र्जर्जर्गाश्वित्रम् ॥ जर्जर्गाश्चित्रम् । / रजरजरगाः 1 यथा कांतिरिंदुकौमुदी सहोदरावचोविलासः, सर्वदा सुधोज्ज्वलो यशश्च दुग्धसिंधुबंधुः । क्षुण्णशंखसोदरा गुणास्तवामलं चरित्र चित्रमेतदेभिरीश मे मनस्तथापि रक्तं " 2800 म्नस्तर्गाः सुरतललिता ॥ यथा " संप्राप्ते मधुसमयसाम्राज्ये पिकीसमूहाः शंसति प्रतिदिशमिदं मन्ये निसंबिनीनां । मानित्वं त्यजत सुभगं मान्यत्वमस्तु दूरे, कंदर्प : सुरतललितौ "" 88 88 88 51
Page #117
--------------------------------------------------------------------------
________________ छंदोनुशासन पाध्यायकं प्रपेदे " 281 0भ्रौ न्भौ भगौ शैलशिखा ॥ भरनभभगाः यथा "शीतरुजाविधृतचिबुकैः कृतदंतरवो गाढतरप्रयुक्तगजदंतकराभिनयः । शैलशिखाप्रदेशमधिरुह्य तुषारऋतौ, पश्यति भास्करोदयपथं तव वैरिजनः" 282 0 भ्रौ नौ गौ वरयुवतिः ॥ भरयननगाः यथा " स्फूर्जति संगरप्रद्रोषे तुरगखरखुरक्षुण्णरजोंधकारपोरे विलसति नपते । वैरिमहीभुजां समंतात्सुरवरयुवतीसंगमहेतुरेकदूतीभवदसितिलका" 283 0 नींगा ललना । / रगणो नगणचतुष्टयं गुरुश्च यथा " दिक्षु चक्षुरनिलहतकुवलयतरलं, प्र्क्स्सिप्त्य्त्नुमृग्प्तिनिन्द्च्किता। सिद्धराजसुत भजति मृगयुवतितुलां, सांप्रतं वनभुवि तव रिपुनपललना, 284 0 सौ नौ मो गो वेल्लिता ॥ यथा " सरितां कमितुः स्तवकितघनफनव्याजाद्विततेषु तटेषु बहललवलीच्छायेषु । श्रममाप्तवती त्रिजगति सततं संचारैनियतं नृप वेल्लितसुखमभजत्त्वत्कीतिः 285 0 म्तौ स्तोत्गौ कोमललता घ्द्दैः॥ मतसततगाः घडैरिति चतुर्भिः पंचभिर्यतिः । यथा " मत्तालीनां स्निग्धमधुरोद्दारैर्मुहुर्गीतकैराक्षिप्तोऽस्यारोहणमृगः स्वच्छंदचारी यतः । मंद मंद दक्षिणमरुद्वात्येष तेनाधुना स यः पुष्यत्कोमललतालास्यैकशिक्षागुरुः " 286 36 0 अत्यष्टौ यम्नस्भल्गाः शिखरिणी चैः यमनसभलगाः चैरिति षड्भिर्यतिः । यथा "हरन्सभोजश्रियमविरतं सिंधुपतिना, कृतार्थस्तन्वानो निशि तमसि विद्योतमसमं । सुधांशुस्तद्वशे त्वमिव जयसिंहक्षितिपते कलापूर्ण: पश्योदयशिखरिणीहाभ्युदयते " 287 0ज्सजस्यल्गाः पृथ्वी जैः॥ जसजसयलगाः जैरित्यष्टभिर्यतिः । यथा " त्वदियरिपुभूभुजां पुरि पुरारिवेश्माग्रतो, निरीक्ष्य चमरी वृषं सपदि मन्मथव्याकुला । परिस्पृशति जिह्वया ककुदकेन कंड्यते, निमीलितविलोचना किल चुलुक्यपृथ्वीपते" विलंबितगतिरितिभरतः 288 0 भ्रौ न्भौ लौ गो वंशपत्रपतितं औः ॥ भरनभनलगाः जैरिति दशभिर्यतिः यथा "जर्जरसारिमध्यलठिताः क्वचिदपि गतिनो, भंगुरवंशपत्रपतिताः क्वचिदपि रथिनः ।
Page #118
--------------------------------------------------------------------------
________________ दोनुशासन 53 (( " 290 ओ कापि च सादिनो हततुरंगमबलपिहिताः, शत्रुबले भवंस्त्वयि रणांगण मवतरति " वंशदलमित्यन्ये 289 0 सौ ज्भौ जो गावतिशायिनी ॥ ससजभजगगाः । त्रैरिति वर्तते । यथा माघस्य इति धौतपुरंध्रीमत्सरान्सरसि मज्जनेन श्रियमाप्तवतोऽतिशायिनी मपमलांगभासः । अवलोक्य तदेति यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपांततिषु मंक्तुमीषे " यादवीत्यन्ये मो नौ तौ गौ मंदाक्रांता घचैः । मभनततगगाः घचैरिति चतुर्भिः षड्भिश्च यतिः । यथा " जन्मस्त्राने स चरमजिनः स्वर्ण कुंभौषधारासारं सोढा कथमिति पुरा वज्रिणा शंकितेन । दृष्टः पश्चाज्जयति चरणांगुष्ठपर्यंत लीला मंदाक्रांता मरगिरिशिरः कंपतो विस्मितेन " श्रीधरेतिभरतः 291 * मनरसल्गा भाराक्रांता ॥ मभनरसलगाः घचैरिति वर्त्तते । यथा "चौलुक्येन्द्र त्वमिह नहि चेदिमां किल धारयेः, कूर्मक्रोडाधिपफणिपतिद्विषाद्विषु सत्स्वपि । सर्पत्या ते करटिघटया दिशां विजये तदा, भाराक्रांता नृप वसुमती क्षणान्निपतेदधः 292 0 मनम्यल्गा हारिणी ॥ मभनमयलगाः घचैरिति वर्त्तते । यथा " प्रासादेषु त्वदरिनगरे शून्यत्वमासेदुषि, श्रीचौलुक्य क्षितिपतिशिर चूडामणे संप्रति प्रेखोलंतो विषधरशतइओयलंबिताः कंचुका, व्यातन्वंति ध्वजपटतुला मुच्चे मनोहारिणी " 293 ओ न्सौ म्रौ स्लौ गो हरिणी चघैः ॥ नसमरसलगाः चचैरिति षभिश्चतुर्भिर्यतिः । यथा कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत्कथं तव हिमरुचे यद्वोत्संगे कृतः कृपया ध्रुवं । नभसि रभसाद्वद्धाटोपप्रधावितलुब्धकक्षुभितहरिणीगर्भाद्भिष्टः कुरंगक एवहि " वृषभललितमित्येके । 294 * नः स्मौ तौ गौ पद्म ॥ नसमततगगाः चघैरिति वर्त्तते यथा "त्यजत मनुजा जातेर्गर्व किं तयैवैकया स्यात्, गुणपरिचय लोकेऽत्यंतं हंत दत्ते प्रतिष्ठां । अजनि चुलुकाचांतांमोधिः कुंभजन्माप्यगस्त्यः, कुलगृहमभूद्देव्या लक्ष्म्याः पंकजातं च पद्मं " 295 * नस्मम्यल्गा रोहिणी ॥ नसममयलगाः चचैरिति वर्त्तते यथा 88 88 2
Page #119
--------------------------------------------------------------------------
________________ छंदीनुशासन " कुवलयमुदं व्यातन्वानः पूर्णोल्लसन्मंडलः शिरसि घटयत्पादन्यासं निःशेषपृथ्वीभूतां । उदयमधुना प्राप्तः श्रीमसिद्धेन्द्रसूनो भवानिव कृतबुधानंदः सोऽयं श्रीरोहिणीवल्लभः " 296 देग्नुगौ~ वसुधारा जैः ॥ नुरिति पंच नगणा गुरुद्वयं च डैरिति पंचभिर्यतिः यथा "प्रणतसुरविसरमणिमुकुटतटकोटिपरिघट्टितचरणनखरुचिनिचयरम्ये । इह भवति भगवति विहरति जिननाथे प्रतिभवनमभि जगति वसुधारा" 297 0ज्ज्जाल्गाव्वित्थ्म्॥ नजभजजेभ्यः परौ ल्गौ य्था। "शृणु परमोपदेशमिह मुग्धमते सततं, भवजलधेः परेण यदि यातुमनास्त्वमसि । विसृज परिग्रहं भज कृपां त्यज कामकथा-मवितथवाग्भवापहर मा परकीयधनम् " नर्कुटकमिति जयदेवः । 298 तत्कोकिलकं छचैः ॥ तदवितथं छचैः सप्तभिः पडिभश्च यतिश्चेत्कोकिलसंज्ञं । यथा "कलयति कोकिले मधुरपञ्चमगीतिमिमां, मलयसमीरणो भवति पश्यत नाट्यगुरुः । इह हि यदाज्ञया नवनवाद्भुतभङ्गिजुषः किसलयहस्तकान्वितनुते सहकारलता" इह केचिदष्टभिः पञ्चभिश्च यतिमिच्छन्ति 299 गौ चेद्वाणिनी ॥ नजभजजेभ्यः परौ गौ चेद्वाणिनीसंज्ञं । यथा " परभृतकूजितानि जरठेक्षुरसो नवेंदुर्मलयसमीरणो मलयजं मधुसङ्गमश्च । अपि न तथा हरन्ति मिलितानि मनो यथेदं मदभरलल्लभाषितमहो खलु वाणिनीनाम् " 300 0 धृत्यां म्रभ्या रौ काश्ची टैः ॥ मरभयरराः । टैरिति एकादशभिर्यतिः यथा " सम्प्राप्तेऽस्मिन् जगच्चक्षुषि रवौ प्रत्यग्गिरेर्गह्वरं, प्रेयः सङ्केतवेश्माभिसरणे धत्से पिधानांशुकम् । मुग्धे ध्वान्तानुरूपं किमु मुधैवौत्सुक्ययोगाकणकाश्चीमञ्जीरकोलाहलमिमं शक्ता निषेद्धं न चेत् " vAcAlakAJcI'tyanye / 301 0 भिम्भसा मणिमाला ॥ भत्रयं ममताश्च टैरितिवर्त्तते । यथा "देव तवारिनरेशपुरन्ध्रीवक्त्राम्बुजशशिनः प्रोल्लसिताधिकविस्मयमुर्वी संवीक्ष्य भुजगताम् । प्राभृतसारकृते निरवद्यामद्याप्यनवरतं मुर्द्धनि धारयते मणिमालां पातालपरिवृद्धः" 302 0 मना यिः
Page #120
--------------------------------------------------------------------------
________________ छंदोनुशासन कुसुमितलतावेल्लिता उचैः ॥ मतना यगणत्रयं च उचैरिति पञ्चभिः षड्भिश्च यतिः । यथा " कक्केल्लिस्कन्धे कुसुमितलतावेल्लिता मन्दमन्दं, क्रीडादोलेय स्मरविरचिता दाक्षिणात्यानिलेन । अस्यां खेलन्ती रतिरतितरां हन्त गीति तनोति, व्याकूजन्मत्तभ्रमररमणीहुंकृतीनां छलेन" 303 घछैश्चित्रलेखा ॥ चतुर्भिः सप्तभिश्च यतिश्चेत्सैव चित्रलेखा यथा " पश्योष्णांशोरभ्युदयमधुना सूचयन्ती पुरस्तात्सन्ध्या सेयं चित्रयति गगनाभोगवेश्मान्तराले । शङ्खच्छेदस्वच्छरुचिरुचिरानभ्रभित्तिप्रभागान्वर्णैः पीता ताम्रशितिकपिशैस्तन्वती चित्रलेखाः" 304 मन्ना यिश्चंद्रलेखा ॥ मभना यगणत्रयञ्च, घछैरिति वर्तते । यथा "ज्वालं ज्वालं सुभग तव महान् विप्रयोगानलस्तां दाहं दाहं किमिव विरचयेदन्यदस्मात्परेण । लावं लावं विकचकमलिनी-चूर्णयन्त्यङ्घिघातैलेखं लेखं शकलयति तथा सा नखैश्चन्द्रलेखाम्" 305 0mbhnjbhraashclm|| म्झ्न्ज्भ्राः। घछैरिति वर्तते यथा "शास्त्राभ्यासे व्यसनमनुपमं परोपकृतौ रतिः सत्पात्रेषु प्रणयपरतया प्रदानमनारतम् । प्रीतिः पादाम्बुरुहि जिनपतेर्भवेदमलात्मनां विद्युल्लेखाजलधरपटलीचलात्मनि जीविते" 306 0म्भौ न्यौ रौ केसरम् । / मभनयरराः घछैरिति वर्तते । यथा " सारङ्गाणां न कुलमिह न वा यूथं महादंष्ट्रिणां कर्णातिथ्यं नच भजति कटुर्गन्धद्विपानां ध्वनिः । तत्कि दिक्षु क्षिपसि रभसया नेत्रे त्वमुद्यत्करो यद्वा ज्ञातं विधुवति पवनस्त्वत्केसरं केसरिन् " 307 नौ मौ यौ चंद्रमाला छधैः ॥ ननममययाः छघेरिति सप्तभिश्चतुर्भिश्च यतिः यथा " सरसि सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्ब, कुवलयनयने तावत् साम्यं नाभजत्त्वन्मुखस्य । जनयतु कनकाम्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः" 308 नौम्तौ भ्रौ ललितम् । / ननमतभराः छचैरितिवर्त्तते यथा "परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनौ प्रहरणमपरं दध्याः किञ्चिन्निशातमतीव यत् । पशुपतिविजयं स्मारं
Page #121
--------------------------------------------------------------------------
________________ छंदीनुशासन स्मारं पराक्रमगर्वित कलयसि ललितं पौष्पं शस्त्रं मनोभव किं मुधा" 309 भ्रनिसा भ्रमरपदं झैः ॥ भरौ नगणत्रयं सश्च डैरिति नवभिर्यतिः यथा "वारिदमुक्तवारिभरपरिशमितघनरजा उद्गतरोहिणीशकरधवलितसकलककुपू । कस्य धृतिं ददाति न हि शरतुरजनिरियं चुम्बनलालसभ्रमरपदविदलितकुमुदा" 310 0 म्सौ सौ सौ शार्दूलललितं हैः ॥ मसजसतसाः ठेरिति द्वादशभिर्यतिः । यथा " नष्टं त्यक्तमिथःप्रतिक्षणरसैः सारङ्गमिथुनैर्यातं विस्मृतशृङ्गभारविधुरैर्वाध्रीणसकुलैः । लीनं पलवलपक्क एव सहसा क्रोडैर्ध्वनिति चेत्, कां चाटु विधित्सयापि हि भवान् शार्दूलललितम् । " 311 0 म्तन्जभ्राः कुरङ्गिका छैः । / मतनजभराः उछैरिति पञ्चभिः सप्तभिश्च यतिः । यथा " अस्या वक्त्रेन्दौ विजयिनि चिराय लाञ्छनवर्जिते, प्रालेयांशो त्वं स्फुरसि दिवि धृष्टनित्यमचेतनः । साकूतालोका द्रुतनयनकेलिनिर्जितलोचना यारण्ये तस्थावुचितचतुरेह सैव कुरङ्गिका" 312 0न्सौ मौ यावनङ्गलेखा चडैः ॥ नसमभययाः चडैरिति षड्भिः पञ्चभिश्च यतिः । यथा "प्रियसखि मधु मा स्मावज्ञासीनियैनं यथावत् तव हि बकुले क्रीडामित्रेऽस्मिन् पुत्रके चूतवृक्षे । भवनपरिखा पद्मिन्यां सख्यां न्यस्तरोलम्ववर्णावलिकिसलयव्याजादेतेनानिन्यिरेऽनङ्गलेखाः" 313 0 सौं जौ भावुज्वलं जैः ॥ रसजजभराः जैरित्यष्टभिर्यतिः । विबुधप्रियेत्यन्ये । यथा "पाणिपादविलोचनाननपद्मकाननशालिनी निम्ननाभिमहा हुदा त्रिवलीतरङ्गविभूषिता । कुङ्कुमारुणपीवरस्तनचक्रवाकयुगाञ्चिता, केलिसिन्धुरिवोज्ज्वला मदनस्य राजति कामिनी' मालिकोत्तरमालिकावित्यन्ये । 314 नौ रीनिशा द्दैः॥ नद्वयं रचतुष्टयं च डैरिति त्रयो, दशभिर्यतिः । यथा "मलयजर सलिप्तरम्यानभाजां सिते व ससी शरदि हृदि च विभ्रतीनां विशुद्धां नवैकावलीम् । विकचकुमुदकर्णपूराञ्चितानां कुरङ्गीदृशां हिमरुचिकिरणावदात भिसतु निशा प्रेयसी" तारकेत्यन्ये । 315 0 नौ सौ त्यो पङ्कजवक्त्रा घझः ॥ ननससतयाः घरिति चतु
Page #122
--------------------------------------------------------------------------
________________ इंदौनुशासन भिनवभिश्च यतिः । यथा "इह किमु विलसति सर्वऋतुश्रीः किन्तु मृगाक्षी बहुजनजडिमविजृम्भणहेतुः कन्दरदावा । अभिनवमृदुतरपल्लवपाणिः सम्भृततृष्णासमुदितनिबडपयोधरभारा पङ्कजवक्त्रा" 316 सज्ञम्साः सुरभित्रिः ॥ स्न्ज्ञ्भ्साः। त्रि.रिति त्रीन्वारान् पञ्चभिर्यतिः पञ्चभिः पञ्चभिः पञ्चभिश्च यतिरित्यर्थः । यथा "स्फुटदुज्वलवकुलाकुलमधुपावलिरसितैः पवनाहतलवलीदलपटलैरतिचपलैः । मदने प्रियसुहृदि प्रतिभुवनं कृतविजये सुरभिर्धवमिह गायति परिनृत्यति मुदितः"317 0यमौ सौ सौ क्रीडा च्चैः॥ यमनसतसाः चचैरिति षड्भिः षभिर्यतिः । यथा " यदि प्राप्तो बन्धं यदि विरहितो विन्ध्याचलभुवा वियुक्तः कान्ताभिर्यदि च तदपि स्तम्बेरमपते । नरेन्द्रस्ते पूजां रचयति सदा किञ्चैष भवता रणक्रीडामैत्री घटयति ततो मा गाः शुभमिमाम् ' 318 0 सौ म्तौ भ्रौ हरिणीपदं चधैः । नसमतभराः चधैरिति षभिश्चतुर्भिश्च यतिः यथा " अधिगुणधनुर्दडं पश्यन् लुब्धकं गहने वने सरभसम पक्रामन्न्यकुश्चिन्तयन्निति ताम्य्ति। सरसमधुरोद्गारंगीतैर्वागुराभिरिव प्रियाऽहह निगडिता दत्ते नैषा साम्प्रत हरिणीपदम्" 319 0 भीन्या भङ्गिः ॥ भगणचतुष्टयं नयौ च । यथा " मा कुरु सम्पदि सम्मदमापदि विसृज विषादं दीनजनेषु कृपां कुरु संस्मर चिरपुरुषाणाम् । संत्यज पापचरित्रमुदञ्चय सुचरितमालामद्भुतभङ्गिरियं पुरुषोत्तमसरणिरनिन्द्या " विच्छित्तिरितिकश्चित् । 320 0 स्जौ स्जौ, त्रौ बुबुदम् ॥ सजसजतराः । यथा " असमं दधन्नयपयोगभीरमध्यः सनातनो, विमलो जयत्यविरतं जिनेन्द्रसिद्धान्तवारिधिः । अतिपेशलैर्गमगणैस्तरङ्गिते यत्र सर्वदा, क्षणदृष्टनष्टतनुभिः कुदृष्टिभिर्बुबुदायितम् " 321 36 अतिधृत्यां म्सौ सौ तौ गः शादलविक्रीडितं छैः । मसजसततगाः । छैरिति द्वादशभिर्यतिः यथा "क्ष्माभृत्पुङ्गव कोशकन्दरमुखान्निर्गत्य ते सङ्गरक्रीडासून्मदवैरिवारणघटाकुम्भस्थलीः पाटयन् । दंष्ट्रालो नवलममौक्तिकमणिस्तौमैरसृग्लेखया जिह्वालः करवाल एष तनुते शाल
Page #123
--------------------------------------------------------------------------
________________ छंदोनुशासन विक्रीडितम् ' 322 सौ सौ जौ र गो वायुवेगा । मसजसनजगाः । / छैरितिवर्त्तते । यथा " त्यक्त्वा पुत्रकलत्रबन्धुसुहृदां व्यतिकरमञ्जसा नित्यं संस्मर वीतरागचरणाम्बुरुहयुगं रहः । हहो चित्त चिरं प्रसीद किमिदं न हि हतजीवितं, जानीषे घनवायुवेगनिहताम्रपटलगत्वरम् " 323 0यसौ सौ रौ गो मेघविस्फूर्जिता चचैः । यमनसररगाः चचैरिति षडभिःषभिश्च यतिः । यथा " निरुधानस्ताप जगति कलयंश्चण्ड कोदण्डदण्डं पदं व्यातन्वानः सततमखिलक्ष्माभृतां चोपरिष्टात् । निकामं दुर्द्धर्षा दिशि दिशि समुल्लासयन्वाहिनीश्च त्वमुच्चैश्चौलुक्येश्वर घटयसे मेघविस्फूर्जितानि " रम्भेति स्वयम्भूः । 324 0यमौ सौ जौ गो मकरन्दिका ॥ यमनसजजगाः चचैरिति वर्तते । यथा " इमां बाला त्रासाकुलमृगवधूविलोलविलोचनां किमु त्वं निःशको व्यथयसि मुहुर्वियातविचेष्टितैः । परिक्षोदं चण्डैर्मुसलपरीघैः सहेत न मालती मृदु भ्राम्यभृङ्गीपदपरिचयाद्गलन्मकरन्दिका " 325 0रमौ न्सौ तौ गश्छाया ॥ यम नसततगाः चचैरिति वर्तते । यथा " फलं कालाक्रान्तं कुसुममरसं पत्रं न भोगास्पदं बहिस्तत्कार्कश्ये किमपि सहजं निःसारमन्तर्वपुः । विवृद्धिं गृध्राणां धिगुपकरणं शाखाप्रपञ्चो न ते किमन्यत्ताल स्याद्विरलविरलाछायापि नो शीतला" 326 0 त्रिज्सौ गो रतिलीला ॥ त्रीन्वारान् जगणसगणौ गुरुश्च जसजसजसगाः च्चैरित्य्नुव्र्त्ते। यथा "दुनोति बत तां कराम्बुजतले निवेशितकपोलां किमप्यहरहस्तथा कथमपि त्वदीयविरहामिः । यथा वरतनुर्न पङ्कजदलैन मौक्तिककलापैर्न चन्दनरसैन चन्द्रकिरणैः करोति रतिलीलाम्" 327 0म्तौ सौ रौ गः पुष्पदाम उंछैः ॥ मतनसररगाः । ङछैरिति पञ्चभिः सप्तभिश्च यतिः यथा "सेयं साकाङ्क्षा त्वयि मृगनयना सजताङ्गी विलासइ-लालोलभूदिवि कमलवनं कुर्वती नेत्रपातैः हंहो पश्यैतद्विरहविधुरया ते यया सावहित्यं प्रक्षिप्तं कण्ठे विकसितबकुलासूत्रितं पुष्पदाम" 328 0म्तौ सौ तौ गोवश्चितम् । /
Page #124
--------------------------------------------------------------------------
________________ छंदोनुशासन मतनसततगाः । उछैरिति वर्तते । यथा "कैश्चिच्चार्वाकैरविदितसुकृतैः शूकाविमुक्तात्मभिः कौलीभूयान्यविहित पशुगणाघातैः पदैर्यज्ज्वभिः । जैने धर्मेऽस्मिन्सति सततकृपापीयूषपात्रेऽप्यहो स्वच्छन्दं चूतैरहह कुटिलया बुद्ध्या जगद्वञ्चितम् " विचितमित्यन्यः । 329 0यमौ नौ रौ गो मुग्धकं . चछैः ॥ यमननररगाः चछैरिति षभिः सप्तभिश्च यतिः यथा परिभ्राम्यद्भङ्गं श्वसितपरिमलैर्जपापाटलौष्ठं गिरा लीलालापप्रणयमधुरया सदानन्ददायि । स्फुरत्यन्तश्चित्तं लिखितमिव सखे ममाद्यापि तस्याः प्ररूढप्रेमायाश्चकितमृगदृशो मुखं मुग्धकं तत् ' 330 0रः सौ तो जौ ग ऊर्जितं जैः॥ रससतजजगाः । जैरिति दशभिर्यतिः । यथा " नेक्षसे किमहो जलरिक्तां स्वामपि तावदिमां तनं नो निषेधसि चण्डमरीचेर्दुःसहमातपजृम्भितम् । शारदे समयेऽपि तदस्मिन्पूरितपर्वतकन्दराण्यूजितस्तनितानि दधानस्तोयद किं न हि लज्जसे" 331 नभ्रसा जौ गस्तरलम् । नभरसजजगाः । यथा " श्रय विशुद्धधिया जिनेश्वरपादपङ्कजभृङ्गतां प्रकटय प्रशमं भजस्व गुरूनधीष्व सदागमम् । विरचयार्थिजनं कृतार्थमिमं कुरुष्व तपः परं तरलमायुरिदं गृहाण तदीयमेतदहो फलम् ' 332 .म्रो भः सौ ज्गौ माधवीलता छैः ॥ मरभससजगाः छैरिति सप्तभिर्यतिः । यथा " निःसामान्यं तवैतत्किमपि विराजति दक्षिणानिल, प्रावीण्यं यत्प्रगल्भामिह सहकारलतामनुव्रजन् । अश्रान्तं साभिलाषः स्पृशसि समुन्नयसे विधूनयस्यालिङ्गस्याशु चुम्बस्यभिनवकोमलमाधवीलताम्" 333 0 सूगौ तरुणीवदनेन्दुः ॥ सगणाः षट् गुरुश्च । यथा " मृगनाभिविनिर्मितः पत्रलतावलिलाञ्छनधारी ज्ञ्नेत्र्च्कोर्म्होत्स्व्कृत्क्म्ल्द्युतिहारी। जगतां विजयाय निबद्धमतौ झषलक्ष्मणि साद्या जयति प्रतिपन्नसहायपदस्तरुणीवदनेन्दुः" 334 16 0 कृतौ नौ नौ ग्भौ ल्गौ सुवदना छ्छैः॥ मरभनयमलगाः छछैरिति सप्तभिः सप्तभिर्यतिः । यथा "आकल्पं कल्पयित्वाभिनवमृगमदैरामुच्य वशिति क्षौमे कृत्वा विभूषां मरकतमणिभिर्गन्तुं
Page #125
--------------------------------------------------------------------------
________________ छदोनुशासन प्रियगृहम् । औत्सुक्याद्यावदस्थात् पथि मुखशशिना तावद्वत तमी ज्योस्नी जातेति मूर्छामभजत सहसा कष्टं सुवदना" 335 दशग्ला वृत्तम् ॥ गुरुलघू दशवारानावृत्तौ वृत्तं नाम वृत्तम् । यथा "प्राणिताखिलार्थिदानमूर्जितारिजिष्णुपौरुषं महर्षिचित्रकृत् जितेन्द्रियत्वमेवमद्भुतान् गुन्नान्द्ध्न्न्रेन्द्र्। रामपार्थधुन्धुमारमुख्यपूर्वभूमिपालवृत्तमत्र सत्यतां चिराय नीतवानसि त्वमुच्चकैश्चलुक्यचन्द्र " 336 0 स्भा नौ म्यौ ल्गौ मत्तेभविक्रीडितं डैः ॥ सभरनमयलगाः । डैरिति त्रयोदशभिर्यतिः यथा "उदयाद्रेः प्रसरन्नयं दिनपतिः प्रत्यप्रसन्ध्यातपस्फुटसिन्दूररुचिविसूत्रिततमःसन्दोहवल्लीवनः । तनुते वाजिजवोल्लसत्कशपुरःक्रामत्सुपर्णाग्रजप्रतिकारोपरि बलादायतकरो मत्तेभविक्रीडितम् " 337 0 नो भौ मः सौ ल्गौ मुद्रा टैः ॥ न्भ्भ्म्स्स्ल्गाः। टैरिति एकादशभिर्यतिः । यथा " अयमरण्यमहीष्वपि चूतास्वादकषायितकोकिलाकलकलच्छलतश्विरमाज्ञामस्खलितामिह वर्तयन् । कुपितमानवतीकलहानामन्तकरः पुरतः सखे मकरकेतुमहीपतिमुद्र (मुद्रा) यापरणं तनुते मधुः ॥ 338 उज्ज्वलमित्यन्ये । 0यमौ नौ तो गौ शोभा चछैः । / यमननततगगाः । चछैरिति षभिः सप्तभिश्च यतिः । यथा "गता लाक्षारागद्यतिरधरदलात्पत्रवल्ली विलुप्ता कपोले पर्यस्तं तिलकमलिकतो लम्बितः keshpaashH। च्युतः कर्णोत्तंस: करमणिवलयं स्रस्तमस्यास्तथापि प्रियेण प्रत्यग्रः प्रथयति महती संगमो हंत शोभाम् " 339 0 म्रौ नौ तौ गौ चित्रमाला छचैः । / मरभनततगगाः । छचैरिति सप्तभिः षभिश्च यतिः । यथा " सा काङ्क्षत्यन्यमेवायमपि बत तां सारसौन्दर्यलक्ष्मीरेषा चैतं वराकी तरुणनिवहोऽमू च लावण्यपुण्याम् । एवं प्रत्यग्रकेलीकुशलललितैर्बद्धहासं वसन्ते देवः पुष्पायुधोऽसौ रमयति रति दर्शयश्चित्रमालाम् " सुप्रभेत्यन्यः 340 0 नौ नौ म्यौ ल्गो सद्रनमाला जैः । / मनसनमयलगाः । उजैरिति पञ्चभिरष्टभिश्च यतिः । यथा " सन्ध्यान्ते प्रतिदिशमियं समुदिता ताराततिः शोभते श्यामाया
Page #126
--------------------------------------------------------------------------
________________ छंदोनुशासन अभिसरणकेलिरभसाष्टेव मुक्तावलिः । यद्वा व्योमनि मनसिजेन लिखिता जैत्रप्रशस्तिनिजा विस्फूर्जद्धनतमतमिश्रफणिनां सद्रनमालाथवा " 341 * भीरसल्गा नन्दकम् ॥ भगणचतुष्टयं रसलगाश्च । यथा " अद्भु-- तसङ्गरसागरमन्थनसम्भवां कलयन् श्रियं, दोष्णि दधद्वसुधावलयं च कुमारपालमहीपते । त्वं बलिराजनियन्त्रणविश्रुतविक्रमः पुरुषोत्तमः केवलमेष जगद्विजयी त्वदसिद्विषां नतु नन्दकः" 3 42 भ्रौ न्भौ भ्रौ ल्गौ कामलता ॥ भरनभभरलगाः यथा " कौतुकमात्रमेव भवतो यदि शस्त्रपरिग्रहे तदा चापशिलीमुखान् घटयितुं कुरू चूतदलावमोटनम् । कस्य मनः करोति न हि वश्यमसौ पुरतो यतः स्फुरन् कामलतावलीतरलनो मलयानिल एष ते सखा" उत्पलमालिकेत्यन्ये 343 0 नौ रनौ नौ ल्गो दीपिकाशिखा गचैः ॥ भनयननरलगाः । गचैरिति त्रिभिः षड्भिश्च यतिः । यथा "प्राक्तने सुकृतसमूहे बलवदिह समुल्लसत्यपि दुर्नयकरणमनीषा श्रियमपहरति क्षणान्नृणाम् । पश्यत यदनुपभुक्तेऽपि हि विनिहिततैलपूरणे निर्भरवलितसमीरो दलयति खलु दीपिकाशिखाम् " 344 0त्मौ ज्भौ ज्भौल्गौ शशाङ्करचितम् तभजभजभलगाः यथा "त्वं निर्जितोऽसि निरवद्यया वरतनोर्मुखाम्बुजरुचा विस्तीर्णनेत्रललितैः कुराहतकोऽयमप्यवजितः । युक्त शशाङ्करचितं त्वया यदमुना सहैक्यमधुना सङ्गः समानगुणयोगिभिर्भवति देहिनां समुचितः" 345 3 0 प्रकृतौ नौ नौ यिः स्रग्धरा छछैः । / मरभना यगणत्रयं च । छछैरिति सप्तभिःसप्तभिर्यतिः यथा ॥ " आवासः पर्णशाला वपुषि च वसनं नूतना त्वक्तरूणां पाणावाषाढयष्टिः शिरसि च चिकुरैनव्यगुम्फो जटानाम् । कर्णेऽक्षस्रग्धरायाः परिवृढविपिने त्वद्भयात्सम्प्रतीत्थं वृत्तिद्धित्रैरहोभिस्त्वदरिनृपजनैः शिक्षिता तापसानाम्" 346 त्रौ भनौ ज्भौरः कथागतिः ॥ तरभनजभराः छछैरिति वर्तते । यथा "केष्वप्यखर्वगर्वाद्विधुरितभुवनेष्वनर्गलगर्जितैरम्भोधरेष्विवाशु श्रवणपथगतेष्वभूद्विनिमीलितम् । आखण्डलस्य कामप्यभजत नयनासितो
Page #127
--------------------------------------------------------------------------
________________ छंदोनुशासन स्पलकाननं प्रीतिं चुलुक्यचन्द्र प्रकृतनृपकथागते त्वयि तु क्षणात्" 347 0 भ्रौ नौ नौ रो ललितविक्रमो औः ॥ भरनरनरराः । जैरिति दशभिर्यतिः । यथा "सद्गुणरत्नरोहणगिरे यशोधवलिताखिलाशामुखद्वेषिवधूमुखाम्बुजविधो वयं किमिव वर्णयामस्तव । यस्य वशंवदत्रिभुवनश्चिरं विबुधसुन्दरीमण्डलैर्जम्भरिपोश्चमत्कृतिरसं दधल्ललितविक्रमो गीयते' 348 मौ तनिसा मत्तक्रीडा जडैः । मद्वयं तगणो नत्रयं सश्च । जडैरिति अष्टभिः पञ्चभिश्च यतिः यथा "नो जानीते कृत्याकृत्यं विलुठति च धरणितल. शयने भूयो भूयो मूर्छा धत्ते दृढयति न शिथिलमपि वसनम् । अर्थापेतं निःसम्बन्धं वचनमपि वदति नदतितरां मत्तक्रीडामाप्ता बाला सुभग तव नवविरहविधुरा" 349 जतनिसाश्चन्दनप्रकृतिः ॥ रजता नत्रयं सश्च । यथा "दर्शनाद्यदीह सन्तापमपहरति तदपि बत तया नार्जितं धनं प्रभूतं जरसि सुखदमतिसरलतया । किन्तु चन्दनप्रकृत्या सखि सततमपि फलरहितया दुर्भुजङ्गघृष्टया यौवनमिदमफलमहह गमितम्" 350 0 जभजिगः सिद्धिः । / नजमा जगणत्रयं रश्च । यथा "सततनमत्पुरन्दरशिरःशुचिरत्नकिरीटमालिकाविमलमयूखशेखरितपादनखातिजालशालिनम् । विपुलदयानिधिं प्रणयिकल्पतरूं भजत जिनेश्वरं यदि भवकातरस्त्वमिह वाञ्छसि सिद्धिमनुत्तमां सखे " चित्रलता रुचिरा शशिवदना चेत्यन्ये 351 0 नजीभ्रा व्न्मरी। नगणो जगणचतुष्टय भरौ च । यथा "सह धनुषा समदो मदनः किल शीतदीधितिमौलिना सुहृदिह भस्मकृतस्तव दीप्तहुताशपिङ्गलया दृशा । इति हि मधो कुमते स्मर मा विचरान्तिके तरल वां विरहजुषां सकलज्वलिताङ्गभृतां दधद्वनमचरिः" 352 0 त्रीनौ रस्तरङ्गः ॥ रनरनरनराः यथा "निर्ममो भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं संयमं कुरु भज क्षमा यदि समीहसे सुखमनश्वरम् । यौवनं किल तडिल्लताचपलमभचञ्चलमिदं धनं जीवितव्यमपि मारुताहतसरित्तरङ्गतरलं सखे" 353 01 आकृतौ भ्रौ नौ नौ
Page #128
--------------------------------------------------------------------------
________________ छंदोनुशासन न्गौ मद्रकं जैः ॥ भरनरनरनगाः । जैरिति दशभिर्यतिः । यथा "देव जगत्त्रयैकतिलक प्रभो प्रणयिलोककल्पविटपिन् पुण्यवतां शिरोमणिपदं व्यभाजि जिननाथ तैरिह जनैः । ये विकचैश्चिराय चरणारविन्दयुगमर्चयन्ति । कुसुमैमंद्रकमन्द्रगीतिभिरभिष्टुवन्ति च चरित्रमत्रभवतः 354 0स्तौ नौ स्रो गौं महास्रग्धरा जछैः ॥ सतत नसररगाः । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा " अभिनागान्याति योऽयं सम मम (मम ममच) पुनर्यच्छिरो हुंकरोति प्रचलोऽयं यत्कवन्धः प्रहरति स तु मे प्राणनाथोऽस्तु - सख्यः । दलयन्यो दुष्टभपानहमहमिकया स्वर्गसीमन्तिनीनां परिशुश्रावेति वाचो वरवरणमहास्रग्धराणांरणेषु " 355 भृगौ मदिरा ॥ भृगाविति भगणसप्तकं गुरुश्च । यथा "हीविनियन्त्रणविघ्नमपाकुरुतेऽभिनवावतरद्वयसां प्रौढपुरन्ध्रिजनस्य तथा तिरयत्यपराधपदं सहसा । कोपपदेन च गोत्रपरिस्खलितं न च कारयते तदसौ कामसखी मदिरेह सतर्षमभाजि चिरं किल कामिजनैः" ल्ताकुसुम्मित्य्न्ये। 356 मत्यनीगा वरतनुः । / मतया नगणचतुष्टयं गुरुश्च । यथा " चक्षुःसौन्दर्य मृगवध्वां परभृतयुवतिषु मधुरगिरं, यातं हसीषु स्मितमुद्वद्धनवविचकिलकुसुमजतिषु । रोलम्बश्रेण्यां कचलक्ष्मी वदनरुचिमपि विकचकमले न्यासं कृत्वा सा खलु याता क्वचिदपि मम वरतनुरधुना" 357 म्सौ. ज्सौ सौ जगौ दीपाचिः ष्ठैः ॥ मसजसजसजगाः । ठेरिति द्वादशभिर्यतिः । यथा "प्रायो दुष्कृतकर्मसु स्वयममी प्रयान्ति पिशुनाः सहायतां यद्वत्तद्वद्वद निन्दनीय सुकृतक्रियासु भृशमन्तरायताम् । वही सन्ततजन्तुसकुलमहावनप्लुषि सखा समीरणो दीपार्चिष्यखिलोपकारिणि भवत्यकाण्डकुपितान्तकः खलु " 358 22 0 विकृतौ जो जो जो भ्लो गश्च ललितण्टैः ॥ नजभजभजभलगाः टैरित्येकादशभिर्यतिः । यथा "निरयमहान्धकूपमसमान्धकारभरदुर्विलोकमतुलं, निपतितगाढमोहपटलान्धजन्तुविविधप्रलापतुमुलम् । प्रवचनचक्षुषेक्षत इमं चिराय तनुभत्तथापि वलवच्चपलतरेन्द्रियाश्च ललितैर्विकृष्ट इहतत्क्षणान्निपतति"
Page #129
--------------------------------------------------------------------------
________________ छंदोनुशासन अत्र केचित्सप्तमभगणस्थाने जगणमिच्छन्ति । 359 0 मौ तो नील्गा मत्ताक्रीडा जडैः ॥ ममता नगणचतुष्टयं लघुगुरू च । जडैरित्यष्टाभिः पञ्चभिश्च यतिः । यथा "हस्ताक्षेपैरिं वारं विदलयति किल निकरमवनिरुहां पादानुच्चैः क्षोणीन्द्राणां विघटयति दशनकुलिशविकषणैः । वेगावेगात्पादन्यासैनमयति च फणिपटलमुरगपतेरित्थं मत्ता क्रीडामात्रं विरचयति नृपवर तव करिघटा " 360 0 ताज्जूल्गाः शङ्खः ॥ तगणात्परं जगणषटकं लघुगुरू च । यथा "चौलुक्यनरेश्वर वैभववासव धीर गभीरिमवारिनिधे सौन्दर्यमनोभवकान्तिनिशाकर सेवक कल्पतरो भवतः । को नाम गुणानिह सङ्कलयेत्किल वच्मि तु किञ्चन ते यशसां सम्पर्कमवाप्य स शङ्खधरोऽभवदद्रिसुताकमितुः सदृशः" 361 0 नाद् हंसगतिः । / नगणात्परं जगणषटकं लघुगुरू च । यथा " मदनगजेन्द्रमदोदयमादधती सहसा विमलप्रसरल्लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुलसन्नयना । विशदतराम्बरसम्पदियं रजनीकरबिम्बमुखं दधती शरदिव संश्रितहंसगतिर्युवतिर्विदधाति न कस्य मुदम् " महातरुणीदयितमित्यन्ये । 362 0 त्रीनौ आश्चित्रकम् ॥ रनरनरनरलगाः यथा " श्रूयतां नृप कुमारपाल तव दर्शनत्वरितया व्यधायि यत् पादतामरसयोः सुवर्णकटके कराम्बुरुहयोश्च नू पुरे । हारदाम च नितम्बविम्बफलके भृशं हृदि च रत्नमेखला निर्ममे जतुरसोलिकेऽधरदले च चित्रकमधीरचक्षुषा 5 363 . मौ स्भौ niglaashcplgtiH| भमसभा नत्रयं लघुगुरू च । यथा " भूमिभृतामक्केषु विलासं स्वरुचिसदृशमतिहि विदधती सत्त्वरमानीता स्फुटमुच्चैः पटह इव नदति यशसि निजे । दुर्ललिता स्तम्बेरमकान्तेव नृपवर दृढतरगुणैः साधुभुजस्तम्भे भवता श्रीरति चपलगतिरिह निगडिता" 364 0 ज्सौ ज्सौ यिल्गा वृन्दारकम् ॥ जसजसा यत्रय लघुगुरू च यथा "तदविपरिताडनं सरभसं कचाकर्षणं स्वेच्छया चोजितं मुखाम्बुरुहचुम्बनं प्रति मुहुर्नखारुणं निर्विशङ्क जवात् । नरेन्द्रतिलक त्वदीयपरिपन्थिनां तुल्यकालं
Page #130
--------------------------------------------------------------------------
________________ छंदोनुशासन तदेव कृतं शिवाभिरिह सारे गगनसीम्नि च वृन्दारकप्रेयसीभिस्तथा " 365 23 संकृतौ तौ सौ भौ न्यौ तन्वी त्थैः। भतनसभभनयाः । टैरिति द्वादशभिर्यतिः । यथा "दन्तमयूखाः शशधररुचयो वागमृतं रतिरमणधनुभ्रलोचनलक्ष्मीस्तुलयति कमलं नूतनविद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुहंसगतेरनुहरति व यातं वच्मि विशेषं कमपरमथवा रम्यमहा किमिव हि न हि तन्व्याः " 366 0 नौ भनौ नौ न्यौ ललितलता छछैः ॥ ननभनजननयाः छछैरिति सप्तभिः सप्तभिर्यतिः । यथा " परिमलविलुठन्मधुकरकवरीविरचितनिरवधिशोभामभिनयकुसुमस्मितसुभगरुचिं मृदुतरकिसलयपाणिम् । इह मधुसमये विलसति नियतं मनसिजशरपरिविद्धस्तनुललितलतायुवतिमयमहो कलयति मलयसमीरः " 367 0 नौ रूर्मेघमाला । / नगणद्वयं रगणषट्कं c। यथा त्रिभुवनविजयाय बद्धाभिमानस्य श्रृङ्गारयोनेः प्रयाणक्षणे, कनकघटितदण्डमेतत्किमाभाति नीलातपत्रं लसत्सर्वतः । नवतपविगमश्रियादीप्रदीपेऽथ किं कज्जलार्थ धतं कपरं भ्रममिति विदधाति वीक्ष्योन्नतां मेघमालां जनो विद्युतालङ्कृताम् " भृङ्गाब्जनीलालकेत्येके । 368 0 भृ सुभद्रं । भूरिति भगणाष्टकं । यथा "शौर्यमृगेन्द्र चुलुवयनरेन्द्र महत्त्व गिरीन्द्र गभीरिमसागर दोष्णि चिरं निखिलाचलसिन्धुयुतं वसुधावलयं तव बिभ्रति । अद्भुतभारपरिश्रममुक्तिसमुद्भवसितो भुजगाधिपतिस्त्वयि शंसति सन्ततमेष सुभद्रमखण्डमहोदयमस्त्विति सम्प्रति " 369 0 भितनिसा दुतलघुपदगतिः ॥ भत्रयं तगणो नत्रयं सश्च । यथा " मुञ्चत नपुरकङ्कणकाञ्चीः कणितभरविरचितकलकलाः स्वीकुरुताशु गतिं समयोऽयं न खलु समदगजललितगतेः । सम्भ्रमवान् स्ववधूरनुशासगिरिसरिदभिमुखमतिकृपणान् सम्प्रति सिद्धपते तव याति द्रुतलघुपदगतिः रिपुनिवहः ॥ " 370 न्यौ तौ निसौ स्म्भ्रान्ता॥ नयभता नगणत्रयं सश्च । यथा " रचयतु जन्मस्नानविधौ वस्त्रिजगदधि
Page #131
--------------------------------------------------------------------------
________________ छंदोनुशासन पचरमजिनपतेः सुरपतितुङ्गोत्सङ्गनिषण्णस्य किमपि बलविलसितमतुलम् । मृदुचरणाङ्गुष्ठाग्रसमा क्रान्तिविधुरचलित कनक शिखरिस्फुटभयसम्भ्रान्तामरयक्षोरगपति निखिलदुरितदलनम् " 371 0म्सौ ज्सौ तौ भ्रौ विभ्रमगतिः ॥ मसजसततभराः यथा " दृष्ट्वा त्वत्पृथना तुरङ्गमखुरोद्भूतं धरित्रीरजो गगनाङ्गणे तत्तद्भूतिमतीं विहाय सपदि स्वां राजधानीमपि प्रियजीविताः । गच्छन्तोऽनु गिरिम्पलायन विधिप्रत्यूहहेतु मुदुः सहचारिणां दाराणां कलहंसविभ्रमगतिं निन्दन्ति चौलुक्यचन्द्र तवास्यः " 372 24 O अभिकृतौ भ्मस्भनीगाः क्रौञ्चपदा ङङजैः । / भमसभा नगणचतुष्टयं गुरुश्च । ङङजैरिति पञ्चभिः पञ्चभिरष्टभिश्च यतिः । यथा "प्रोऽज्झ्य पुराणि त्वद्भययोगानृपवर भवदरिरतिशयविधुरो दूरमरण्यं प्राप्य कलत्रैः सह समजनि गतिरयवशतृषितः । सारसनादात्स स्वयमादौ प्रसरति कियदपि भुवमथ सहसा प्रेक्ष्य चकोरक्रौञ्चपदाङ्कां ध्रुवमिह सरिदिति निगदति दयिताः " 373 0नीसभिगा हंसलयो जछैः । नगणचतुष्टयं सगणो भगणत्रयं गुरुश्च । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा " भवशतचित निरवधिसुकृतैस्त्वत्कृतधर्मपथोधिगतः प्रणयिनी मयि कुरु तदसमकरुणां पश्य सुधारसपूर्णदृशा । अभिमततरमिति वितर जिनपते शक्रफणीन्द्रनरेन्द्रनुत प्रतिदिनमपि तव पदकमलयुगे देव भवेयमहं सलयः " 374 0 त्यो भौ नीगौ हंसपदा जैः । तयसभा नगणचतुष्टयं गुरुश्च । त्रैरिति दशभिर्यतिः । यथा अम्भोजवनं व्याकोशमिदं सलिलमतिविमलमिति वनसरसि भ्रान्तोपि हि मा कार्षीर्गमनं यदिह विचरति हरिणशिशुनयना । तस्य अतिरम्यां वीक्ष्य गति निरुपमितिमतिशयमधिगतवतीं हीतः सपदि त्वं हंसपदात्पदमपि चलसि न खलु नियतमदः "" 375 * जज्या नीगौ चपलम् ॥ नजजयान गणचतुष्टयं गुरुश्च । यथा " क्वचिदपि चूतलतामुपभुङ्क्ते क्वचिदपि पिबति विचकिललतां क्वचिदपि चुम्बति माधविकां च क्वचिदपि परिसरति च लवलीम् । बहुविधपुष्पसमृद्धिनिधाने विलसति नवतरमधुसमये चपल 4 66 -
Page #132
--------------------------------------------------------------------------
________________ छंदोनुशासन 88 भुजङ्गविलासमजस्रं कलयति मधुकर इह मुदितः " 37620 उत्कृतौ मौ तो निरसल्गा भुजङ्गविजृम्भितं जटैः । ममता नगणत्रयं रसलगाः । जटैरिति अष्टाभिरेकादशभिश्च यतिः । यथा क्वापि स्वैरं क्रूरक्रीडन्महिषशभ्रम चकितवर कुरङ्गकुलं क्वचित्क्वापि क्रीडाव्यप्रक्रोडं क्वचि - दपि मदजडविहरन्मतङ्गजसङ्कुलम् । सिंहवेडारौद्रं क्वापि क्वचिदपि विषविषममहाभुजङ्गविजम्भितं श्री चौलुक्यक्षोणीनाथ स्फुटमजनि भवदरिमहीभुजामधुना पुरम् । 377 * मनूसगगा अपवाहो झचचैः ॥ मो नगणषट्कं सगगाश्च । झचचरिति नवभि: षड्भिः षड्भिश्च यतिः । यथा यः श्लाघ्यः प्रतिदिनमपि मदनदहन गरुडगमन चतुरास्यायेंर्गेयो यः सुरपतिपरिषदि च किमपि मुदितविबुधरमणीवृन्दैः । चौलुक्यान्वयजलनिधिहिमकर कियदिह तव नृपवर तस्यैतद्यत्सर्वं कृतमरिबलमपरथमपभटम पगजमपवाहं च " 378 0 भो नौ स्मो निल्गा आपीडो हैः ॥ भननसमा नगणत्रयं लघुगुरू च । ढैरिति चतुर्दशभिर्यतिः । यथा "पश्य विविधवरविटपिनिकुञ्जश्यामीकृतविपुलतरकटकभूराश्रमश तलसदिभहरिमैत्रीप्रेक्षारसवदमरयुवतिजनः । रैवतक गिरिरयमिह पुरस्ताद्यस्मिन् जिनचरणनमनमिलिताशेषसुरपतिपतदमलपुष्पा पीडैर्भवति सुरभिरयमनिलः 379 0 न्जौ न्सौ भनिल्गा वेगवती ॥ नजनसभा नगणत्रयं लघुगुरू च । यथा " नभसि भृशं स्तनति भरितदिकन्दरमभिनवजलधरपटले धृतमुदि नृत्यति मधुरकेका कलकलजुषि समदशिखिकुले । स्फुटितकदम्बकुटजसुमनः सर्जपरिमलमिलदलिनि च वने मनसिशये च भुवनजयसंवेगवति बत भवसि पथिक कथम् 380 * नजभ जिभ्श्2अल्गाः सुधाकलशो ढैः ॥ जत्रयभजलगाः । ढैरिति चतुर्दशभिर्यतिः । यथा अयमनुनीय सर्वसुर - कार्यकृते मम वल्लभेन दिविषत्पतिना ननु विनियोजितः कवलितश्च ततस्त्रिपुरान्तकृन्नयनहव्यभुजा । इति हृदये विचिन्त्य परिजीवितुं मकरध्वजं सपदि पूर्वदिशा नियतमुदासि सम्प्रति सुधाकलशः परिपूर्णशीत रुचि बिम्बभिषात् " ॥ 0 नजभा "" 88 88
Page #133
--------------------------------------------------------------------------
________________ छंदोनुशासन 381 0 26 उक्तादिजातिप्रकरणम् । 0 शेषजाती मतिनायि मालाचित्रं त्तैः॥ मस्तगणत्रयं नगणद्वयं यगणत्रयं च एषां सभाहारद्वन्द्वः । टैरिति एकदशभिर्यतिः । यथा " पान्थाः शीघ्रं यात नातः परं वः क्षणमपि यदिह शुभं तत्र गत्वा यध्वं कान्तां नो चेदत्र तां देवतां स्वां स्मरत सपदि भवतो हन्त संहतुकामः । कालोऽयं जीमूतनामाभ्युपैति स्तनितवधिरितमहीमप्डलश्वप्डविद्युन्मालाचित्रास्त्रप्रहारीति दूरात्कथयति शिखिनिवहस्तारकेकारवेण ' 382 27 0 म्तो रतौ निसल्गाः प्रमोदमहोदयो घछटैः ॥ मतयता नगणत्रयं रसलगाश्च । घछटै रिति चतुर्भिः सप्तभिरेकादशभिश्च यतिः । यथा "काप्युद्ग्रीवा प्रास्थितबद्धोत्कण्ठं करकलितशिथिलवसना दधाव च काचन स्तम्भं दधे कापि च काचिच्चासीदति शयितबहलपुलकाङ्कुरोल्लसितानिका । काचिच्चक्रे भूषणमङ्गे काचित्तिलकमकृत नवमलिके चुलुक्यमहीपतौ यात्रां कृत्वोपेयुषि पौरस्त्रीणां समजनि निरवधिरधुना प्रमोदमहोदयः" 383 ॥ यथा वा ॥ " वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्यपि देवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्त्रयनायिका । सिद्धद्धथैया केसरियाना काम रणचतुररसिकहृदया त्रिलोचनवल्लभा वीरैः पूज्या दर्पणपाणिर्ननं गुणनिलयलटभललिता सतीषु धुरन्धरा" 384 0 16 द्विर्भजसना भ्यो नृत्तललितम् । / द्वौ बारौ भजसन इत्येते गणाः । भयौ च केवलौ । भजसनभजसनभया इति । यथा " अद्य कलहंसललने ललितमन्थरगतौ सपदि मानय सपनरहितं स्वं कोकिलविलासिनि विधेहि कलगीतिरचनाचतुरतामदममन्दमति, मत्ता । दुर्ललितनृत्तललितं युवमयूर रचय त्वमपि सम्प्रति चिराय गतशङ्कः सुर्वगुणकेलिस्दनं चकितबालमृगलोलनयनां प्रियतमामिह विना ताम्" 385 0 0 द्वादशना ल्गो ललितलता त्रिज्ञैः । द्वादशनगणा लघुगुरू च । त्रिरिति त्रीन्वारान् दशभिर्यतिः । यथा " जिनचरणसरसिरुहपरिचरणरतमनसि परमशममुपदधति कलितपरमलये विषयबलदलन
Page #134
--------------------------------------------------------------------------
________________ छंदोनुशासन जुषि बत तरुणिविफलमतिचतुरतरनयनगतिमिह यतिनि तनुषे । व्रज मदन निजसदनमपसरणमुपरचय पिकतरुणरणरणकमुपजनयसि न हि प्रकटयसि मधुसमय किमिति तव मदमुदितमधुपकुलकलरणितमुखरललितलताम्" 386 09 मातनीजभ्राः पिपीलिका जणैः । मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पञ्चदशभिश्च यतिः । यथा " निष्प्रत्यूहं पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं सुखं च यदीच्छसि स्थातुं न्यायोन्मीलबुद्धे लघुभिरपि सह बहुभिरिह कुरु मा विरोधपदं तदा । विस्फूर्जपूत्कारं क्रीडाकवलितसकलमृगकुलमजगरं भुजङ्गममुन्मदं सङ्घातं कृत्वा पश्यैता ग्लपितवपुषमनवधिरचितरुजा अदन्ति पिपीलिकाः" 387 0 0 एषैव नीपरतःपञ्चदशपश्चदशलवृद्धा क्रमेण करभ ॥ 35 / / पणव ॥ 40 / / मालाः ॥ 42 ॥ एषैव पिपीलिका । चतुर्यो नगणेभ्यः परतः पञ्चभिर्दशभिः पञ्चदशभिश्च लवुभिवृद्धाः शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तेऽत्र पञ्चभिवृद्धा पिपीलिकाकरभः । यथा "नित्यं लक्ष्मच्छायाछन्नः कलयतु कथमिव तव वदनरुचिममृतरुचिश्चिरं क्षयसंयुतः तुल्यं नाब्जं स्फूर्जद्धूलीविधुरितजननयनयुगमतिमृदुकरचरणस्य निर्मलचारुणः । कण्ठस्येयं दासी श्यामापरभृतयुवतिरपि मधुपरिचयकलविरुतिनिसर्गकलध्वनेः भ्रूवल्लीभङ्गे छेकाया हरिणनयनमचतुरमतिललिततनु करभोरु ते सदृश दृशः " 388 35 दशभिर्वद्धा पिपीलिकापणवः ॥ यथा "रुन्दोऽमन्दः कुन्दछायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः शशाङ्ककरोज्ज्वलः तारः पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः प्रसाधितदिङ्मुखः । लोकालोकच्छेदं गत्वा दृढकठिनविकटदिगवधितटघटनविवलनचलयितो विशुद्धयशश्चयः प्रोत्तुङ्गः श्वेतप्राकारो ध्वनितगुणपणव तव जयति नृपवर नवललितवसत. जेत्रितयश्रियः " 389 5देग् पञ्चदशभिर्वृद्धा पिपीलिकामाला ॥ यथा " उत्फुल्लाम्भोजाक्ष्यास्तस्याः कुसुमशरसुभग तव विरहदव इह हि जयिनि
Page #135
--------------------------------------------------------------------------
________________ छंदीनुशासन समुपवरणविषये व्यधायि सखीजनैः, अङ्गे वासः कर्पूराम्भस्तिमितशुचि तुहिनकिरणकरपरिभवचतुरधवलिमकुचतटयुगे सुमौक्तिकदाम च । रम्भागुल्मं लीलागारं मलयजरसकलितवसुधामभिनवविकचकुमुदवनदलसमुदयश्च तल्पककल्पना नव्या मौलौ मल्लीमाला तदिदमखिलमपि दवहुतवहरुहिपरिचितमहिम विरचयति मुहुः प्रदाहमहाज्वरम् ' 390 शेषजातिप्रकरणं । अथ दण्डकाः । / " यत्किञ्चित् दृश्यते छन्दः षविंशत्यक्षराधिकम् । शेषजात्यादिकमुक्त्वा तत्सर्व दण्डकं विदुः" तत्र ना च्न्न्द्द्वृस्स्त्तिः॥ ना इति नगणद्वयं यं इति रगणसप्तकं च समाहारो द्वंद्वः । यथा " अभिनवतरदुर्मदोद्दामपाथोदमाला प्रतिच्छादिते सर्वतो व्योमनि स्फुटितकुटजकेतकीपांसुपुञ्जच्छटाच्छोटिताशेषदिश्यैन्द्रदिग्मारुते । मुदितनिखिलनी लकण्ठैः कृते क्रूरकेकारवव्याकुले ताण्डवाडम्बरे कथमिव चलितोऽसि भोः पान्थ हित्वा प्रियां चण्डवृष्टिप्रपाताकुले वर्त्मनि" चण्डवृष्टिप्रपात इत्यन्ये । 391 . यथोत्तरमेकैकरवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोदामशङ्खादयः चण्डवृष्टरूर्वमेकैकरगणवृद्धाः क्रमेणार्णादयो दण्डकाः । तत्र नगणाभ्यां परैरष्टभी रगणैरणः । यथा " अविरलगुरुशाखिनोऽरण्यभागा-समुत्तुङ्गशृङ्गावलीशालिनः सर्वभूमीभतो विपुलतरतरङ्गसंसङ्गिनीः कूलिनीरुच्छ्रितानेकसौधान्पुरग्रामदेशानपि । स्थगयति तमसि प्रपन्ने सपनत्वमुन्मुक्तधैर्यस्य पाथोनिधेर्मङ्घ रज्यद्वपुः कुपित इव तदर्णसः प्रोद्ययौ तस्य संहारकारी समुद्यत्करोऽयं निशावल्लभः " 392 नवभिरर्णवो यथा " प्रसूतनिविडमारुतान्दोलिताश्वत्थसंशीर्णपर्णौघविस्फारवातोलिकापूर्यमा* णाम्बरे घनवनदवदह्यमानाखिलकूरशार्दूलपोतोद्भटोन्नादसंस्रस्तम त्न्ग्ग्यूथाकुले। दिनकरकरतप्तकोलावलीश्रीयमाणातल्ले लसल्लोलकल्लोलवाचालमाद्यन्महार्णव पयसि- ननु प्रिय ग्रीष्मकालेऽधुना मा स्म गा मानय त्वं हि पीनस्तनाश्लेषसौख्यानि मे " 393 दशभिर्व्यालो ॥ यथा " चिरवहदरःट्टसम्पूर्यमापो
Page #136
--------------------------------------------------------------------------
________________ छंदीनुशासन च्छलत्सारिणीतोयधाराभिरामं सदैकान्तकान्तप्रसर्पलतावहलिततरुगुल्मकेलीगृहं ये पुरोद्यानमुद्दामलीलाजुषः स्त्रीसखाश्चारु चेरुश्चुलुक्येश्वर । तृषितकरटियूथभल्लूकसन्दोहकोलव्रजव्याकुलाश्यानकल्लोलिनीवारिदुर्वारसूर्यद्यतिव्यतिकरविधुरीकृतव्यालसंरुध्यमानद्रुमच्छायमुद्दण्डकान्तारमीयुस्त्वदीयद्विषस्तेऽधुना" 394 0 एकादशभिर्जीमूतो । / यथा जिनपदपकजस्पर्शपुण्यकृताशेषशृङ्गः पुरस्तादयं तत्तदाश्चर्यसम्पन्निदानं भुवो भूषणं, प्रतिविपिननिकुञ्जकू. जम्पिकीपञ्चमोच्चारसंवर्गितस्वर्गसीमन्तिनीवर्गगीतिप्रपञ्चाभिरामोऽन्वहम् । कुरुबकसहकारकारस्कराशोकजम्बूकदम्बेगुदीवेणुकान्तारमालाप्रतिच्छन्नमार्तण्डचण्डातपः प्रतितटविनिविष्टजीमूतसन्दोहनिर्मुच्यमानामृतासारपूर्णोद्वहन्निर्झरः पश्यदिष्टयोज्जयन्तो गिरिः " 395 0द्वादशभिर्लीलाकरो ॥ यथा "घनपरिमलसारकर्पूरपानीयतिम्यद्कूलं कुकूलश्रियं पद्मिनीपल्लवस्रस्तरः खादिराङ्गारविस्फूजित तुहिनकिरणचन्द्रिका हन्त हालाहलत्वं नवं चन्दनं तप्तलोहोपमां वेणुवीणानिनादोऽपि कर्णज्वरत्वं दधत् । अयि तव विरहे यदस्या मृगाक्ष्या भवन्नामधेयाक्षरोच्चारमन्त्रैकरक्षाजुषः साम्प्रतं सर्वमेवाभजयत्ययं तदस्ति सुभग सान्द्रपीयूषलीलाकरैस्तैर्वचोभिः समाश्वासयैनां चिरायान्यथा तु त्वमेवात्र निःशूकचूडामणिः " 396 0त्रयोदशभिरुद्दामः । यथा "वलयितवरकन्धरं बलात्तुङ्गतेजस्विगन्धर्वराजीखुरक्षुण्णविश्वम्भराक्षोदसन्दोहविक्षेपणादुर्दिनाडम्बरं प्रथममपि निरीक्ष्य सप्रेमकान्तामुखाम्भोरुहालोकने स क्षणं कौतुकी नष्टकामोऽपि यावद्भवत्युन्मनास्त्वद्विपक्षवजः । नृप तव सहसा जयश्रीविलासैकधामोऽभ्रमातङ्गसंस्पर्धिनोऽभ्रकषैविग्रहैर्भीषणाः क्षोभयन्तो जगत् गर्जितैरूर्जितैः श्रुतमदजलनिझरैर्ध्वस्तधूलीवितानाः कृतान्ता इवोदामगन्धद्विपास्तावदाविर्भवन्तश्चिरान्मूर्छयामासुरेनं विभो" 397 0 चतुर्दशभिः शङ्खः ॥ यथा " अमरपतिकरिभ्रमं बिभ्रती भोः समग्राः कलकः कला विभ्रमं धारयत्यत्रिनेत्रप्रसूतस्य कृष्णो वहत्यन्धकध्वंसकर्तुम्तुलां कुवलयवनमातनोति श्रियं पौण्डरीकी कलिन्दात्मजा जहनुकन्योज्ज्वलं वारि
Page #137
--------------------------------------------------------------------------
________________ छदोनुशासन धत्ते विधत्तञ्जनादिविलासं च कैलासपृथ्वीभतः । कलयति लवणोदधिः क्षीरपाथोधिलीलायितं शेषशोभामशेषाह्वयः प्राप्नुवन्तीन्द्रनीलाश्च मुक्तामणीनां समासादयन्ति त्विषं विचकिलहरहासनीहारहारेन्दुशङ्खावदातरमीभिः स्फुरद्भिर्महीपालचूडामणे शासनैश्वर्यवज्रायुधः त्वद्यशोराशिभिः आदिशब्दात्पञ्चदशभिः समुद्रः । षोडशभिर्भुजङ्ग इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरपादस्तावद्भवन्ति । 398 नाभ्यां रखद्यादयः प्रचितः । / नगणद्वयात्परे यादयः सर्वे वर्णगणा यदा भवन्ति तदा प्रचितः । रवदित्यतिदेशात् सप्तभिर्येः प्रचितः । ततः परमेकैकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोदामशङ्खादयोऽत्रापि भवन्ति । यथा " विलसदुरुतरवारिप्रचण्डे महावाहिनीव्यूहविस्फारणशक्तौ प्रकटयति रुचिराखण्डकोदण्डदण्डं दिशुत्युच्चकै राजहंस प्रणाशम् । प्रशमयति निखिलं मेदिनीचक्रसन्तापविस्फूर्जितं न्यत्कृतार्कप्रतापे प्रचितघनबलयुक्तो नभस्यायमाने चुलुक्येश्वरे को न धत्ते प्रमोदम्" / / एवमादिषु शेषगणेषूदाहार्य । एकैकगण वृद्ध्या चार्णिवव्यालजीमूतलीलाकरोदामशङ्खादयोऽप्युदाहाः । 399 0 नम्म्यामष्टादिराः पन्नग-दम्भोलि-हेलावली-मालती-केलि कडूल्लिलीलाविलासादयः ॥ नगणाद्गुरोश्च परे अष्टादिसंख्ये रगणा येषु ते यथासङ्ख्यं पन्नगादयो दण्डका भवन्ति । तत्राष्ठरगणः पन्नगः । यथा " अविकलध्यानसन्तानधूमध्वजज्योतिराडम्बरप्लुष्टनिःशेषकर्मेन्धनो विदलितोदप्रभूयःकषायश्चिरायैष पायादपायात्स वः पार्श्वनाथो जिनः । कमठदैत्ये च गाढोपसर्गक्रियाकर्कशे तत्प्रतीकारबद्धप्रयत्ने भृशं प्रकटितात्यन्तभक्ती तदा पन्नगेन्द्रे वयस्याभवन्दृष्टिपाताः कृपाः समाः" एवमेकै करगणवृद्ध्याऽन्येपि षडुदाहार्याः । 400 देग्लोर्यथेष्टं राश्चण्डकालः ॥ लघुपञ्चकात्परे यदृच्छया क्रियमाणा रगणाश्चण्डकालः । यथा "विविधर्मा गमेखलाश्रेणिविश्राणितश्रीणि हित्वापुराण्याशु चान्तः पुराण्युच्चकैःकरटितुरगादिसेनासहस्राणि च स्वीकृतच्छद्मकर्मादिवेषास्त्वदीयद्विषः । प्रतिदिशममी गिरीणां महाकन्दराः
Page #138
--------------------------------------------------------------------------
________________ 73 छदोनुशासन शाखिगुल्मानि कूलकषाकूलरन्ध्राणि च स्फुरति तव चण्डकाले कराले कृपाणे सदा संश्रयन्ते महीपालचूडामणे" एकैकरगणवृद्ध्याप्युदाहार्य । 401 याः सिंहविक्रान्तः । / लोः परे यथेष्टं यगणा यत्र स सिंहविक्रान्तः । यथा " तरुणतरणितेजःप्रतप्ता वराहा इवारण्यभागेषु मुस्ताक्षति पल्वलान्ते विदधति किल केचित्तथान्ये महाभूभृतां कन्दराः कौशिकौघा इवाभिश्रयन्ते । विपिनगहनमध्ये पुनः केऽपि शाखामृगक्रीडितं बिभ्रति प्रत्यनीकक्षितीशाः प्रकटयति सदा सिंहविक्रान्तलीलामनूनाम् त्वयीमां धरित्रीश caulukycndr॥" एवमेकैकयगणवृद्ध्याप्युदाहार्य 402 0लूगिभ्यां मेघमाला ॥ लघुषटकाद्गुरुत्रयाच्च परे यथेष्टं यगणा यत्र प्रयुज्यन्ते सा मेघमाला नाम द्न्न्द्द्क्ः। यथा "अविरलमदपाथोनिझरप्लावितक्षोणिपीठा महाशैलशृङ्गायमाणाः कपिशरुचिलसदन्ताशनिद्योतरौद्रा महागर्जितत्रासिताशेषलोकाः । रिपुनरपतिमातङ्गाः क्षणादेव देव प्रणाशं ययुः संयुगान्तयुगान्तानिल इव विपुलपाणे महामेघमाला महीपालधुर्य त्वयि प्रोजिहाने" एवमेकैकयगणवृद्ध्यान्येप्युदाहार्याः । 403 यथेष्टं रा मत्तमातङ्गः ॥ स्वेच्छया यत्र रगणाः प्रयुज्यन्ते स मत्तमातङ्गः । पुनर्यथेष्टग्रहणं लूगिभ्यामित्येतस्य निवृत्त्यर्थ । यथा " पुष्पचापस्य चापश्रियं विभ्रती भगुरभ्रूविलासैः स्मितस्मेरकस्तूरिका केलिपत्रावलीभङ्गिविभ्राजिगण्डस्थलेनेन्दुबिम्बानुकारं सदा कुर्वती । चारु वक्रोक्तिगभैंर्वचोभिर्विदग्धैरमन्दं च पीयूषनिष्पन्दमातन्वती मत्तमातङ्गालीलागतिः काञ्चनच्छेदगौरी मुदं कस्य नाविष्करोति प्रिया ॥ " एवमेकैकरगणवृद्धयाऽन्यदप्युदाहार्यम् । 404 0साः कुसुमास्तरणः । / यथेष्ट सगणा यत्र प्रयुज्यन्ते स कुसुमास्तरणः । यथा "सुभग त्वयि दूरमुपेयुषि सा न कदाचिदुपैति विलासगृहाभिमुखं विकचाब्जवते न ददाति दृशं शिशिरागरुचन्दनपक्कमपा कुरुते । नच हृष्यति चाटुकरीषु सखीष्वपि पचपलाण्डुनिभं वहते वदनं कुसुमास्तरणानि पिनष्टितरां परिमुह्यति शीतलशीतमयूखकरैः" एवमेकैकसगणवृद्धयाऽन्यदप्युदाहार्य ।
Page #139
--------------------------------------------------------------------------
________________ छंदोनुशासन 405 / व्याः सिंहविक्रीडः ॥ यत्र यथेष्टं यगणाः प्रयुज्यन्ते स सिंहविक्रीडः । यथा " कचित्पङ्कशङ्का भ्रमत्कोलदंष्ट्रा समुल्लेखनिष्पिष्ट वेश्मान्तकाचावनीकं क्वचिन्नालिकेरीफलास्फालनव्यशाखामृगश्रेणिपर्याकुलोद्यानभा गम् । क्वचितप्तमज्जन्महासैरिभोद्दाम शृङ्गाप्रघातोच्छलद्दीर्घिका वारिसान्द्र क्वचित्सिंहविक्रीडबूत्कारबोरं चुलुक्येन्द्र जज्ञे पुरं त्वद्विपूणामिदानीम् ॥ " एवमेकैकयगण वृद्ध्याऽन्यदप्युदाहार्यम् । 406 * गावनङ्गशेखरः ॥ यत्र यथेष्टं निरन्तरौ लघुगुरू प्रयुज्येते सोऽनङ्गगशेखरः । यथा " विशालभाललोलपूर्णमानकज्जलोज्ज्वलालक द्विरेफमालिकोपशोभिते विबुद्ध हावमुग्धचारुपक्ष्मलालसभ्रमत्सुतार दीर्घनेत्रपत्र सुन्दरे । अमन्दकुन्दकुड्मलाग्र कोमलो - सद्युतद्ध शुद्धदन्तपङ्क्ति केसरालये प्रियामुखाम्बुजेऽधरं चिराय मध्वि - वापिवन्ननारतं भवेदनङ्गशेखरः ॥ " एवं लघुगुरुवृद्ध्याऽन्यदप्युदाहार्यम् । 407 0ग्लावशोकपुष्पमञ्जरी । यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोकपुष्पमञ्जरीनामा दण्डकः । यथा " अस्तमाश्रितस्तुषारभारपातदग्धसर्व पुष्पजातिसञ्चयो हिमर्तुरथ सर्वतो वसन्तनामधेय एष जृम्भति प्रियः सखा तवेह देव पुष्पचाप । विष्टपत्रयीपराजयेच्छया गृहाण नूतनान् शिलीमुखानखण्डितैकवीर चारुचूत कोरका नशोक पुष्पमञ्जरीनेवाः स्मितानि केसराणि पाटलाश्च । / " एवं गुरुलघुवृद्ध्याऽन्यदप्युदाहार्यं । 408 * तागौ कामवाणः ॥ यत्र यथेष्टं तगणा अन्ते गुरुद्वयं च प्रयुज्यते त्वद्विप्रयोगे नवे बालिकाया मनोभूशरक्लेशशान्त्यै प्रयत्नात्सखीभिः समन्तात्पाथोजिनी पल्लवैः कल्पितं चारुतल्पं समासूत्रिता नूतनैहरयष्टिर्मृणालैः । रम्भादलैः कोमलैर्निर्मितं तालवृन्तं कृतश्चान्दनेन द्रवेणाङ्गरागः किलास्यास्तीव्यथां प्रत्युतै तद्वितन्वत्समग्र कठोराशयाऽशिक्षिताद् कामबाणत्वमुग्रम् । / " एवमेकैकतगणवृद्ध्याऽन्यदप्युदाहार्यम् । 409 0 भागौ भुजङ्गविलासः यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजङ्गविलासः यथा 88 स कामबाणः । यथा 74 99
Page #140
--------------------------------------------------------------------------
________________ छदोनुशासन " पीनघनोन्नतवृत्तविशालतरस्तनमण्डलगाढनिपीडनकण्टकितांगः कोमलषड्जमृणाललतादृढवेष्टितकण्ठतटः परिचुम्बनविभ्रमपात्रम् । वासगृहे बहलोचलितागरुधूमलतानिचिते शयने मृदुनि क्षणदायां यो दयितां रमयत्यतिसम्भ्रममानजुषं स भुजङ्गविलासधुरामिह धत्ते । / " एकमेकैकभगणवृद्धयाऽन्यदप्युदाहार्यम् । 410 0नाभ्यां पश्चमात्रैरुत्कलिका । / द्वाभ्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रैगंणैरुत्कलिकानाम् । यथा "स्मितबकुलशिरीषक कैल्लिककोलनव्यप्रसूनावलीपरिमलविलोलरोलम्बलीलाकुलीकृताखिलचारुलीलावने । मृदुमलयसमीरशैलूषशिक्षाक्रमानुगुणविविधाङ्गहारप्रयोगप्रपञ्चप्रवल्गल्लतानर्तकी - रम्यरङ्गावनिः । अभिनवसहकारकोरकास्वादमाद्यस्पिकयुवतिपञ्चमोच्चारमन्त्रास्त्रसाधितविषममानिनीमानदुर्गः समन्तादयं कमिव सपदि सन्ततोत्कलिकमिह न विधत्ते जनं हेलया निर्जिताशेषलोकस्य देवस्य कामस्य निर्व्याज्ब्न्धुर्म्धुः॥" 411 एवमेकैकपञ्चमात्रवृद्धयाऽन्यदप्युदाहार्यम् । दण्डकप्रकरणम् । 0 इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्ती समवृत्तव्यावर्णनो नाम द्वितीयोऽध्यायः ॥ 2 ॥ इदानीमर्द्धसमवृत्तव्यावर्णनार्थमुपक्रम्यते । 1 0ओजयुजोः ॥ अधिकारोऽयमाविषमवृत्तेभ्य उपतिष्ठते । तत्रौ विषमं युक्समं लोकसिद्धं । तत्र 2 सिल्गा नभभ्रा हरिणप्लुता ॥ पाद इति चानुवर्तते । ओजपादयोः सगणत्रयं लघुगुरू च युक्पादयोनभभरा यत्र वृत्ते सा हरिणप्लुता । यथा " नृप शैलशिलाशयनासनाकन्दफलाहरणाः सदा । निवसन्ति वने भवतो रिपोस्तरुनिकुञ्जगता हरिणप्लुताः ॥ " प्राच्यवृत्तिरियम् । 3 सिल्गा भिगगा उपचित्रम् ॥ ओजपादयोः सगणत्रयं लघुगुरू च । युजोगणत्रयं गुरुद्वयं च । यथा " अयमत्र नृपः सचिवस्त्वसावेष कुमार इतः प्रतिहारः । उपचित्रमिति त्वदरेगेहे वक्ति मिथः किल पान्थसमूहः ॥ " 4 0लोनं वेगवती ॥ उपचित्रमेव लघुना रहितं वेगवती । ओजे सिगौ युजि भिगगा इत्यर्थः । यथा
Page #141
--------------------------------------------------------------------------
________________ छंदोनुशासन " नृपते तव कार्मुकवंशान्निष्पतिता शितसायकमाला । क्षितिभृच्छिरसि प्लवमाना वेगवती बत नूतनरेखा । " आपातलिकेयम् । 5 भिगगा नजज्या द्रुतमध्या ॥ ओजे भगणत्रयं गुरुद्वयं च युजि नजजयाः । यथा " वीरजिनेन्द्र भवत्पदमपद्म भ्रमर इव द्रुतमध्यगमद्यः । मुक्तिवधुपरिरम्भण सौख्यं करतलगामि कृतं खलु तेन । / " उपचित्रा । आपातलिकापरान्तिकेयम् । 6 तज्रगा मस्जगगा भद्र विराट् ॥ ओजे तजरेगाः युजि मसजगगाः । यथा "पश्येद्भगवन् पदारविन्दद्वन्द्वम् भक्तित एकदापि यस्ते । विश्रद्भवनाधिपत्यमेकं भद्रं भद्रविराट् भजेत सोऽपि । " औपच्छन्दसिकमिदम् । 7 0सजस्गा भर्नगगाः केतुमती । / ओजे सजसगाः । युजि भरनगगाः । यथा " प्रसरद्रजःस्थगितसूर्यो केतुमतीमुदीक्ष्य तव सेनाम् । वसुधापते दिवमिवात्मनाशमशङ्कत त्वदरिवर्गः ॥ " 8 ताजगगा जतजगगा आख्यानकी ॥ ओजे ततजगगाः । युजि जतजगगाः । यथा " त्वद्वैरिभूपैरियमागतोच्चैर्मरालनादैर्मुखरा शरच्छीः । आख्यानकीव त्वदनीकयात्राओत्सवस्य सद्यश्चकितैरुदक्षि । / " आख्यानकी वार्ताहारिका । 9 0 व्यत्यये विपरीतादिः । / व्यत्यये इति ओजे जतजगगाः । युजि ततजगगाः । विपरीतादिविपरीताख्यानकीत्यर्थः । यथा " अमंस्त ते दुर्नयचेष्टितानामाख्यानकी या विपरीतवृत्तिम् । पुरः सखीनां ब्रुवता विपक्षनाम त्वया संप्रति लज्जिता सा ॥ " एतयोश्चोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमत्र पाठः । 10 जर्जा जज्रगा य्व्व्ती॥ ओजे रजरजा युजि जरजरगाः । यथा " वन्यसैरिभा भवद्विपक्षधाग्नि निरन्तरेन्द्रनीलबद्धभूमिभागे । न्यामुखं प्रकुर्वते मुधा वितयं विनीलविस्फुरद्यवान्वितां धरित्रीम् ॥ " यवान्वितां यववतीमित्यर्थः । छन्दोवशाच्च यवान्वितामित्युक्तम् । 11 0 व्यत्यये षट्पदावली । / व्यत्यये इति ओजे जरजरगाः युजि रजरजा । यथा "नवोदयं चिरादुपेयिवांसमर्क स्वागतानि पृच्छतीव संमदेन । सरोजिनी विकस्वरा निशावसाने षट्पदावलीकृत
Page #142
--------------------------------------------------------------------------
________________ छंदोनुशासन स्वनच्छलेन ॥ " 12 नभभ्रा नभिरा मकरावली । / ओजे नभभराः युजि नो भत्रयं रश्च । यथा " मकरकेतुभटस्य विराजते वरतनुर्ध्वजयष्टिरिव प्रगुणीकृता । मुदुकपोलतले दधती नवां मृगमदस्तबकैलिखितांमकरावलीम् ॥ " 13 देग्मसागाः सभासाः करिणी ॥ ओजे मः सगणद्वयं गुरुश्च । ' युजि सो भगणद्वयं सश्च । यथा " चन्द्रो मत्तकरीन्द्र इवायं दलितोदामतमस्तरुगहनः । क्रीडत्यम्बरपस्वलमध्ये स्फुटताराकरिणीभिरनुसृतः ॥ " 14 साज्गाः सभाः प्रबोधिता ॥ ओजे सद्वयं जगौ च । युजि सभरलगाः । यथा " तरुमूलगृहाः क्षपाक्षये नृप निद्रां जहति द्विषस्तव । विटपान्तकुलायनिष्पतत्पतगश्रेणिरवैः प्र्बोधिताः॥" 15 नारल्गा नजज्रा अपरवक्त्रम् ॥ ओजे नगणद्वयं रलगाश्च । युजि नजजराः । यथा " नृपवर भवदीयवर्णनं निखिलमुखै रचयन् पुरातनैः । अधिकमपरवत्क्रमीहते श्रुतिपठनाय चतुर्मुखोऽधुना' एतौ वैतालीयभेदौ । 16 0गान्तं पुष्पिताना । / अपरवक्त्रमेवौजयुजोर्गान्तं पुष्पितामा । यथा " स्मर इव शयितः कयाथ शोकेप्यपदहनेन जगज्जयाय नुन्न्ः। सपदि यदिषवोऽस्य पुष्पिताग्रप्रसवमिषात्प्रगुणाः परिस्फुरन्ति । " 17 0साज्गगाः स्भर्या मालभारिणी । / ओजे ससजगगाः । समे सभरयाः । यथा " इह वासकसज्जिका विलासं वहते शारदशर्वरीवरेण्यम् । अवतंसितकैरवोज्ज्वलश्रीविकसत्तारकमालभारिणीयम्' नितम्बिनीत्यन्यः । औपच्छन्दसिकभेदावेतौ 18 0भातल्गा न्जन्सगा विलसितलीला । औजे भद्वयं तलगाश्च । युजि नजनसगाः । यथा " विक्त्रनिरीक्षणभङ्गिप्रणयी bhramati dhnurvilsdissurnnggH| भृत्य इवाशु यदाज्ञां विदधद्रमयति सा नवविलसितलीला ॥ "19 0प्रन्जनलगा अन्जभजनसाष्टेमानिनीः । / ओजे भरनजनलगाः । जैरिति दशभिर्यतिः । युजि नजभजनसाः टैरित्येकादशभिर्यतिः । यथा "मानभतामिदं तृणमिव जीवितमिति न किं कलयसि शात्सि रोहिणि न यत् त्वमपि निजपतिम् । दक्षसुते कलङ्कय पितृगोत्रमलमधुना चिरमथ मानिनीजनवधानुमतिघटनया' 20
Page #143
--------------------------------------------------------------------------
________________ 78 छंदोनुशासन 0 रो जल्गाः कामिनी ॥ ओजे रगणः । युजि जरलगाः । यथा "निर्वृति, विधेहि ह्स्त्गामिनीं। सर्वथा, जहीहि हन्त कामिनीम् ॥ " 21 रो बज्रा शिखी ॥ ओजे रगणः । युआजे जरजराः । यथा " योषितो, वियोगदुःखखिद्यमानमानसाः । दन्दहत्कटुस्वनैनिहन्ति निश्चितं शिखी ॥ " 22 0रो बज्रा गौ नितम्बिनी ॥ ओजे रगणः । युजि जरजरजगाः । यथा " सर्वथा, विरिश्चशङ्करामराधिराजकेशवर्षयः । भेजिरे, यदुत्पथं चिराय तत्र कारणं नित्म्बिनी|" 23 0रस्त्रिओं ल्गो वारुणी । / ओजे रगणः । युजि त्रीन् वारान् ब्रौ जरजरजरलगाः । यथा " उत्तम, घनाविनश्वरप्रमोदकारणं कृतिन्यदीहसे सुखम् । निर्मलं, तदा शमामृतं पिवानिशं सुदारुणां विमुञ्च वारुणीम्"24 0रश्चतुज्रौं वतंसिनी ॥ ओजे रगणः । युजि चतुरो वारान् नौ जरजरजरजराः । यथा " शोभते, धनुर्लतेव पुष्पधन्वनः शिरीषकोमलाङ्गिका सरोजलोचना । बालिका, जपासहोदराधरा मधुककान्तिमत्यशोकपल्लवावतंसिनी । / " 25 कामिन्याद्या व्यत्यये वानरीशिखण्डिसारस्यपराहस्यः ॥ कामिनीशिखिनितम्धिनी वारुणीवतसिन्य ओजयुक्पादयोर्व्यत्यये यथासंख्य वानरीशिखण्डिसारस्यपराहंसीसंज्ञाः । कामिनीव्यत्यये वानरी । यथा " नियम्य गाढसन्ततैः, सद्गुणैः । सखे स्थिरां कुरु श्रियं, वानरीम् " 26 शिखिव्यत्यये शिखण्डी । यथा "तपात्यये घनध्वनन् मुदङ्गके, कुर्वते । अखण्डषड्जगीतयः शिखण्डिनस्ताण्डवम् " 27 नितम्बिनीव्यत्यये सारसी । यथा "त्वमब्जलोचने शरस्त्वदीयमेतदाननं, चन्द्रमाः । झण. झणायितस्वनापि मेखला विभाति ते, सारसी ॥ " 28 वारुणीव्यत्यये अपरा यथा " जिन त्वदीयशासनादृते विवेकदीपको भवत्यय न क्वचित् । तमश्छिदाक्षमं हि तेज एकमूर्जितं प्रसूत इन्द्रदिक् नापरा" 29 वतंसिनीव्यत्यये हंसी । यथा " त्वदारवे कृतस्पृहाऽश्रु विस्मृतस्वनिस्वना बकी जगाम, साधुना । मूकतां सरो विकस्वराम्बुजकारं प्रियप्रणीतचाटुका
Page #144
--------------------------------------------------------------------------
________________ छंदोनुशासन तदेहि सोत्सवं, हंसिके ॥ " 30 0 स्लगा सिल्गा इला ॥ ओजे सलगाः । युजि सत्रयं लघुगुरू च । यथा " करटिस्रवन्मदपक्किलधूलिचितालिताम् । रणितच्छलात्तव गायति नूनमिला वलम् ' 31 स्ल्गाःसृम्ण्गाक्मुखी॥ ओजे सलगाः युजि सगणाष्टकम् । यथा " विरहे नवे, भवतः सुभगोद्धतवाष्पतुषारकणप्रकरो ग्लपयत्यनिशम् । कुमुदस्मितामरविन्दकरां विकचोत्पलचारुदृशं परिपूर्णमृगाङ्कमुखीम् । / " 32 0न्ललगा नॢगौ शिखा । / ओजे नगणनवकं लघुगुरू च । युचि नगणदशकं गुरुश्च । यथा " प्रसृमरमरिनरपतिबलतिमिरनिकरमतनुमपि गुरुगिरिगुहातरुगहनविकटकुहरशरणमिममखिलमिह समरसमयदिनमुखे । परममहिमनि शशधरकुलगगनदिनकरपरपटिमजुषः किरणततय इव विदधति चिरतरमवनिपतितिलक तव vrvishikhaaH॥"33व्य्त्य्ये ख्न्य्जा। ओजयुक्पादयोर्व्यत्यये शिखैव ख्न्य्जा। तत्रौजयोस्त्रिंशल्लघवो गुरुश्च । युक्पादयोरष्टाविंशतिलघवो गुरुश्च । यथा " प्रमुदितसमदपरभृतकलरणितमविकलशशधरकिरणविततयो, विकसितसरसिरुहविपिनमलिकुलविरुतमुखरितकुसुमितलताः । कुरुबकवकुलविचकिललसदविरलपरिमलसुरभिमलयपवनो, विरहविधुरयुवतिहृदयतपनमिदमखिलमपि नवमधुसमये । / " खञ्जतिशब्दस्य छन्दसि प्रवेशयितुमशक्यत्वान्नाम नोक्तम् । शिखाखञ्जयोः प्रकारान्तरमाह । 34 अर्द्धयोर्वा । / न्ललगा न्लगौ चेत्योजयुक्पादयोर्यच्छिखाया लक्षणमुक्तं तत्पूर्वापरार्द्धयोश्चेद्भवति तदापि शिखा । एवं पूर्वापरार्द्धयोर्व्यत्यये खजापि अर्द्धयोरित्यभिधानादोजयुजोरिति निवृत्तम् । तत्र शिखा यथा "सुभग तव नवविरह इह महति विलसति चकितहरिणशिशुशः । अमृतरुचिरुचिरजनि विषममलकमलदलततिरपि दवदहनशिखा ॥ " 35 खञ्जा यथा " अभिनवविकसितकुरुबकविचकिलबकुलपरिमलमधुसमये । त्वमिह कथमिव पथिक हतक गतकरुण परिहरसि निजमृगदृशम् " अनयोर्विषमवृत्तत्वेऽप्यर्द्धसममध्ये लाघवार्थ पाठः 36 0न्लगावतिरुचिरा द्वयोः ॥ अर्द्धयोर्नगणनवकं गुरुश्च ।
Page #145
--------------------------------------------------------------------------
________________ छंदोनुशासन यथा " घनपरिमल मिलदलि. कुल. मुखरित निखिल.रुवुवलयदनः । जनयति मनसि निरवधि मुदमविरतमिह मम मधुरतिरुचिरे " 37 लगाव । द्वयोरर्द्ध योर्यथासंख्यं नॢगौ ललगाश्च यत्र भवन्ति साप्यतिरुचिरा यथा " रतिकरमलयमरुति शुचिशशिभृति हतहिममहसि मधुसमये । परिहरसि पथिक हतक कथमतिरुचिर युवतिमतिहि चपलतया" द्वे अप्येते चूलिके इत्यहीन्द्रः । अर्द्धसमप्रकरणम् । 80 (( "" अथ विषमवृत्तान्युच्यन्ते । 38 0 अनुष्टभि नाद्यात्स्त्रौ तुर्याद्यो वक्रम् । अनुष्टुभ्यष्टाक्षरायां जातौ पादस्याद्यात्प्रथमादक्षरात्परौ त्रौ सगणनगण भवतोऽन्ये तु षङ्गणा यथेष्टं भवन्ति चतुर्थादक्षरात्परत्श्च यगणो भवति तद्वृत्तं वक्रनाम यथा तस्यास्त्रस्तरङ्गाक्ष्या वक्रेण त्वं पराभूतः । हिमांशो क्षीयसे युक्तं लज्जसे तु न किं वृद्धया ॥ एवमन्यदप्युदाहार्यम् । अत्र प्रथमपादस्य प्रथमस्थाने ग्लाविति द्वौ विकल्पौ । द्वितीये स्नवर्जनात् शेषगणैः षट् । तृतीये य एकएव । चतुर्थे ग्लाविति द्वौ । अन्योन्याभ्यासे चतुर्विंशतिः । प्रतिपादं चतुर्विंशतेर्भावादन्योभ्याभ्यासे जातास्तिस्त्रो लक्षा एकत्रिंशत्सहस्राः सप्त शतानि षट्सप्तत्यधिकानि । एवमियमेव संख्या प्रत्येकं विपुला भेदेष्वपि ज्ञेया । 390 तद्युजोर्जः पथ्या ॥ तद्रकं युजोः पादयोस्तुर्यादक्षरात्परो जगणश्चेद्भवति तदा पथ्या । यथा " आलानितगजस्कन्धघृष्टाः पथ्यायतद्रुमाः । अद्यापि कथयन्त्येते राजेन्द्र तव दिग्जयम्" 40 0 ओजे विपरीतादिः । / ओज्योः पादयोस्तुर्यादक्षरात्परो जगणश्चेद्विपरीतादिः पथ्या युक्यादयोर्य एवावतिष्ठते यथा "विपरीतानि रे शठ करिष्यसि कियन्त्यस्मात् । दुकूलं प्रच्छदीकृतं तरया धत्से ममा यत् " 41 0 नश्चपला ॥ ओजयोः पादयोस्तुर्यादक्षरात्परो नगणश्चेच्च पला । यथा " वीक्षितोऽप्येष तिलकश्चपलाक्षि त्वया सद्यः । दधाति नव्यमुकुलै रोमाञ्चकञ्चुकं मन्ये । / " 42 0 युजोः षड्भ्यो लो विपुला । / युक्पा
Page #146
--------------------------------------------------------------------------
________________ छंदोनुशासन 81 O दयोः पड्भयः परो लघुश्चेद्विपुला । नचेयं पथ्यया गतार्था । विपुलावर्गस्येदानीमारभ्यमाणत्वात्तां विना तस्यानुपपत्तेः । युक्पादयोः सप्तमेन लघुनाऽवश्यमेव भवितव्यम्, विषमपादयोस्तु नादिभिर्यगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते । 43 0 सैतवस्य चतुर्षु । / सैतवस्याचार्यस्य मते चतुर्षु पादेषु षड्भय परो लो भवति यथा "विपुलेऽप्यम्बुधौ कृतं वर्त्म रामेण सैतवम् । चित्रमेतदिहाथवा किमसाध्यं महात्मनाम् ॥ " 44 * तुर्यान्नतभ्रम्स स्तद्विपुला । ओजे विपरीतादिरित्यत ओज इत्यनुवर्त्तते । ओजयोः पादयोस्तुर्यादक्षरात्परं यगणं बाधित्वा नतभरमसाश्चेद्भवन्ति तदा तद्विपुला । नविपुला तविपुला भविपुला रविपुला मविपुला सविपुला चेति । युजोः षड्भयो ल इति तु स्थितमेव । नविपुला यथा पश्यन्ति देवचरणद्वयं ये तव भक्तितः । तेषां भवन्ति विपुलाः सद्यः कल्याणसम्पदः ॥ " ओजे इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । तथा च महाकवीनां प्रयोगः 88 अनाकृष्टस्य विषयैर्विद्यानां पारश्वनः । तस्य धर्मरतेरासी वृद्धत्वं जरसा विना ॥ " तथा " तव मंत्रकृतो मन्त्रैरात्संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः । / " तविपुला जातिपक्षे यथा " पादेन हता येन सा जातीलुब्धेन मल्लिका । अलेस्तस्य दैवादहो बदर्यपि सुदुर्लभा ॥ " व्यक्तिपक्षे 88 वन्दे कवि श्रीभारविं लोकसन्तमसच्छिदम् । दिवा दीपा इवाभान्ति यस्याग्रे कवयोऽपरे । " " तथा लोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ " जातिपक्षे भविपुला यथा "इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी । इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ॥ " व्यक्तिपक्षे यथा व्यक्तिपक्षे यथा " यस्य प्रभावादभुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ " तथा 88
Page #147
--------------------------------------------------------------------------
________________ छंदोनुशासन मुक्तशेषविरोधेन कुलिशत्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुमता । / " जातिपक्षे रविपुला यथा "वधूभिः पीनस्तनीभिस्तुलीभिः कुक्कुमेन च । कालागरुधूपमैर्हेमन्ते जयति स्मरः । / " व्यक्तिपक्षे यथा "महाकवि कालिदासं वन्दे वाग्देवतागुरुम् । यज्ज्ञाने विश्वमाभाति दर्पणप्रतिबिम्बवत् " तथा कामिनीभिः सुखं सङ्गः क्रियते पण्डितैरपि । यदि न स्याद्वारिवीचीचञ्चलं हन्त जीवितम् " जातिपक्षे मविपुला यथा सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा । स्त्रीलोकसृष्टिः मा नूनं निःसामान्यस्य वेधसः ॥ " व्यक्ति पक्षे यथा ॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखेः । खङ्गसंवादिनी: केका द्विधा भिन्नाः शिखण्डिभिः । / " तथा "अदूरवर्तिनीं सिद्धि राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत् ॥" जातिपक्षे सविपुला यथा । क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । को हि मन्दः सहसैव स्वल्पेन बहु हारयेत् । / " एवं व्यक्तिपक्षेऽप्यन्वेप्यम् । सङ्कीर्णाश्च विपुलाप्रकारा दृश्यन्ते । यथा क्वचित्काले प्रसरता क्वचिदापत्यनिघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥" तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांश्रुमाश्रु ग्रसते तन्मृदिम्नः स्फुटं फलम् ॥" इत्यादि । ते स्वबुद्ध्याभ्युह्याः सर्वासां च (( 82 * 88 88 88 88 * 88 : विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्याम्नायः । वक्रप्रकरणं ॥ 45 एकोस्टाक्षरः पादचतुर्बुद्धाः क्रमात्परे पदचतुरूर्ध्वं चतुर्विंशतिधा ॥ एकः कश्चिदष्टाक्षरः पादस्ततोऽन्ये पादाः क्रमाच्चतुर्भिश्चतुभिर्वर्ण वृद्धाः कार्या इति पदचतुरूर्ध्व । तच न्यासभेदाच्चतुर्विंशतिधा स्थापना यथा ।
Page #148
--------------------------------------------------------------------------
________________ छंदोनुशासन । 8 । 8 । 8 । 8 | 8 | 8 | 12 | 12 | 12 | 12 | 12 | 12 | | 16 | 16 16 16 16 16 2020 20 | 20 | 20 | 20 | 8 | 12 | 8 | 20 | 20 | 12 | 16 | 12 | 16 | 8 | 8 | 12 | 20 | 20 | 12 | 8 | 12, 8 8 ! 8 | 12 | 16 | 12 | 16 | __ प्राप्ते वसन्तमासेऽस्मिन्नन्तरेणौषधिं वल्लभां गेहिनीम् । पदचतुरूध कथमिव पथिक यास्यसि, विषलतिकानामिवोत्फुल्लकक्केल्लिलतानां गन्धं जिघ्रन् ॥ " एवमन्येऽपि भेदा उदाहार्याः । 46 0तदादौ द्विगं सर्वलं प्रत्यापीडः ॥ तदेव padacaturUva'mAdau द्विगुरुकं ततः परं सर्वलघुवर्ण प्रत्यापीडः । यथा " स्वामिन् जिनवर तब, योऽनिद्वितीयमृषभ विनमति । नम्रामरमणिमयमुकुटशुचिकिरणमालाकिसलयितचरणकमल इह दिवि भवति " 47 0 अन्ते च । / तत्पदचतुरूर्वमन्ते चकारादादौ च द्विगं शेषसर्वलघुवर्ण पुनः प्रत्यापीडसंज्ञम् । यथा " नित्यं प्रणमत भक्त्या, पादद्वयमिह चरमजिनस्य । सद्यो यदमरनरभुजगपरिवढानां, मौलौ सपदि भवति नवविकसितकमलवतंसः । / " 48 द्विगमापीडः ॥ चानुकृष्टत्वादादाविति नानुवर्तते अन्ते द्विगुरुकं शेषसर्वलघुकं पदचतुरूर्ध्वमापीडसंज्ञम् यथा " मदमुखरमयूरे, स्फुटविविधसरिदधिकपूरे, / नवधनसमय इह कलय बत
Page #149
--------------------------------------------------------------------------
________________ 84 छंदोनुशासन कान्तां, शरणमयि पथिक हतक झगिति जहिहि वनान्तम् ॥ ' अत्र प्रतिपादं चतुभिर्यतिरिति कश्चित् । पदचतुरूश्2अवदापीडोऽपि चतुर्विंशतिधेति तन्मध्यात्पूर्वाचार्यानुरोधेन भेदत्रयस्य नामान्युच्यन्ते । 49 0स आद्यस्य द्वितीयादिना व्यत्यये कलिकालवल्यमृतधारा: / / स आपीड आद्यस्य पादस्य द्वितीयतृतीयतुर्यैः पादैविपर्यासे यथासंख्यं कलिकादयो भवन्ति । तत्राद्यस्य द्वितीयेन व्यत्यये कलिका यथा "करकलितनिशितकरवालः, सुचिरमवनिपालः । प्रथुमदरिपुनृपतिबलदलनकालः, त्वमिह जय निजविलसितपरिदलितकलिकालः ॥ " मञ्जरीति पिङ्गलः । आद्यस्य तृतीयेन व्यत्यये लवली यथा " त्वयि जलधिमनुवलति नृपमुखवासः, समजनि निखिलदिगवलानाम् । सुरभिबहुरजोभिः, तरलतुरगनिक रखुरमृदितमृदुलवलीनाम् " आद्यस्य तुर्येण व्यत्ययेऽमृतधारा यथा "प्रणयवति सखि समुपहसितमनसिशयरूपे, प्रणयमनुसर क इव मानः । स्रवति वचनमपि मधुरमिह यदस्य, सततममृतधाराम्" पिङ्गलस्तु पदचतुरूद्धभेदानेतानाह । यथा " जनयति महतीं प्रीतिं हृदये, कामिनां चूत्म्न्य्ज्री। मिलदलिचक्रचञ्चपरिचुम्बितकेसरा, कोमलमलयवातपरिनर्तिततरुशिखरस्थिता" / विरहविधुरहूणकान्ताकपोलावदातम्, परिणतिदरपीतपाण्डुच्छवि लवलीफलं निदाधे । जयति हिमशीतलं, पाण्डवस्वादु तृष्णाहरं सुन्दरम् " ॥ यदि वाञ्छसि कर्णरसायनं सततममृतधाराभिः, यदि हृदि वा परमानन्दरसम् । भ्रातः शृणु धरणीधरवाणीममृतमयीं, तत्काव्यगुणभूषणामिति" पदचतुरूर्वप्रकरणं सप्तभिः । 50 देग्स्जस्ला न्सज्गा भजल्गा स्जसज्गाः पादेस्स्द्ग्ता॥ यस्य प्रथमे पादे सजसलाः । द्वितीये पादे नसजगाः । तृतीये पादे भ्न्ज्ल्गाः। चतुर्थ पादे सजसजगास्तद्वत्तमुद्गता । यथा "वत चन्द्रिका जलमशेषमुपरमयितुं चकोरकाः । शक्यमिह न खलु तत्परितः पिबतोद्गतां सपदि चन्द्रलेखिकाम् ' 51 नभगास्तृतीये सौरभकम् । उद्गतैव तृतीये पादे रनभगाश्चेत्सौरभकम् । तृतीय इति
Page #150
--------------------------------------------------------------------------
________________ छंदोनुशासन वचनादुद्गताया एवान्ये त्रयः पादाः गृह्यन्ते । यथा " अतिरेकवान्किल गुणोऽपि कलयति कदापि दोषताम् । सप्तपर्णविटपी लसन् (विरुधां) मदसौरभावनगजैर्विदल्यते " ॥ 52 नौ सौ ललितम् ॥ उद्गतैव तृतीये पादे ननससाश्चेल्ललितम् । पादत्रयं पूर्ववत्तदेव यथा " सदलकृतगुणगणेन, विविध्र्स्भाव्भ्न्ग्गिभिः। सुललितपदरचनाभिरहो, ललनेव का न कविता मनोरमा ॥ " उद्गताप्रकरणं त्रिभिः । 53 0म्सज्भगगाः स्नजरगाः नासौ निज्याः पादेषपस्थितप्रचुपितम् । प्रथमे पादे मसजभगगाः । द्वितीये पादे सनजरगाः तृतीये ननसाश्चतुर्थे नगणत्रयं जयौ च यत्र भवन्ति तदुपस्थितप्रचुपितं वृत्तम् । यथा " राजन्यैः समरे मदादुपस्थितपूर्वम् द्विरदप्रचुपितयायिभिर्विपक्षैः । तव धनुरुरुनिनदाद् द्रुतगतिमृगवदपसरति त एते ॥ " 54 नौ स्नौ सौ तृतीये वर्द्धमानम् । / उपस्थितप्रचुपितमेव तृतीये पादे ननसननसाश्चेद्वर्द्धमानम् । तृतीय इति वचनादन्यत्पादत्रयं तदवस्थमेव । यथा "दिग्यात्रासमयेऽद्य जैत्रतूर्यनिनादैवियति प्रतिरसितेन वर्द्धमानैः । भयतरलितगमनान् दिनकररथतुरगान् कथमपि नृवर नियमयत्यरुणोऽयम् ॥ " 55 0तजाः शुद्धविराडषभम् । उपस्थितमेव तृतीये पादे तजराश्चेत्तदाः शुद्धविराडषभम् । अन्यत्पादत्रयं तदवस्थमेव । यथा "लावण्यामृतपुरधारिणीह विशालरमणोन्नतपुलिनस्थलीमनोज्ञा । सा शुद्धविराण्मुखाम्बुजा, सरिदिव रमयति हृदयानि नराणाम् " उपस्थितप्रचुपितप्रकरणं त्रिभिः । / 56 0पूर्व अर्द्ध मुगौ परे न्लललाः सौम्या ॥ पूर्वार्द्ध पञ्च मगणा गुरुश्च । षोडश गुरव इत्यर्थः । उत्तरार्द्ध दश नगणा लद्वयं च द्वात्रिंशल्लघव इत्यर्थः यत्र तच्छन्दः सौम्या । यथा "सौम्यतस्याः किं बालाया नो जानीषे कष्टावस्थाम् । धरणितलविलुठनमलिनितकुचकलशमनुभवति तव विरहमिह किल ॥ " 57 0व्यत्यये ज्योतिः । / यत्र पूर्वार्द्धं द्वात्रिंशल्लघव उत्तरार्द्ध षोडश गुरवस्तच्छन्दो ज्योतिः । यथा
Page #151
--------------------------------------------------------------------------
________________ छंदोनुशासन " परिहर वत परिचयमपि युवतिषु किमति नहि विसृजसि विषयसुखमिह । ज्योतीरूपं निष्कर्माणं कृत्वात्मानं मुक्ति यायाः" एते द्वे अप्यनङ्क्रीडेति जयदेवः । शिखेत्यहीन्द्रः । इति विषमवृत्तप्रकरणम् । / ___अथ मात्राछन्दांसि । 58 0ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षटू सतन्तं ला न समः परेण गो वैतालियम् ॥ ओजपादयोः षण्मात्रा लगन्ताः रगणलघुगुर्ववसानाः । युक्पादयोरष्टौ मात्रा लगन्ता एव यत्र तद्वैतालीयं नाम च्छन्दः । अपवादमाह । न युजोः पादयोः षडलघवो निरन्तरा भवन्ति । न च समो लः सर्वपादेषु परेण सह गुरुर्भवति । यथा " अधुना भवदीय वैरिणामटवीकोटरचारिणां नृप । प्रतिभाति तृषान्धचेतसां वैतालीयरसः सुधोपमः ॥ ' अत्रौजपादेऽष्टौ विकल्पाः । sss । ॥ ss । sms | // // s | 55 // | // 5 // | 5 / / // | / / / // | yukpAde trayodaza / ssss ||sss | suss | // // ss | s' ' | // 5 // s | 5 // // s | 5 55 // | // 5 // | 5 // 5 // | // // // | 55 // // // // // | अष्टभिस्त्रयोदशगुणिताश्चतुरुत्तरं शतं वैतालीयपूर्वार्द्ध भेदा भवन्ति । उत्तराद्धेऽपि तावन्त एव । अन्योन्यताडनायां जातानि दश सहस्राण्यष्टौ शतानि षोडशाधिकानि 59 र्यान्ता ओपच्छन्दसकम् । / ओजे षण्मात्रा युज्यष्टौ यन्तिआ रगणयगणान्ताश्चेद्भवन्ति शेषं तु सर्व वैतालीयसमं तदा ओपच्छन्दसकं नामच्छन्दः यथा " कीर्तिस्तव वल्लभा त्रिलोकीमखिलां पर्यटतीति यत्प्रबुद्धाः । कवयः कवयन्ति सत्यमेतन्नौपच्छन्दसका भवन्ति सन्तः" 60 0भगगान्ता आपातलिका । ओजे षण्मात्रा युज्यष्टौ भगणगुरुद्वयान्ताश्चेद्भवन्ति शेष वैतालीयसमं तदा आपातलिकानामच्छन्दः । यथा "आपातलिका वत संपत्क्षणिकं प्राणितमप्यसुभाजाम् । इति मत्वा निश्चयपूर्व, शाश्वतिकार्थे यत्नमुपाद्भवम् । आपातलिकाऽस्थिरा" 61 0युजि तिसृभ्यो गः प्राच्यवृत्तिः । युक्पादयोस्तिभ्यो मात्राभ्यः
Page #152
--------------------------------------------------------------------------
________________ छंदोनुशासन 87 परो गुरुश्चेतदा प्राच्यवृत्तिश्छन्दः । ओजयोस्तु पूर्वत् । सा च वैताली - यौपच्छन्दस का पातलिकोपाधिभेदात्त्रेधा । तत्र वैतालीयप्राच्यवृत्तिर्यथा भुवने दधदेकवीरतां, त्यागधर्म्म करुणापराक्रमैः । नृपसिंह पटच्चरीं निजप्राच्यवृत्तिमकरोः पुनर्नवाम् ॥ " औपच्छन्दसकप्राच्यवृत्तिर्यथा (C नवपल्लवपाटला " उदयाचलवप्रभाग वल्गत्सप्तसप्तितुरगाङ्घ्रिता उनोत्था । पुरस्ताद्धातु धूलिपटलीव भाति सन्ध्या । / " आपातलिकामाच्यवृत्तिर्यथा " अलिमलिने व्योनि पतन्तो, रश्मयोऽभिनवशीतमरीचेः । दधति तुलामन्तरुदन्वत्सान्द्रविद्रुमलताविपिनानाम् ॥ " अत्र चत्वारो विकल्पा यथा 88 | ' / ' / ' | // / ' / ' | ' / ' | | | | | | 5 | | | ते चौपादविकल्पैरष्टभिराहता द्वात्रिंशत्पूर्वार्द्धविकल्पाः । उत्तरार्द्धेऽपि तावन्तोऽन्योऽन्यताडनायां दश शतानि चतुर्विंशत्यधिकानि । इयमुपपातलिकेत्येके । 62 0 अयुज्याद्यलाग उदीच्यवृत्तिः । अयुक्यादयोराद्यारलघोः परो गुरुश्वेत्तदा उदीच्यवृत्तिः । युजोस्तु पूर्ववत् । एषापि पूर्वदस्त्रिधा । तत्र वैतालीयोदीच्यवृत्तिः यथा " विवस्वतोदीच्यवृत्तिना मरुता दक्षिणवृत्तिना तथा । जनोऽयमिह जायते मधौ युगपत्तापतुषारभाजनम् । / " ओपच्छन्दस कोदीच्यवृतिर्थथा " भवद्गुणश्रुतेरमर्षाद्दशनैरोष्ठमखण्डयन्नृपा ये । महीश युधि चेटचिह्नमेते विदधत्यङ्गुलिखण्डनं त्वदग्रे ॥ " आपातलिकोदीच्यवृत्तिर्यथा विनम्रसुररत्नकिरीटरश्मिविमिश्रितपादनखांश्रुः । अगाधकरुणा रससिन्धुः, पातु सवश्चरमो जिननाथः ॥ अस्या अपि विकल्पौ द्वौ । 15 15 । 15111 | युक्पादविकल्पैस्त्रयोदशभिराहतौ षड्विंशतिः पूर्वार्द्धभेदा । अपरार्द्धेऽपि तावन्तोऽन्योन्यताडनायां जातानि षट्शतानि षट्सप्तत्यधिकानि ॥ 63 0 ते मिश्र प्रवृत्तकम् । / ते प्राच्यवृत्त्यदीच्यवती मिश्रे सङ्कीर्णे प्रवृत्तकम् । युक्पादे मात्रात्रयात् गुरुरयुक्पादे आद्यलाद्गुरुरित्यर्थः । इदमपि बैतालीयादिभेदात्वा । तत्र वैतालीयप्रवृत्तकं यथा " प्रवृत्तकरिविद्रवं रथ "" 88
Page #153
--------------------------------------------------------------------------
________________ 88 छंदोनुशासन भ्रष्टनष्टसुभ विवाजि च । द्विषां बलमजायत त्वयि क्षमापते क्षणं अधिज्यधन्वनि ॥ " ओपच्छन्दसकप्रवृत्तकं यथा " पुरो दिनपतेरमुष्य सद्यः, पश्य संप्रति कठोरपादपातैः । स्फुटन्ति कमलाकराः समन्ताच्छीर्यते च सहसा तमिस्रराशिः ॥ " आपातलिकाप्रवृत्तकं यथा " भवच्चरणयोः प्रणयित्वं, यान्ययुः क्षितिभृतां न शिरांसि । क्षणाद्दशिरे युधि तानि, क्षुद्रगृध्रचरणप्रणयीनि ॥ " अत्र प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पाश्चत्वारः आहता अष्टौ पूर्वार्द्धं विकल्पा । एवं uttarArddha'pi । अन्योऽन्यताउनायां च्तुःस्स्स्स्त्तिविक्ल्पाः। 64 वैतालीयादेर्युक्पादजापरान्तिका । / वैतालीयौपच्छन्दसकापातलिकातत्प्राच्यवृत्तीनां सभपादैर्जनिताऽपरान्तिका । तत्र वैतालीयापरान्तिका यथा " दिशतीं दुग्धपयोधिविभ्रमं, लवणाब्धेरिह रोधसि स्थिताः । श्रीसिद्धाधिप कीर्तिमुपाकैस्तव गायन्त्यपरान्तिकाः स्त्रियः ॥ " इयं वैतालीयदक्षिणान्तिकेत्येके । ओपच्छन्दसकापरान्तिका यथा " श्रीचौलुक्य किमद्भुतं पपात व्योन्नो यत्त्वयि दिव्यपुष्पवृष्टिः । प्राक्तस्मिन्नरिकुम्भिकुम्भभेदात्कीर्णा मौक्तिकपङ्क्तयस्त्वया हि ॥ " इयमौपच्छन्दसकदक्षिणान्तिकेत्येके । आपातलिकापरान्तिका यथा " तरुणीवैषा दीपितकामा, विकसज्जातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥ " इदं नलिनमित्येके । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैस्त्रयोदशभिद्वितीयपादविकल्पास्त्रयोदशाहताः एकोनसप्तत्यधिकं शतं पूर्वार्द्ध विकल्पाः । uttarArdva'pi तावन्तोऽन्योऽन्यताडनायां जातानि अष्टाविंशति सहस्राणि पञ्च शतानि एकषष्टयधिकानि । वैताली. यप्राच्यवृत्यपरान्तिका यथा " आगतोऽसि धूर्तपरान्तिकान्न ह्यलीकवाचामिहास्पदम् । जतुरसोऽयमक्ष्णोत्तथाधरे कजलं च यत्ते विलोक्यते ॥ " ओपच्छन्दसकप्राच्यवृत्त्यपरान्निका. यथा " केवलस्य न गिरेर्यदछिपद्माङ्गुष्ठपीडनवशाच्छिरः सुमेरोः । कम्पितं दिविषदां च विस्मितानां पातु पश्चिमजिनः स वोऽद्भुतश्रीः ॥ " आपातलिकाप्राच्यवृत्यप
Page #154
--------------------------------------------------------------------------
________________ छंदोनुशासन रान्तिका यथा " सुभग हे सरभसं सविलासैः प्रतिमुहुस्तरललोचनपातैः । सङ्गमोत्सवविधौ तव सत्यक्कारमर्पयति पक्कजनेत्रा । / " इयमुत्पातलिकेत्येके । अत्रापि भेदत्रये प्रत्येकं प्रथमपादविकल्पैश्चतुर्भिद्धितीयपादविकल्पाश्चत्वार आहताः षोडश पूर्वार्द्ध । uttarArddha'pi तावन्तोऽन्योऽन्यताडनायां द्वेशते षट्पञ्चाशदधिके । 65 0ओजजा चारुहासिनी वैतालीयादेविषमपादजाता चारुहासिनी । तत्र वेतालीयचारु हासिनी यथा "यदि सा बत चारुहासिनी किमु चन्द्रिकयाऽनया ततः । यदि सा च विलोललोचना किमु नीलसरोजिनीवनैः ॥ ' वैतालीयोत्तरान्तिकेत्येके । ओपच्छन्दसकचारुहासिनी । यथा " ततिरिह गगने न तारकाणां,प्रतिदिशमुदिता विभाति किन्तु । सरभसमुपसर्पतः सुधांशोः, कीर्णः कुसुमाञ्जली रजन्या । / " औपच्छन्दसकोत्तरान्तिकेत्येके । आपातलिकाचारुहासिनी यथा " भाति सुवदने तव भाले नवमलयजचित्रकलेखा । पद्म जित्वा नयनाभ्यामुत्क्षिप्तेवेह पताका ॥ " अवपातलिकेत्यन्ये । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैरष्टभिद्वितीयपादविकल्पा अष्टावाहताः चतुःषष्टिः पूर्वार्द्ध्। अपराद्धेऽपि तावन्तोऽन्योऽन्यताडनायां चत्वारिंशच्छतानि षण्णवत्यधिकानि । वैतालीयोदीच्यवृत्तिचारुहासिनी यथा " हृदि प्रविष्टा मृगेक्षणा, तथा यथेहैव तस्थुषी । मनोभुवो निष्पतच्छरै निरन्तरैः कीलितेव सा ॥ " ओपच्छन्दसकोदीच्यवृत्तिचारुहासिनी यथा "विदग्धयूनां पतद्भिरेभिः स्खलद्दतिरिवायतैःकटाक्षैः । इयं सुजघनातिमन्दमन्दं, सखे वितनुते पदप्रपञ्चम् ॥ " आपातलिकोदीच्यवृत्तिचारुहासिनी । यथा " विशालवंशादपि जातः सदा प्रकटयन्नतिमेकाम् । धनुःसदृशतां कलय त्वं, गुणाधिरोहोऽभिमतश्चेत् ॥ ' अत्रापि मेदत्रये प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पावाहतौ चत्वारः पूर्वार्द्ध । अपराद्धेऽपि तावतोऽन्योऽन्यताडनायां ssoddsh। 66 0सर्वेष्वाधलाद्गोदक्षि
Page #155
--------------------------------------------------------------------------
________________ छंदोनुशासन णान्तिका । वैतालीयादेर्यथासंभवं सर्वेषु पादेप्वाद्यालयोः परो गुरुश्चे द्भवति । तदा दक्षिणान्तिका । यथा " तुषारसंभारवेदनाभियेव हैमवती त्यजन् दिशम् । मयूखवानेष संप्रति, प्रयाति सरणि दक्षिणान्तिकाम् ॥ " एवमौपच्छन्दसकापातलिकयोरुदाहार्यम् । अत्र भेदत्रयेऽपि प्रत्येक प्रथमपादविकल्पद्वयेन द्वितीयपादविकल्पाश्चत्वारो हताः अष्टौ पूर्वार्द्ध । अपराद्धेऽपि तावन्तः । अन्योन्यताडनायां चतुःषष्टिः । 67 0ओजे चौ युजि पचौ लदलदान्तौं मागधी । / विषमे चौ चतुर्मात्रौ द्वौ गणौ । ल्द्ल्दान्तौ। समे पचौ षण्मात्रचतुर्मात्रौ च लदलदान्तौ । ते यत्र भवतः सा मागधी । लदलदान्ताविति ल इति लघुः । इति मात्राद्वयम् पुनर्लघुर्मात्राद्वयं चान्ते ययोस्तौ तथा । यथा " मधुसहचरीह पिकरमणी, नवसहकारविहारलालसा । त्रिजगज्जयिनो मनोभुवो, मङ्गलगीतौ भवति मागधी । / " अत्र प्रथमपोदे चौ पञ्चपञ्चभेदौ । ल एकभेदः । दो द्विभेदः । पुनर्ल एकभेदः । दो द्विभेदः अन्योन्यताडने षष्टयधिकशतद्वयम् । अस्य प्रथमपादविकल्पैस्ताडने जातानि षड्विंशतिः सहस्राणि पूर्वार्द्ध विकल्पाः । अपराद्धैऽप्येवम् । अन्योन्यताडने जाताः सप्तषष्टिकोदप्यः षष्टिलक्षाधिकाः 68 0ओजजा pshcimaantikaa॥ मागधिकाया ओजपादेन जनिता पश्चिमान्तिका । यथा "उदयं लब्ध्वा महीतले, सन्तापकरः कथं भ्वान्। दिवसापगमेऽस्तकारिणी तरणे तव पश्चिमान्तिका ॥ ' अत्र प्रथमपादविकल्पशतेन द्वितीयपादविकल्पशतं ताडितं जातानि दश सहस्राणि पूर्वार्द्ध । अपरा?'प्येवं । अन्योन्यताडनायां जाता दशकोट्यः ॥ 69 0युग्जोपहा सिनी॥ मागधिकायाः समपादैर्जनितोपहासिनी । यथा "वपुषेयं द्रुतहेमभासिनी लोचनलक्ष्भ्याम्बुजविलासिनी । भुवा मनसिजधनुःप्रकाशिनी, वदनरुचा चन्द्रोपहासिनी ॥ ' अत्र प्रथमपादविकल्पानां षष्टयधिकशतद्वयेन द्वितीयपादविकल्पास्तावन्त एवाहता जातानि सप्तषष्टिः सहस्राणि षट्शताधिकानि पूर्वार्द्धं । अपराद्देऽप्येवम् । अन्योन्यताडनायां चत्वार्यब्जानि
Page #156
--------------------------------------------------------------------------
________________ छंदोनुशासन षट्पञ्चाशत् कोट्यः सप्तनवतिर्लक्षाः षष्टिः सहस्राणि । वैतालीयप्रकरणं विंशति ॥ 70 0 अजमुखवीर्गन्तो नवमे ले मात्रासमकम् । न विद्यते जगणो मुखे यस्यासावजमुखः । चोरिति चत्वारश्चगणाः गुर्वन्ता । नवमे लधौ सति । मात्रासमकं । तत्राद्ये चगणे चत्वारो विकल्पाः । ' ' | / / ' | s 88 | // // | द्वितीये त्रयः । ' ' | । 5 । 5 | | मध्यगुरुसर्व लघुविकल्पौ तु विश्लेओकेनापोदितत्वान्न भवतः । तृतीये एकः । । 5 | नवमे ले इतिवचनादादिगुरुसर्वलघू न भवतः । मध्यगुरुसर्वलघू तु वानवासिकालक्षणेनापोदितत्वात् । चतुर्थे द्वौ ' ' | । 5 | गन्तत्वाभिधानादन्यविकल्पानामप्राप्तिः । अन्योन्यताडनायां प्रतिपादं चतुर्विंशतिर्भेदाः । चतसृणां चतुर्विंशतीनामन्योन्यताडनायां जातं तिस्रो लक्षा एकत्रिंशत् सहस्राः सप्त शतानि षट्सप्तत्यधिकानि । यथा अद्यापि मधु शिशुरेवायं नो सज्जशरः कुसुमास्त्रोस्पि । मा त्रासमुपाश्रय धीरास्स्व भावी क्षणतः प्रयतः सोऽपि ॥ " 71 0ग्युपचित्रा । अजमुखश्वीर्गन्तो नवमे गुरावुपचित्रा । अस्यां तृतीये चेद्वौ विकल्पौ स्स् । 5 ॥ अन्ये च गणविकल्पाः प्राग्वत् । अन्योन्यताडनायां प्रतिपादमष्टाचत्वारिंशद् भेदाः । प्राग्वदन्योन्यताडनायां त्रिपञ्चाशल्लक्षाश्चतुरशीतिः शतानि षोडशोत्तराणि यथा ' शङ्खक्षोदरुचा तव कीर्त्या, लोकानां च त्वप्यनुरागैः । कृष्णैश्चापयशोभिर्द्विषतां दिशि दिशि जाता भूरुपचित्रा । / " 72 0लौ पञ्चमाष्टमौ विश्लोकः यस्य पादे पञ्चमाष्टौ लघू भवतः, स विश्लोकः । अत्राद्ये चे चत्वारो विकल्पाः । ss । ॥ ' | s // | | | | द्वितीये द्वौ । 5 | | | | | ततीये द्वौ स्स्स् ॥ | गुरुमध्यगुर्वन्त सर्वलघुगणत्रयं तु चित्रयापोदितम् । चतुर्थे गुर्वन्तं गणद्वयमेव ss । ॥ s । अन्योन्यताडनायां प्रतिपादं द्वात्रिंशद्भेदाः प्राग्वदन्योन्यताडनायां दश लक्षा अष्टाचत्वारिंशत्सहस्राः पञ्च शतानि षट्सप्तत्यधिकानि । यथा " यस्य न कुलमपि यो विश्लोकः, स्फुरति च मनसि न यस्य विवेकः । येन न गुणविषये निहिता 88
Page #157
--------------------------------------------------------------------------
________________ छंदोनुशासन धीर्जीवन्नपि स पुमानवसन्नः । / " 73 नवमश्च चित्रा ॥ नवमो लघुश्चकारात् पञ्चमाष्टमौ च यत्र भवतः सा चित्रा । आद्ये चे विकल्पाश्चत्वारः ss । ॥ s । 5 ॥ ! // // | द्वितीये द्वौ । / / | ॥ ॥ | तृतीये त्रयः । / 5 | ॥ 5 | | | | चतुर्थे द्वौ 55 | ॥ 5 | अन्योन्यताउनायां प्रतिपादमष्टाचत्वारिंशभेदाः प्राग्वदन्योन्यताडनायामुपचित्रातुल्यासंख्या यथा " नित्यं प्रतिगृहमपि विस्फूर्जद्विद्रुममरकतकनकमयूखैः । चित्रा नृप तव पुरि भवति द्यौः, प्रकटितबहुविधसुरधन्वेव । / " 74 0द्वादशश्च वानवासिका । / द्वादशश्चकारान्नवमश्च यत्र लघुभवति सा वान्वासिका। अत्राद्ये चे चत्वारः 55 | ॥s । 5 | | // // ! द्वितीये त्रयः । '' ॥s । 5 ॥ | तृतीये द्वौ |'| | |||च्तुर्थे द्वौ '' | / / s । अन्योन्यताडनायां प्रतिपादमष्टाचत्वारिंशत् । अन्योन्यताउनायां सैव संख्या । यथा " सौरभपाण्डिममहिमविशेषान्ना गरखण्डाधिकप्रमोदम् । दधदधुना भूप गीयते ते चारु यशो वान्वासिकाभिः॥" 75 0एभिः पादाकुलकम् ॥ एभिर्मात्रासमादिपादै रचितं पादाकुलकं तच्च द्विकत्रिकचतुष्कसंयोगभेदात्पञ्चषष्टिभेदम् । तत्र द्विकसंयोगे मात्रासमकस्य त्रयः पादा उपचित्राचतुष्टयस्यैकैक इति चत्वारो भेदाः । उपचित्रायास्त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इमि चत्वारः । विश्लोकस्य त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । चित्रायाः त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । तथा वानवा सिकायास्त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । मात्रासमकस्य द्वौ पादौ उपचित्राया विश्लोकस्य चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति भेदाश्चत्वारः । मात्रासमकं हित्वा उपचित्राया द्वौ पादौ विश्लोकस्य चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति त्रयो भेदाः । मात्रासमकमुपचित्रां च हित्वा विश्लोकस्य द्वौ पादौ चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति द्वौ भेदौ । मात्रासमकमुपचित्रां विश्लोकं च हित्वा चित्राया द्वौ पादौ वानवासिकायाश्च
Page #158
--------------------------------------------------------------------------
________________ 93 छंदोनुशासन द्वावित्यकः एवं त्रिंशत् त्रिकसंयोगे मात्रासमकस्य द्वौ पादौ उपचित्राविश्लोकयोरुपचित्राचित्रयोरुपचित्रावानवासिकयोविश्लोकचित्रयोविश्लोकवानवासिकयोश्चित्रावानवासिकयोश्च प्रत्येकं द्वाविति षड्भेदाः । उपचित्राया द्वौ पादौ मात्रासमकविश्लोकयोर्मात्रासमकचित्रयोर्मात्रासमकवानवासिकयोविश्लोकचित्रयोविश्लोकवानवासिकयोश्चित्रावानवासिकयोः प्रत्येकं द्वाविति षडभेदाः । तथा विश्लोकस्य द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकवानवासिकयोरुपचित्राचित्रयोरुपचित्रावानवासिकयोश्चित्रावानवासिकयोश्च प्रत्येकं द्वाविति षड्भेदाः । चित्राया द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकविश्लोकयोत्रिआसमकवानवासिकयोरुपचित्राविश्लोकयोरुपचित्रावानवासिकयोविश्लोकवानवासिकयोश्च प्रत्येकं द्वाविति स्स्द्द्भेदाः। तथा वानवासिकाया द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकविश्लोकयोर्मात्रासमकचित्रयोरुपचित्राविश्लोकयोरुपचित्राचित्रयोविश्लोकचित्रयोश्च प्रत्येकं द्वाविति षड्भेदाः । एवं त्रिंशत् । चतुष्कसंयोगे एकैकपरिहारेण पञ्च । सर्वे मिलिताः पञ्चषष्टिः । द्विजातिजा विकल्पाः syustriNshstrishstrijaatijaaH| चतुर्जातिभवाः पञ्च पञ्चषष्टिरितीरिताः ॥ 1 ॥ इति संग्रहश्लोकः एषां च पञ्चषष्टेभैदानां मध्यात् मात्रासमकस्य त्रयः पादाः एक उपचित्राया इत्येवरूपस्य प्रथमभेदस्य संख्या यथा मात्रासमकपादत्रयभेदानां तिसृणां चतुर्विशतीनामुपचित्रकपादभेदानांचाष्टाचत्वारिंशतोऽन्योन्याभ्यासे जाता षडलक्षाः त्रिषष्टिः सहस्राणि पञ्च शतानि द्विपञ्चाशदधिकानि । प्रथमभेदस्य च लोष्टसंचारक्रमेण चातुर्विध्यं । स्थापना । ततश्चतुर्भिर्गुणने जाताः षड्विंशतिर्लक्षाः चतुःपञ्चाशत्सहस्रा |मा । मा । मा । उ द्वे शते . अष्टोत्तरे एवं द्वितीयादिभेदेष्वप्यूह्यम् । | तत्र मात्रौसमकस्य त्रिभिः पादैरुपचित्रायाश्चैकेन मा । उ । मा । मा उ । मा । मा । मा पादाकुलकं यथा "शशधरपादाकुलके गगने कोकिलनादैर्मुखरे च वने । मदने ज जगज्जयनैकाग्रे पान्थ कथं गन्ता तदिहाने ॥ " मात्रासमकस्य पादद्वयेन उपचित्राया एकेन विश्लोकस्य
Page #159
--------------------------------------------------------------------------
________________ 94 छंदोनुशासन " चैकेन यथा " जयिनि दिगन्ताद्भवति प्राप्ते पौरस्त्रेणं त्वरितं नृपते । विचरति सद्यः पादाकुलकं मलयानिल इव भृङ्गीकुलकम् " / / मात्रासमकोपचित्राचित्रावानवासिकापादैर्यथा " वन्दितपादाकुलकैर्द्यसदामनुपममहिमश्रीधाम सदा । सा वो वितरतु शिवमाकल्पं भारत्यनुदिन मसममनल्पम् " ॥ भाषान्तरेष्वपि यथा चंदुजोओ चन्दणलेवो कुवलयसेज्जा कमलुक्खेवो । दाहिणमारुअओ कप्पूरं अहिअं विरहे डहै सरिरं 11 एवमन्यदप्युदाहार्यं । अथवा । एभिरिति वैतालीयादिभिः पादाकुलकं । अयमर्थः । एक पादो वैतालीयस्यापर औपच्छन्दसकादेर्मात्रासमादेर्वा । यद्वा एक औपच्छन्दसकादेरपरो मात्रासमादेर्यद्वैको मात्रा समस्या पर उपचित्रादेः पाद इत्यादि । तदापि पादाकुलकम् 76 0 चो गीर्नटचरणं जैः ॥ चगणो गुरुचतुष्टयं च जैरित्यष्टभिर्मात्राभिर्यतिः यथा कर्मविशेषाद्दिव्यो मर्त्यस्तिर्यग्रपः । इह भवनादयेर्जन्तुर्नटचरणं ही धत्ते । / " इह चः पञ्चविकल्पो गीस्त्वेकविकल्प इत्यन्योन्याघाते पञ्चैव प्रतिपादं । तेषामन्योन्यताड 66 * * कण्ठः नायां षट् शतानि पञ्चविंशत्यधिकानि । 77 0 चौ गौ चौ गौ नृत्तगतिष्ठैः ॥ द्वौ चतुर्मात्रौ गुरुद्वयं च । ठेरिति द्वादशभिर्येतिः यथा " अधुना ध्वनति गभीरं मेघमृदङ्गे चन्द्यां तडिति पुरस्ताच्चित्रपदायाम् । इह किमपि नीलप्रमुदितचित्तो, गीतगति तनुतेऽसौ नृत्तगतिं च ॥ " अत्र प्रथमे चगणे पञ्च भेदाः द्वितीयेऽपि । तृतीये एकः । चतुर्थे पञ्च । पञ्चमे एकः । अन्योन्यघाते पञ्चविंशत्यधिकं शतं प्रतिपादं भावादन्योन्यताडनायां चतुर्विंशतिः कोट्यः एकचत्वारिंशल्लक्षाः चत्वारिंशत्सहस्राः षट् शतानि पञ्चविंशत्यधिकानि । 78 0 चीनजे जो जो लीवन्तेऽनुप्रासे पद्धतिः ॥ चगणचतुष्टयं । पादान्तेऽनुप्रासे सति पद्धति: पद्धटिकेत्यन्ये अस्यापवादः नात्र विषमे जगणः, पादान्ते च जगणो लघुचतुष्टयं वा 88 यथा छत्रायमाणधरणोरगेन्द्र पार्श्वजिनेन्द्र स्मरमृगमृगेन्द्र । दर्शय दीर्ण
Page #160
--------------------------------------------------------------------------
________________ छंदोनुशासन दुरिततिमिरनिकर सत्पद्धतिमा स्यजितरजनिकर " / / यथा वा धनपालस्य " नतसुरकिरीटस घृष्टचरण जय भवगतिभीतजनैकशरण । चपलाक्षशकुनिसंयमनपाश जय विदितजगत्स्थितिसर्गनाश ॥ 179 0 अपभ्रंशे चारया भूयसा प्रयोगो यथा "उन्निद्दकमलदलदीहरच्छु । कञ्चणकवाऽदढवियडवच्छु सुरखैक रिन्दकरसरलबाहु एक्कंगिण अरिबल वरै नाहु ॥" इत्यादि । अत्राद्ये चे चत्वारो विकल्पाः द्वितीये पञ्च । तृतीये चत्वारः । चतुर्थे द्वौ । अन्योन्यघाते षष्ट्यधिकं शतं । प्रतिपादं तेषां भावादन्योन्यताडनायां पञ्चषष्टिः कोट्यस्त्रिपञ्चाशलआः षष्टिः सहस्राणि भवन्ति । मात्रासमकादिप्रकरणं नवभिः ॥ 95 इत्याचार्य श्री हेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्तावर्द्धसमविषमवैतालीय मात्रा समका दिव्यावर्णनस्तृतीयोऽध्यायः ॥ 1 0 गौ षष्ठो जो लौ वा पूर्वेऽद्धे परे पष्ठो आर्या गाथा ॥ नौ इति वर्त्तते । चृगौ चगणसप्तकं गुरुश्चाद्धे यस्याः सा आर्या । अत्रापवादः । पूर्वेऽद्धे षष्टो जगणो लौ वा । परेऽर्द्धे षष्टो गणो लघुः कार्यः । अर्द्धग्रहणादार्यादिषु पादव्यवस्था नास्ति । तेन द्वीपादन्यस्मादपीत्यादौ गणत्रयस्यान्ते लघोर्गुरुत्वं न भवति । आर्येव संस्कृतेतरभाषा सु गाथासंज्ञेति गाथाग्रहणम् । अत्र पूर्वार्द्ध प्रथमे चे विकल्पाश्चत्वारः यथा । ' ' | ॥ ' | ' | | | | | द्वितीये पञ्च 55 | । 5 । 15 | | 5 || | || || | तृतीये चत्वारः ' ' | । 5 | चतुर्थे पञ्च ' ' | | । 5 | । 5 | | ' // 5 | | | | | | | पञ्चमे चत्वारः । | ॥ ॥ | सप्तमे चत्वारः । | | | षष्ठे द्वौ । ' ' | ॥ s । 5 | ' ' | | 5 | 5 | | | | | अष्टमे गुरुरेक एव । अन्योन्यताडनायां द्वादश सहस्राण्यष्टो शतानि । एवं अपरार्द्धेऽपि । नवरं षष्ठे लघुन्येकस्मिन्नेक एव विकल्पः । अन्योन्यताडनायां षट् सहस्राणि चत्वारि शतानि । उभयदलवि 1
Page #161
--------------------------------------------------------------------------
________________ छंदोनुशासन कल्पताडनायां अष्टौ कोटयः एकोनविंशतिर्लक्षाः विंशति सहस्राणि । यदाह । "जगणविहीना विषमे चत्वारः पञ्च युजि च्तुर्मात्राः। द्वौ षष्ठाविति चगणास्तजाता प्रथमदलसंख्या ॥ 1 ॥ एवमपरार्द्धसंख्या षष्ठे स्यात् लघुनि चैकस्मिन् । आर्यासंख्योभयदलसंख्योघाताद्विनिर्दिष्टा" ॥ 2 ॥ आर्या यथा " उपदिश्यते तव हितं यदि वाञ्छसि कुशलमात्मनो नित्यम् । मा जातु दुर्जनजनेवार्याचरितं प्रपद्यस्व ॥ " प्राकृते यथा " कलसभवतवस्सिचुलुअपूरणमेत्ते वि मुणिअमज्झाण । जलहीण कहं सरिसा सया अगाहा महप्पाणो ॥ " पैशाचिके यथा "पनमध पनयपकुप्पितगोलीचलनग्गलग्गपतिबिंब । तससु नखतप्पनेसु एकातसतनुधलं लुई ॥ " एवमन्यभाषास्वप्युदाहार्य । आर्याया वक्तव्यान्तरमाह 2 0 षष्ठे न्ले लाद्वितीयात्सप्तमे चाद्यात्पदमन्या? च पश्चमे ॥ पूर्वार्द्ध षष्ठे गणे न्ले सति द्वितीयालादारभ्य पदं भवति पष्ठन्लगणस्य प्रथमे ले यतिरित्यर्थः तथा सप्तमे भ्ले आद्यालादारभ्य पदं भवति षष्ठगणान्ते यतिरित्यर्थः । अन्याङ्के द्वितायेऽद्धे पञ्चमे न्ले सत्याद्याल्लात्पदम् चतुर्थः गणान्ते यतिरित्यर्थः । यथा " चतुरम्बुराशिमुद्रितभू भारोद्धारचतुरभुजपरिघः एकाङ्गवीरतिलकः श्रीमानिह जयति सिद्धेशः ॥ " आर्य विशेषानाह । 3 0आद्यचियतिः पथ्या ॥ यस्यां द्वयोरप्यर्द्धयोराद्यचगणत्रये यतिर्भवति सा पथ्या यथा "नेपथ्यानि निरस्यति संप्रस्यति मत्तकोकिलानादात् । निन्दति चेन्दुमयूखांस्त्वद्विरहे नः सखी सुभगा । / " 4 विपुलान्याद्यन्तसर्वभेदात्रिधा । / अन्या द्वयोरर्द्धयोराद्यचियतिरहिता विपुला । सा चाद्यन्तसर्वभेदात्त्रेधा । पूर्वार्द्धं चगणत्रययतिरहिता आदिविपुला मुखविपुलेत्यर्थः । अपराद्धेऽन्तविपुला जंघनविपुलेत्यर्थः । द्वयोरप्यर्द्धयोः सर्वविपुला महाविपुलेत्यर्थः । यथा "मुखविपुला पर्यन्ते च लघीयांसो भवन्ति नीचानां। वर्षासु ग्रामपयःप्रवाहवेगा इव स्नेहाः" "नाभीनिम्ना कुचतटतुङ्गा जघनविपुलाथ मध्यकृशा । भृकुटिलाशयसरला च मानसं हरति सा बाला" 7 "शस्त्राभ्यासे रतिवल्लभस्य मन्ये
Page #162
--------------------------------------------------------------------------
________________ छंदोनुशासन "" खलूरिका रम्या तव कमलदलाक्षि नितम्ब भूमिरेषा महाविपुला । 50 मध्ये द्वितीयतुयौं जौ चपला ॥ गुर्वोर्मध्ये द्वितीयतुयों जगणौ यस्यां सा चपला । सा चाद्यन्तसर्वभेदात्त्रेधा । तय पूर्वार्द्ध आदिचपला मुखचपलेत्यर्थः । अपरार्द्धेऽन्तचपला जघनचपलेत्यर्थः । द्वयोरप्यर्द्धयोः सर्वचपला महाचपलेत्यर्थः तत्र पूर्वार्द्ध prathame ce dvau vikalpau ss | s // | द्वितीये एकः । ' / / तृतीयेप्येकः '' | चतुर्थेप्येकः । ' | | पञ्चमे हौ ' ' | ' / / | षष्ठेऽपि द्वौ ' / / ॥ ॥ सप्तमे चत्वारः ' ' | अष्टमे गुरुरेव । अन्योन्यताडनायां । द्वात्रिंशत् । अपराद्ध षष्ठस्य लघोरेकत्वात् षोडशैव । उभयाद्धताडनायां पञ्च शतानि द्वादशोत्तराणि सर्वचपलाविकल्पाः । मुखचपलायां पूर्वार्द्धविकल्पैर्द्वात्रिंशतापरार्द्ध चतुःषष्टिशतविकल्पानां ताडने द्वे लक्षे अष्टाचत्वारिंशच्छतानि । जघनचपलायां चापरार्द्ध विकल्पैः षोडशभिः पूर्वार्द्धविकल्पानामष्टशताधिकद्वादशसहस्रसंख्यानां ताने तावन्त एव विकल्पाः । तत्र पथ्यापूर्विका मुखचपला यथा " एकोपि बालचूतः शिखोद्गमैरभिनवैर्मनो दहति । एतत्पुनरधिकं सखि कलकण्ठी तत्र मुखचपला ॥ " 1 आदिविपुलापूर्विका मुखचपला यथा मृदुवाच्य एष नइणाक्षि वल्लभस्ते शठोऽन्यविवशमनाः । तर्जय परुषैर्वचनैर्मुखचपलानामयं विषयः । / " 2 अन्तविपुलापूर्विका मुखचपला यथा 88 88 | ॥ s । s || 66 | || || "" 88 दयितस्तवानुनीतो मया सखि त्वां किलानुनेष्यति सः । तं पादानतमालोक्य मा कटु ब्रहि मुखचपले ॥ 3 एवं सर्वविपुलापूर्विकायां मुखचपलायामुदाहार्यम् । पथ्यापूर्विका जघनचपला यथा तस्या नितान्तचपलान्नेत्रविलासान्विलोक्य बालायाः । को वर्णयेदमुग्धः कुरङ्गिकादृष्टिललितानि ॥ 4 अन्तविपुलापूर्विका जघनचपला यथा " उद्दाममारुत ""
Page #163
--------------------------------------------------------------------------
________________ छंदोनुशासन हत वजन चपलरनि जीवितव्यानि । जालन् जनः क नरम जातुचिस्मीयते तत्र ॥ " 5 महाविपुलापूर्विका जघनचपला यथा "कस्य कृते कृत पुण्यस्य, दृष्टिरियमनिमिषात्त्वया ध्रियते । यासीत् पुरा कुरङ्गाक्षि नित्यमत्यन्तचपलैव । / " 6 एवं मुखविपुलापूर्विका जघनंचपलोदाहार्या । पथ्यापूर्विका महाचपला यथा "चपलं न कस्य चेतो, नरस्य जायेत पश्यतस्तन्वीम् । नृत्यत्क्षणेऽत्र नव्याङ्गहारलीलामहाचपलाम् । / " 7 महाविपुलापूर्विका महाचपला । यथा "युगपत्यप्रफुल्लकक्केल्लिमल्लिकां बकुलचम्पकान् दृष्ट्वा । जाता मधूत्सवे षट्पदावलीयं म्हाच्प्ला॥'' 8 एवं मुखविपुलापूर्विका जघनविपुलापूर्विका च महाचपलोदाहार्या । एवं गाथाप्युदाहार्या । एवं पथ्याभेदेनैकेन विपुलाभेदइस्त्रिभिश्चपलाभेदइआद्दशभिः षोडशभेदाः । केचित्तु लघुत्रयादारभ्य द्विद्विलघुवृद्धया कमलादीन् पविशतिभेदानाहुः । यथा "कमला ललिया सीला जुण्हा रंभा य मागही ल्च्छी। विज्जा माला हंसी ससिलेहा जण्हवी सुद्धा ॥ 9 ॥ काली कमली मेहा सिद्धी रिद्धी अ कुम्भई ध्र्न्नी। जक्खी वीणा बंभी गंधव्वी मंजरी गोरी ॥ 10 ॥ कमला तिहि लहुएहिं, ललिआ पंचेहिं एव्माईओ। बिहिं चिहि वडढतेहिं, कमेण सेसाओ जाअन्ति ॥ 11 ॥ " एतच्च गाथाप्रस्तारेप्वन्तर्भूतमिति न पृथग्लक्ष्यते । न च सर्वे प्रस्तारभेदाः शक्या उपदर्शयितुमित्यास्तामेतत् । 6 द्विः पूर्वाद्ध गीतिः । / द्वौ वारौ पूर्वार्द्धलक्षणं यस्यामार्यायां सा गीतिः । सा च एकः पथ्यायाः त्रयो विपुलाया द्वादश चपलाया विकरुपा इति षोडशधा । अत्र पूर्वार्द्ध द्वादश सहस्राण्यष्टौ शतानि विकल्पाः । अपराद्धेऽपि तावन्तोऽन्योन्यनाताडनायां षोडश कोट्योऽष्टात्रिंशत् लक्षाश्चत्वारिंशत् सहस्राः 'विकल्पाः पथ्यागीतौ भवन्ति । विपुलागीतावपि त एव । सर्वचपलागीतौ पूर्वार्द्ध द्वात्रिंशद्विकल्पाः । aparArddha'pi तावन्तः । अन्योऽन्यताडनायां चतुविशत्यधिकानि दश शतानि । मुखचपलागीतौ पूर्वार्द्ध द्वात्रिंशद्विकल्पाः । अपरार्द्ध द्वादश सहस्राण्यष्टशताधिकानि । अन्योऽन्यताडनायां चतस्रो लक्षाः षण्ण
Page #164
--------------------------------------------------------------------------
________________ छंदोनुशासन वतिः शतानि । जघनचपलायामप्येतावन्त एव । तत्र पथ्यागीतिर्यथा " विरचितकुसुमाभरणा तन्वाना गीतिमलिकुलनिनादैः । अभ्यागच्छति चैत्रे वासकसज्जेव संप्रति वनश्रीः ॥ " 1 महाविपुलागीतिर्यथा " मत्तद्विरेफ पुस्कोकिल वैतालिक म्हाविपुल्गीत्या। क्रियते निर्भरमुन्निद्र एष यूनां मनःसु मनसिशयः ॥ " 2 पथ्यामहाचपलागीतिर्यथा " यावल्लुनामि चूताङ्कुरान्पुरोऽस्या मधुं व्यपहोतुम् । तावद्बभूव गीतिः पिकाङ्गनानां प्रमोदचपलानाम् । / " 3 महाविपुलामहाचपलागीतिर्यथा "कष्टाञ्जनस्त्वदालोकनादपि क्षणमिमां दशां लभते । विपुलां तनोषि दीर्घाक्षि गीतिमेतां कुतो महाचपले ॥ " 4 एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् । 7 0परार्द्धमुपगीतिः ॥ द्विः परार्द्ध लक्षणं यत्र भवति सार्योपगीति इयमपि पूर्ववत्षोडशभेदाः । तत्र पथ्योपगीतौ पूर्वार्द्ध चतुःषष्टिशतानि विकल्पाः । अपरार्द्धपि तावन्तः । अन्योन्यताउनायां चतस्रः कोट्यो नव लक्षाः षष्टिः सहस्राणि । विपुलोपगीतावपि तावन्त एव । महाचपलोपगीतो पूर्वार्द्ध षोडश । अपरार्द्धपि तावन्तः अन्योन्यताडनायां षट्पञ्चाशदधिके द्वे शते । मुखचपलोपगीतौ पूर्वार्द्ध षोडश विकल्पाः । अपरार्द्ध चतुःषष्टिः शतानी । अन्योन्यताडनायां लक्षमेकं चतुर्विशतिः शतानि । जघनचपल्लोपगीतावपि तावन्त एव । तत्र पथ्थोपगीतिर्यथा " उपगीति कुरङ्गशिशो मा गाः श्रुतिसुखलवस्पृहया व्याधं किमिति न पश्यसि चापन्यस्तेषुमिह पुरतः श्यः । / " 1 महाविपुलोपगीतिर्यथा " संप्रति शिलीमुखाः पश्य महाविपुलोपगीतिरवैः । सौखप्रसुप्तिकाः पङ्कजिनीः प्रीत्योपतिष्ठन्ते । / " 2 पथ्यामहाचपलोपगीतिर्यथा " उपगीतिगन्धरूपादि याति चेतो महाचपलम् । तेभ्यो निवर्तयैतत्समीहसे चेत्परां सिद्धिम् " 3 महाविपुलामहाचपलोपगीतिर्यथा । " चूताकुराः स्मरास्त्राणि चापलात्कोलिलैबढाः । विपुलोपगीतयोऽस्त्राणि तेनिरे ते न तैस्तस्य ॥ " 4 एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् । 8 0द्वयोर्व्यत्यये उद्गीतिः ॥ आर्यायाः द्वयोः पूर्वार्द्ध परार्3हें
Page #165
--------------------------------------------------------------------------
________________ छंदोनुशासन विपर्यये उद्गीतिः । इयमपि पूर्ववत् षोडशधा । पथ्यावच्च तदुद्गीतिषु विकल्पा वाच्याः । तत्र पथ्योद्गीतियथा " वीरवरेण्य रणमुखे श्रुत्वा तव सिंहनादमिह । सपदि भवन्त्यरिकरिणो मधुव्रतोद्गीतिरिक्तगण्डतटाः ॥ " 1 महाविपुलोद्गीतिर्यथा "विपुलोद्गीतिः कलकोकिवारयैः पल्लवाताम्रा । मत्तेव पुरस्तरुपङ्क्तिरियं मधुपरिचयादितो भाति ॥ " 2 पथ्यामहाचपलोद्गीतियथा । "चपले प्रयातु मानादयं वराकः किमाह्वयसि । प्रतिभूरमुष्य भूयः समागमे भाविनी पिकोद्गीतिः ॥ " 3 महाविपुलामहाचपलोद्गीतिर्यथा "बाला कुतोपि सारङ्गिकेव सा विपुलचपलाक्षी । श्रुत्वा तवाभिदोद्गीतिमाशु निप्यन्दिनी चिरं भवति । / " 4 एवं शेपेषु द्वादशसु भेदेप्वप्युदाहार्यम् । तत्रायं संग्रहः एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः । चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्या स्युः ॥ 1 ॥ गीतीनां त्रयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साकल्येनार्याणाममी विकल्पाश्चतुःषष्टिः । / 9 ॥ गीतिः सप्तमे पे रिपुच्छ्न्दाः॥ गीतिरेव सप्तमे पे पञ्चमात्रे गणे रिपुच्छन्दा । अतः परं प्राकृतादौ छन्दसां भूम्ना प्रयोग इति तत्रैवोदाहरिप्यते । यथा "कैलाससैलतुलणामाणं मा वहसु संपयं दसमुह । उअह रिपुछच्छन्दोलणतोलिजन्ते महोअहिम्मि गिरिणो । " 1 अत्र पगणस्याष्टभेदत्वेऽपि नौजे ज इति जगणानुविद्धभेदद्वयवर्जनात् षड्भेदाः । ततस्तेषां शेषगणविकल्पानां चान्योन्यताडनायां पूर्वार्द्ध जाता एकोनविंशतिः सहस्रा द्वे शते । तावद्भिरेवोत्तरार्द्धविकल्पैर्घाते जाताः षटूत्रिंशत् कोट्यः षडशीतिर्लक्षाश्चत्वारिंशत्सहस्राणि । 10 तृतीये ललीता । / गीतिरेव तृतीये पे ललिता यथा " अंगुलिआहि ललिअंगीपवासदिअहे गणन्तिआणुदिणम् । वल्लहआयडढणकए जव इव मंतवखराइं एक्कमणा । / " 1 अत्र तृतीयपगणस्य षडविकल्पत्वे प्राग्वत्तावन्त एव भेदाः । 11 द्वाभ्यां भद्रिका । गीतिरेव द्वाभ्यां सप्तमतृतीयपगणाभ्यां भद्रिका यथा "जुबईण नयणलच्छीए सहजसलोणत्तणेण भदिआए । चक्खुभएण व दिग्णयं लक्खिज्जइ कज्जलं
Page #166
--------------------------------------------------------------------------
________________ छंदोनुशासन वयंसिआहिं" 30 अत्र तृतीयसप्तमगणयोः षट्पट्भेदास्ततस्तेषामन्यविकल्पानां चान्योन्यघाते जाताः अष्टाविंशतिः सहस्त्रा अष्टौ शतानि पूर्वार्द्धं । तेषां तावद्भिरेवोत्तरार्द्धनिकल्पैर्घाते जाता यशीतिः कोट्यश्चतुर्नवतिर्लक्षाश्चत्वारिंशत्सहस्राः । 12 0षष्ठं विनेष्टपैर्विचित्रा । / गीतिरेव षष्ठगणं विना यथेष्टं पगणैर्निबद्धा विचित्रा यथा " भासासु विचित्रासु जुगवं सुरनरतिरिआण जीवजाईण । संवादमणुहवंति जयै वाणी भयवओ जिणिदस्स । / " 31 विचित्रभेदत्वादस्या विकल्पसंख्या नोक्ता केचित्सर्वैरपि पगणैरिच्छन्ति । 13 0चेऽष्टमे स्कन्धकम् । / गीतिरेवाष्टमस्य गुरोः स्थाने चगणे कृते स्कन्धकं आर्यागीतिरित्यहीन्द्रः । अत्र गीत्यर्द्धविकल्पानामष्टमचगणविकल्पपञ्चकेन ताउने जाताश्चतुःषष्टि सहस्राः पूर्वार्द्ध । ताव भिरेवोत्तरार्द्धविकल्पैस्ताउने जातानि चत्वारिंशर्बुदानि नव कोट्यः षष्टिलक्षाणि । 4096000000 / यथा " तुह रिउरायपुरेसु तरुणीजणलालिअम्भि किकेल्लिवणे । संपइ अरण्णमहिसाण खधकं डूयणं पयढेइ दढं । / " 1 केचित्तु लघुचतुष्टयादारभ्य लघुद्वयद्वयवृद्ध्या ब्रह्मादीनि स्कन्धकान्याहुः । यथा " बंभो हीरो कण्हो रामो चंदो पुरन्दरो मेरू । धम्मो सेलो भाणू जक्खो पण्हीक मायगो ॥ 2 ॥ कालो हरी कुबेरो सालो सुवणो सुदंसणो खंदो । नीर सिही सुवण्णो मेहो पंको अ कल्हारो ॥ 3 ॥ हेरंबो नीणो वण्णे लहुभेएहिं सुहयनामाई । एआई साहिआई पौणतीसाण खधाणं ॥ 4 ॥ " चौलहुएहिं बंभो हीरो छहिं अहिं तहा कण्हो । विहिं विहिं वठ्ठंतेहिं कमेण सेसाण नामाई ॥ " 5 एतच्च स्कन्धकप्रस्तारेप्वन्तर्भूतमिति न पृथक् लक्ष्यते । एवं. भेदपरिकल्पने ह्यतिप्रसङ्गः स्यादिति । 14 0 तत्वष्ठे ल्युपात् तत्स्कन्धकमर्द्धद्वयेपि षप्ठे गणे एकस्मिन्नेव लघौ सति उपात्परं स्कन्धकं उपस्कन्धकमित्यर्थः । यथा " उअ खंधाहइतुटुंतवाहुदंडोवि कोवि सुहडओ । एसो । सहि परजोहं पहरै पाएण द्द्धाह्रो|" 33 अत्र षष्ठस्य गणस्य लघुत्वेनैकत्वात्पूर्वार्द्धद्वात्रिंशत्सहस्रास्तावद्भिरेवा
Page #167
--------------------------------------------------------------------------
________________ छंदोनुशासन 88 (C 88 परार्द्धविकल्पैस्ताउने जातानि दशार्बुदानि द्वे कोट्यौ चत्वारिशलक्षाः । 10,24,00,0 0 0 आद्येर्द्ध उद: / / आद्येद्धे षष्ठेलि उदः परं स्कन्धकं उत्स्कन्धकमित्यर्थः । यथा जा बलमडप्फरेणं निवाण उक्खन्धया आसि पुरा । सा तुह सासणभारं ताण वहंताण संपयं कहवि गया । / " 34 अत्र पूर्वार्द्धविकल्पानां द्वात्रिंशत्सहस्राणामपरार्द्धविकल्पैश्चतुःषष्टिसहस्रैर्धाते जातानि विंशतिर्बुदानि चतस्रः कोट्योऽशीतिर्लक्षाः । 20,48,000000 | 160 अन्त्येवात् । / अन्त्येर्द्धे षष्ठे लि अवात्परं स्कन्धकं अवस्कन्धक मित्यर्थः । यथा पवण पहल्लिर पल्लवधय वडमुल्लसिअकोइलाबंदिरवं । ओखन्धावारं चिअ पच्छ ( स्थ) वणं रवैनरिंदस्स" 35 पूर्ववद्विकल्पाः । 17 0 गीतिस्कन्धके सङ्कीर्णम् । पूर्वार्द्ध स्कन्धकमपराद्धे गीतिः, यद्वा पूर्वार्द्ध गीतिरपरार्द्ध स्कन्धकमित्युभयथापि सङ्कीर्ण नाम स्कन्धकम् । यथा जह जह तुह पहु सेन्नं किज्जइ संकिन्नयं मगलघाहिं । तह तह रिउरायधरेसु खलै लच्छित्ति पेच्छ अच्छरिअं ॥" 36 " सा बाला तुह विरहे हियए संकिण्णए अनंताई । नीसासधूमलहरीच्छलेण दुक्खाहूं सुहय उव्वमै फुडं ॥ 30 अत्र स्कन्धकार्द्धेविकल्पानां गीत्यर्द्धविकल्पैर्घाते भङ्गद्वयेऽपि प्रत्येकं जाता एकाशीतिः कोट्यो द्विनवतिर्लक्षाः । 81,9200000 / 18 0 गाथाद्यर्द्धन्त्यगात् प्राक् चो वृद्धौ जातीफलम् । गाथैव पूर्वार्द्धन्त्याद्गुरोः प्राक् चगणस्य वृद्धौ जातीफलम् । उत्तरार्द्धे तु गाथाया एव । यथा " तुह रिउणो निवसन्तो अविरलजाईहलेसु जलहितडवणेसु । वणवाससुहसइव्हा न रज्जमीहंति सिविणेवि । / " 19 0 चयोर्गा थः । गाथैव पूर्वार्द्धन्त्यगात्प्राक् चगणद्वयस्य वृद्धौ गाथः । यथा " गौरीए चिद्दुरभारो जलगाहोत्तिन्निआइ निवडंतधोरबिंदूहि । विअलिअपसूणमालाविरहदुहेणं रुएइ व्व । / " 39 अत्राष्टमश्चगणः पञ्चमेदो । नवमो नौजे ज इति चतुर्भेदोन्योन्या हतौ विंशतिस्तथा आर्याविकल्पानां गुणने जातमब्जमेकं त्रिषष्टिः कोटयश्चतुर "" 102 000 | 150
Page #168
--------------------------------------------------------------------------
________________ छदोनुशासन 103 शीतिर्लक्षाः 1,63,8400,000 / एवमुद्गाथादिष्वपि । वर्द्धमानचगणद्वयविकल्पैविंशत्या पूर्वपूर्वविकल्पानां ताडने विकल्पसंख्या उन्नेयाः । 20 0क्रमवृद्धयोद्यवसमुपात् ॥ गाथात्परं क्रमेण चगणद्वयवृद्धया उद् वि अव सम् उप परो गाथो भवति । उद्गाथ विगाथ अवगाथ सङ्गाथ उपगाथा इत्यर्थः । उद्गाथो यथा "सिरिवद्धमाणजिणवर उग्गाहतो सुराहिवो तुज्झ ऐसयसिरिं परूढरोमञ्चो । अहिलसइ मुहसहस्सं ठाणे दिट्ठीसहस्सस्स । / " 1 विगाथो यथा "सिरिकुमरवालभूवै अच्चभुअचरिअवणं तुज्झ जो किर करेउमिच्छइ कुसग्गतिक्खबुद्धी वि । बाहाहिं सो विगाहिउमिचि रयणाछयरं सयलं ॥ " 2 अवगाथो यथा " सोजयै अजलठ्ठाणं वायागुंफो पुराण सुकईण कोवि अन्नो चिअ सरिनाहो अकलिअमज्झो सयावि विबुहेहिं । जो अवगाहिज्जतो निरन्तरं देइ अमयरसं । / " 3 / संगाथो यथा "नहकोलस्स व दाढा तिक्खखुरुप्पं व जलणउत्तिण्णमणंगमहाभडस्स व्व किंसुअवतंसउव्व पुरहूअवल्लहदिसाइ एताहे । कणयपिसंगाहरिणंकलेहिआ सहै उअयंती ॥ " 4 / उपगाथो यथा "समरमहोअहिमुब्भडकरिमयरमुच्छलंतरुहिरसलिलमसिवरदाढिआइ सहसत्ति मेइणि उद्धरंतओ महिहराण आकंपणाइं विरयंतो । उअगाहै चोलुक्कस्स आइकोलुव्व भुअद्ण्द्दो॥" 5 ॥ 21 0गाथिनी । उपगाथाच्चगणद्वयवृद्ध या गाथिनी यथा "सिरिमूलरायभवैकुलगयणमिअंक तिहुअणललाम जयसिरिनिवास जसभरभरिअदिअंत रिउभडकयंतनिव कुमरवाल भणिमो ऐगहिराई कह तुज्झ चरिआई । सयलगुणगाहिणी जस्स न किर चउवयणवाणीवि ॥ " 22 व्यथेष्टं मालागाथः । / गाथिन्याः परं यथेष्टं चगणद्वयवृद्ध्या मालागाथो यथा " इह मालागाहाण व वयंस पेच्छसु नवबुवाहाण गयणविउलसरवरम्थि विमुक्कघोरघोसाण विज्जुजीहाविहीसणाण बहलवारिनिचयपम(ण)च्चिराण ऐदीहगत्ताण । हद्धी गसइ मयंकं खेलंतं रायहंसं v॥" 23 जातीफलाद्यगाथवदामादयः । / जातीफलस्य प्रथमेर्द्ध
Page #169
--------------------------------------------------------------------------
________________ 104 छंदोनुशासन CC 'न्त्यागात् प्राक् क्रमेण चगणद्वयवृद्धया दामादयो भवन्ति गाथवदिति यथा गाथः केवल ऊद्व्यवसमुपात्परो मत्वर्थीयान्तो मालायाश्च पर उक्तस्तथायमपि तत्र दामो "जूहालववूहा ओकडिटा चोलुक्कराइणा दरिअवेरिभूतमयगलाण । कंठे पाएसु तहा ओदीसह घल्लिअं दाम । / " 1 उद्द्। मो यथा 'थालुक्क तुज्ज नयरी उद्दामसुरालयाण सिहरेसु पवणतरले हिं दीहरारस्करेहिं । देइ चविलापहारं किल कलिणो ओअरंतस्स " 2 विदामो यथा "निरिकुमरवाल मुञ्चसि सरमालं जत्थ सुम्मि तत्थ तत्थ अणुमग्गलग्गो सयंवरकए सहसति । मेल्लै सुरकुसुममयं सुरजुऐजणो विदाम नवं । / " 3 अवदामो यथा " ओदामाई रयंतीइ तीइ कामस्स पूयणनिमित्तमिह तुह समागमूसवं तद्दि अमहिलसंतीए नवकुवलयच्छीए । कुसुमसमिद्धिविरहिअं उज्जाणं निम्मिअं सयलं ॥ 4 संदामो यथा " अणुरयणिचदकिरणप्फुसप्पसरंत चंदकंत सिलानीसंद आमयरससिंचिज्जमाणतरुतलनिसारै के लिखिन्नविज्जाहरमिहुणो । जिणचरणरयपवित्तो रेई सिरिउज्जयंतगिरी । / " 5 उपदामो यथा " सिरिमूलराय मुवै कुल गयणमयंक तुह दिसजयम्मि दुद्धरतुरङ्गखुरपुडुरका यमे इणीबहलधूलिपडलेण पंकिलिज्जतसायरसलिलसयणिज्जे । उअदामोअरमेहि लच्छी ऐदुक्करं रमै ॥ 6 दामिनी यथा " सिरिसिद्ध रायनंदण तुमयं आयंतमिक्खिउं झत्ति धाविरीए इमाइ पज्जा उलत्तवस सिढिलबद्ध गंठिल्हसिऊण रमणत्थलाउ चर " "" गए रई अघणावेढ मणिकंचिदाम निम्मिअगैखलणं दामिणी होइ ॥" 7 मालादामो यथा " हो जुआणय तुमं मा उज्जाणम्मि भमसु भुल्लोव अन्ना इत्थ फुल्लिअनवल्लमल्लिआवचयकौ अपरायणाण मयभिभलाण कंदपविब्भमुब्भासिआण अपोढभ हेलिआण । दूसहकडक्खमालादामिअहिअओ न नीहरसि ॥ "" 8 इदानीं मात्रा छन्दसां गुरुलघुपरिज्ञानार्थमाह । 24 0 मात्रा वर्णोना गा वर्णागूना लः ॥ यस्य कस्यापि मात्राछन्दसो यावत्यो मात्रा
Page #170
--------------------------------------------------------------------------
________________ 105 छंदोनुशासन भवन्ति ता वर्णोना अक्षरैरूना गुरवो ज्ञातव्याः । तथा वर्णा गुरुभिरूना लघवो ज्ञातव्याः । तत्रायमुपयोगः । यदा कश्चित्पृच्छति अष्टात्रिंशदक्षरायामार्यायां कति गुरवः कति वा लघव इति । तदा सप्तपंचाशति शास्त्रोपदिष्टायामामात्रासंख्यायामष्टात्रिंशतं वर्णसंख्यामपनयेत् , अत्र येऽवशिष्यन्ते तान् गुरूनुपदिशेत् । ते चैकोनविंशतिः । वर्णेभ्यश्च गुरून्पातयित्वा शेषानेकोनविंशति लघूनुपदिशेत् । यथा "जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिवीरः । " 24 इति आर्याप्रकरणम् । 25 / 0पौ चौ तौ गलितकं यमितेऽङ्घौ । / द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावेस्त्रिमात्रो गणो गलितकं । अङ्घौ पादे यमिते सति । तगणो यद्यपि वर्णगणोप्यस्ति, तथापि मात्रागणसमभिव्याहारादिह मात्रागणो गृह्यते । एवमन्यत्रापि यथा "गलिअंज धवले वहै नयणपंकए सुहय चयै कालागुरुचंदणपंकए । सहीअण आप्पय दलप चिअ णियं, सा तुह विरहे मालाइदाम विणियं 1 / " 26 तृतीये षष्ठे ल्युपात् । / यमितेनौ तृतीये षष्ठे च लघुन्युपात् । उपगलितकमित्यर्थः । यथा "तुह विजयपयाणयभेरीरवडंबरम् , झत्ति णिसुणिऊण पडिरवमुहलिअंबरम् । सज्झसेण पकंपिरस्स हरिणो करओ, उअगलिअमिमं खु धणुहं धरए स्रो|" 27 0समेऽन्तरात् । / समेऽङ्घौ यमितेन्तरात् । अन्तरगलितकमित्यर्थः । यथा " उअ वयंस वित्थरिअमहूसवलच्छिअं, रणरणंतभसलाबलिअं वणराइअं । कवलिअचिरपरूढमाणंसिणिमाणियं फुल्लवल्लिकुसुमंतरगलिअपराइअं" 1 अन्ये तु प्रथमचतुर्थयोः पादयोर्यमनेऽन्तरगलितकमाहुर्यथा "पत्तलच्छिसुहय जणमोहपयासयं, गलिअनिद्दैन्दीवरपत्तसहोअरम् । सहै तुज्झ एयं तं लोअणजुअलय, पत्तच्छि सुहयंजण मोहपयासयं । / 2" 28 पौ चौ पो वेः॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्री एकः पञ्चमात्रश्चेद्यमितेऽङ्घौ वेगलितकं । विगलितकमित्यर्थः । यथा "उअ महुसमओ मिउफु
Page #171
--------------------------------------------------------------------------
________________ 106 छंदोनुशासन रिअमलयपवमाणओ, विग्लिअचिर्प्रूद्ध्मान्न्सिन्निज्ञ्न्मान्नो। कोइलाहिं कयकलगीईहिं गिज्जमाणओ, वम्महस्स विजयम्मि सहाओ अस्मान्नो॥" 29 चौ पः समः । / द्वौ चतुर्मात्रौ पञ्चमात्रश्चैको यमितेऽनौ समः परं गलितंक । संगलितकमित्यर्थः । यथा "वणफलभरसंगलियं, जस्स य णिव्वुइदाययं । तस्स सया वणवासिणो, किं वण्णामि महेसिणो । " 30 षतीगाः शुभात् । / एकः षण्मात्रः चत्वारस्त्रिमात्रा गुरुश्च यमितेऽम्रो शुभात् गलितकम् । शुभगलितकमित्यर्थः । यथा "पुणरवि निअरज्जसिग्मिहगलिआसया, पव्वयकंदरेसु निवसंतया सया । पहु तुह रिउणो धरंतया मुणिव्वयं, पुणो पुणो वि हु उवालहंति दिव्वयं । / " 31 देग्चः पौ चौ त्रिः समात् ॥ एकश्चतुर्मात्रो द्वौ पंचमात्रौ द्वौ चतुत्रिओ एकस्त्रिमात्रोऽङ्घौ यमिते समात् गलितकम् । समगलितकमित्यर्थः । यथा "दुद्धरवारिबुढियोरा चलविज्जुलभीसणा, सेलगुहंतरालपहुंसद्दियदुगुणि अप्नीसणा । जाव स्मुत्थरंति मेहा पिहिअंबरदेसया, पढिआ ताव हुति ज्ण्बूफ्ल्स्म्ग्लिआस्या"॥ 32 0तदोजे चतौ मुखात् । / तदेव समगलितकमोजपादयोः चगणतगणौ चेत्तदा मुखाद्गलितकम् । मुखलितकमित्यर्थः । यथा "सयवत्तयं, मुहगलिअमहुक्करसुरहिअजलमलिसयत्तयं । तगणं गओ चावम्मि ठवेविण करस व न हु हंत मणं गओ" / / 33 षाच जे जः समे जो ली; मालायाः ॥ पण्मात्राद्गणात् परे दश चगणा, न विषमे जः । समे जो लघुचतुष्टयं वा यमितेऽयौ मालाया गलितकम् । मालागलितकमित्यर्थः । यथा "खेलिरकामिणीकराहयाविरलविअसिअजलरुहमालागलिअपरायसुरहिअसलिलयं, तरलतरङ्गरजपरिनच्चिरकलहंसमिहुणावलिसरहसकिज्जमाणकलयलकलिलयम् । अभंलिहतडपरिरूढबहलबौलतिलयतमालतालीवणपडिहयखरदिणयरकरयं, पिच्छ सरोवरं इभमणारयं पि विज्जाहरसुरवरकिन्नराण एवं विलासहरयं । / " 34 0चगन्तो मुरधात् । पगणात्परे अष्टौ चगणा गुर्वन्ताः । नौजे
Page #172
--------------------------------------------------------------------------
________________ छंदोनुशासन 107 जः समे जो लीर्वा यमितेऽङ्घौ । मुग्धात् गलितकं मुग्धगलितकमित्यर्थः । च इत्यस्य गन्तत्वेन विशेषणादन्त्यश्चगणो गुर्वन्तो लभ्यते । नतु पृथगेव गुरुः । अन्यथा चुगाविति कुर्यात् । यथा "नमिरसुरासुरिंदसिररयणमौडरुइभरकरंविअचरणकमलनहमणिं, सयलतिलोअलोअणतिहुरणमोहंधयारनिअरविहडणनहमणि । न नवसि जै जुआइजिणइंदममलकेवलसिरिकुलहरमिह मवभयहणणं ता वयंस तुह रयणं चिअ कराउ मुद्धगलिअं किर विहलमिद खु जणणं । / " 35 0चूरुग्रात् ॥ षात्परे षट्चगणा गन्ता । नौजे जः समे जो लीर्वा यमितेऽङ्घौ । उग्रात् गलितकम् । उ हौगलि तकमित्यर्थः । यथा "निम्मलनाणदिछिअवलोइअभुवणयलं विशुद्धचित्तं, उग्गगलिअसमगाकम्मं निरवहिनाणरइअजगचित्तं । वीरं संभरामि तारणतरंडयं समपसन्नसोह, पंडिओ दुत्तरस्स भवसायरस्स लहरीभरम्मि सोहं ॥ " 36 0पौ तः सुन्दरात् ॥ द्वौ पञ्चमात्रौ त्रिमात्रश्चैको यमितेऽयौ सुन्दरानामगलितकम् । नौजे जः समे जोलर्वेति निवृत्तम् । यथा "नरवरिंद तुह कित्तिआ, कत्थ कत्थ न पहुत्तिआ । भरियगयणमहिकन्दरा, कुन्दसंखससिसुन्दरा । / " 37 0पौ तौ भूषणा । द्वौ पञ्चमात्रौ द्वौ त्रिमात्रौ यमितेऽम्रो भषणानामगलतिकं । यथा "पीच्छ पीवरमहापओहरा, कस्स कस्स न वयंस मणहरा । विप्फुरन्तसुरचावकण्ठिआ, भूसणा नहसिरी उवट्ठिआ ॥ ' 38 चपचापचाग्ला मालागलिता । चतुर्मात्रः पञ्चमात्रश्चतुर्मात्रद्वयं पञ्चमात्रः चतुर्मात्रद्वयं लघुगुरू च मालागलिता । यथा "न मुणिज्जइ गलाउ रयणमाला गलीआ न गणिज्जइ भ्ग्गो। मणिवलयनिअरो न य जाणिज्जइ. अंसुअंचलो विहु विल्ग्गो। चोलुक्ककुलंबरदिणमणि तुह तुह अवलोअणिमित्तधावंतिहिं, मयरद्धयबाणधोरणिविद्धहिऐहि नारिहि हरिसिज्जंतिहिं । " 39 0षश्वीः समे जो लीर्वा विलम्बिता । एकः पण्मात्रश्चचतुष्टयं वाङ्घौ यमिते च । तथा समे स्थाने जगणो लघुचतुष्टयं विलम्बितागलितकम् । यथा "मसिसव्वम्भ(प्प)यारिघणतिमिरमालिआओ,
Page #173
--------------------------------------------------------------------------
________________ 108 छंदोनुशासन ओअह समुल्लसन्ति दुव्वारमालिआओ । वासयपंजरेसु सुत्ताओ सारिआओ, तह अविलंबिआओ जंति अहिसारिआओ॥'' 40 गन्तचः पचुपाः खण्डोद्गतम् ॥ गुर्वन्तश्चतुर्मात्रः पञ्चमात्रश्चतुर्मात्रपञ्चकम् पञ्चमात्रश्च । समे जो लीर्वा खण्डोद्गतम् । यथा "खंडुग्गयमिदुबिंवमिणमज्जवि अहिणवकिसुअकुसुमसरिसयं, नहु जा चंदिमाइ तिमिरभरं किर परिदलिऊण पयडै हरिसयं । वम्मीसरभौस्स सरनिअरेहिं ऐदूसहिहिं पहरिजंतओ, अहिअंता संपइ अहिसरणे पयट्टै जुवैजणो तुव्र्ण्तो|" 41 चपाचीपाः प्रसृता । / चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्रचतुष्टयं पंचमात्रश्च प्रसृता यथा "जं किर मुद्धिआइ तीए अहिणवमहुसमयलच्छितुवरिजंतओ, पसरिअमलयमारुओ नहु सहाइ तुह विरहम्मि सुरूव छिबंतओ । तस्स व चितिऊण पडिखलणकारणं किरै रुद्धनहयलवहाओ, किर उण्हुण्हिआओ, घणनीससिअसमोरलहरीओ ऐदूसहाओ । " 42 0चुर्दो नौजे जो लम्बिता ॥ पञ्च चतुर्मात्रा द्विमात्रश्चैको । नौजे जगणलल्लम्बितागलितकं । यथा 'कैलासतुलणपयडिअबहुवाहपएण, संजणिअतिअसमंडल बहुबाहपएणं । आलंबियखयकारण दसासएण वणे नीआ सीआ तेणं दसासएण व्न्ने|" 43 0सौजे पैर्विछित्तिः ॥ सैव लम्बितौजे पगणैर्विच्छत्तिर्गलितकमछौ यमिते । यथा "रणरणंति जत्थ पमत्ता कुसुमेसुसिलीमुहा, होति जत्थ लोहदूसहा कुसुमेसु सिलीमुहा । विच्छित्तिपरो तरुणीअणो विणा विहु महुसमओ, विन्भमै जत्थ समुत्थरै एस इह महुसमओ ॥ " 44 चापचपदा ललिता ॥ चद्वयं पचपदाश्चाङ्ग्रौ यमिते ललितागलितकं यथा "mttmyrpucchcchttohbhggvnnraaiaNtiirshNtlvNglvliknnivnnraaiaN| नहमंडलगरुअनिरंतर विविह घणवालय उअहिं पेच्छ ललिअगत्तिपां घणवालयं ॥ "45 0उभे विषमा । उभे विछित्तिललिते ललिताविछित्ती वा संकीर्णे विषमागलितकमझौ यमिते यथा "तरलं दीहत्तणेणं पाविअकण्णमग्गं, विसमत्थ मोहसायरे करेइ कण्ण मग्गं । एअंतुह नयणजुअलयं सुन्दरि
Page #174
--------------------------------------------------------------------------
________________ छंदोनुशासन 109 कालसारं, सोहाविणिज्जिअलोअणं निंदै कालसारं" 1 अत्र पूर्वार्द्ध ललिता अपरा. विच्छित्तिः 46 0तीची मुक्तावली । / चत्वारस्त्रिमात्राश्चतुत्रिश्चैको मुक्तावलीगलितकं यथा "चंदणयं पि हु नहु सा सहए, . गंडयलं करकलिअं वहए । धरै न मुत्तावलिअं हिअए, तुज्झ तणुं चिअ लिहिअ निअए " 47 पिचौ रतिवल्लभः ॥ त्रयः पञ्चमात्राश्चगणश्चैको रतिवल्लभो गलितकम् यथा "दीसए एस तरुणिअणदुल्लहओ पच्चक्खतणू चेव रैवल्लहओ । जो भणइ मयणो हरेण परिअड्ढो, सो मा(सा)मि जणो नि(मि)च्छइण अवियड्ढो" 48 पौ चषौ हीरावली । द्वौ पञ्चमात्रौ चतुर्मात्रषण्मात्रौ च हीरावलीगलितकम् । यथा "कुवलयदलनयणे पयावइणा कयं, बहुरयमय पिव तुह वयणपंकयं । जस्सि मणहरदसणाहरकुन्तलया, हीरावलिविद्दमदलैंदनीलया ॥ " दण्डकार्यादिभ्योऽन्यच्च सयमकं गलितकमित्येके । गलितकप्रकरणम् ॥ 49 0गलितकमेवायमकम् सानुप्रासं समाघ्रि खनकम् । / पूर्वकाण्येव गलितकानि यमकरहितानि सानुप्रासानि यदि भवन्ति, तदा खञ्जकसंज्ञानि । खञ्जकविशेषानाह । 50 तौ चितगाः खनकम् । त्रिमात्रगणद्वयं चतुर्मात्रत्रयं त्रिमात्रो गुरुश्चायमकं सानुप्रासं खञ्जकम् । यथा " मत्तमहुअमंडलकोलाहलनिब्भरेसुं । उच्छलतपरहुअकुडुंषपंचमसरेसुं । मलयवायखजीकयसिसिरवयाघणेसुं, विलसइ कावि चित्तसमयमि सिरि व्न्नेसुण्|" 51 0पचपचसा महातोणकः ॥ पञ्चमात्रचतुर्मात्रपञ्चमात्रचतुर्मात्रपञ्चमात्राश्चेत् महातोणकः । यथा " तुह पयावेणवि दवदूसहेण महिवलए, दैढदरिअवेरिमंडलेण इह पसाहिए । महातूणयदरिविवरमज्झमि अहोमुहा, लजियव्व ठिआ नरनाह तुज्झ सिलीमुहा ॥ " 52 0चीगौ सुमङ्गला ॥ चगणचतुष्टयं गुरुश्च सुमङ्गला यथा " चीणं चएसु निवसेसु कंवलम् चा (चो)लुक्करायमणुसर महाबलं । मूढ वहसु मा माणविसघंघल, अत्ताणयस्स चिंतेसु मंगलं'" 53 0चौ पः खण्डम् ॥ चतुर्मात्रद्वयं पञ्चमात्रश्च
Page #175
--------------------------------------------------------------------------
________________ 110 छंदोनुशासन खण्डं नाम खञ्जकं यथा "नच्चाविअचंदणवणो, मच्चाविअमहुअरगणो । खंडिअमाणिणिमाणओ, वाऐ दाहिणपवणओ । / " 54 0 षचता उपात् ॥ षण्मात्रश्चतुर्मात्रस्त्रिमात्रश्च उपात्खण्डकं उपखण्डकमित्यर्थः यथा " साहीणो चित्तण्णुओ, पणओ खंडिअमन्नुओ । माए पवरणदुल्ल्हो कत्तो लब्भइ वल्लहो । / " 55 0 षचौ खण्डिता ॥ एकः षण्मात्रो द्वौ चतुर्मात्रौ खण्डिता यथा "उज्जग्गरकसायनयणं, हिअयलग्गजावयं चलणं । खंडिआइ दट्ठूण पिअं मरणयम्मि हिअयं निहिअं । / 56 0 त्रयोऽप्यव लम्बकः ॥ योऽपि खण्डोपखण्डखण्डिताभेदाः प्रत्येकं अवलम्बकसंज्ञाः । संज्ञाप्रयोजनं द्विपदी खण्डे । 57 0पवीर्युग्जो लीव हेला ॥ षण्मात्रश्चतुर्मात्रचतुष्टयं तथा युक् समस्थानगतो जो लीव हेला । यथा कोअंडं पसूणरइअं गुणो महुथरा, बाणा कामिणीण नयणा विलासगहिरा । समयतणू जडो सहयरो तुसारकिरणो, हेलाए तहवि भुवणं जिणेइ मयणो " 58 0सान्ते दोनावली ॥ सा हेला पादान्ते द्विमात्रोना आवली । यथा नवघणमालिअत्ति कलिंउ विहत्थओ, सजलबिलोयणेहिं पहिआण सत्थओ । गिम्हे दव हुआसमसिम लिणसामलि, पेच्छइ हंत विझसिहराण आवलिं ॥" 59 0 चूपगा विनता ॥ चतुर्मात्रषट्कं पञ्चमात्रो गुरुश्च समे जो लीव विनता यथा "सुहसिरिकला व निज्जिअदिवायरनिसायरं तैलोक्कवई, अक्खलिअसुद्ध झाणाणलेण निवडढसयल कम्मुरगई । विणयामरिंदमणिमौडकंतिपब्भारपल्लविअचरणयं तं अणुसरामि भवजलहितारणं वद्धमाणमिह सरणयं ॥" 60 0तौ चस्तौ विलासिनी ॥ द्वौ त्रिमात्रावेकश्चतुर्मात्रः पुनद्ध त्रिमात्र विलासिनी । यथा "मत्त कोइला मद्दुरभासिणी, हसइ किंपि सा जै विलासिणी । दोहि हुति सोहग्गलव्हिआ, मल्लिआ तहय चंदजोव्हिआ । / " 61 0तौ चितौ मञ्जरी ॥ द्वौ त्रिमात्रौ त्रयश्च - तुर्मात्रा : पुनरेकस्त्रिमात्रो मञ्जरी । यथा "चूअमंजरिं मंजुकोइलागी अयं मलयमारुअं पुण्णबिंबयं चंदयं । पाविऊण महुभासि एत्थ विसमत्थओ, 66 88
Page #176
--------------------------------------------------------------------------
________________ छंदोनुशासन हवै झत्ति तेलोक्क्निज्ज्य्स्म्त्थो|" 62 0सा तान्ता सालभलिका ॥ सा मञ्जरी त्रिमात्रान्ता सालभञ्जिका यथा चरणकमललग्गे वि हु पिअयम्मि पकोविरी, सालभंजिअव्व सहि कीस दुमंसि अजंपित्ते । सुणसु समुल्लसति पिअमाहवीकुलकलयला, मयणविजयदुंदुहिझुणी इव पूरिअनहयला ॥ " 63 देग्चादिः कुसुमिता ॥ सैव मञ्जरी पादादौ चतुर्मात्रश्चेत्कुसुमिता यथा "मयपरिपुट्टपुट्टकलयंठीपञ्चमनिब्भरा, विहडप्फुडभमंतभसलावलिकलयलसुन्दरा । घणघोलंतमलयपवणोडुअकुसुमिअकेसर, हिअयं निम्महंति न हु कस्स इमे महुवासरा ॥ " 64 षश्चगौ द्वितीयषष्टौ जो लीर्वा द्विपदी ॥ एकः षण्मात्र पञ्च चतुर्मात्रा गुरुश्च । तथा द्वितीयषष्टौ चगणौ जो ली; द्विपदी । यथा "सा रे वच्च पहिअ निअदइअं परिहरिऊण सव्वहा, इह हि समुत्थरंतकुसुमायरमासमुहम्मि अन्नहा । परहुअजुवैगीअहालाहलविहलंघलिअचित्तओ, वलसि न दुवै पि वम्मीसरसरनिउरंवछित्तओ ॥ " 1 इहान्यापि सुमनस्ताराज्योत्स्नामनोवतीप्रभृतयः सप्तत्रिंशद्गणसमा द्विपद्यो विपुलाचपलादयोऽष्टवर्द्धसमाश्च कैश्चिन्निबद्धास्ताश्च क्वचित्काश्चिदन्तर्भवन्तीति पृथग्नोक्ता । 65 0साद्ये न्ले छइ रचिता ॥ सा द्विपदी आये चगणे न्ले लघुचतुष्टये सति छैः sptbhirmaatraabhirytishcdgcitaa| रतिकेत्यन्ये । यथा " नच्चिरकीरमिहुणकोलाहलमुहलिअकलमच्छेत्तओ, दिम्मुहमहमहंतगंधुक्कडविहसिअसत्तवण्णओ । विरइअमुद्धदुद्ध सुंदरिम अविरलकासहासओ, पिअसहि मा पिअम्मि परिकुप्पसु जं सरओ स्मागो|" 66 गन्तारनालम् ॥ सा द्विपदी गुर्वन्ता एकेन गुरुणा वृद्धा आरनालं । . यथा "अविरलबाहवारिधारावलिवियलणसोणलोअणाए, दारुणपंचबाणवाणाहयहिअयफुरंतेवाणाए । तुह विरहंमि चंदमंदानिलचंदणतावजालिआए, अहिणवमार नालवणयं पि तीइ तं कुणसि बालिआए" 67 0 उपान्त्यलोना कामलेखा ॥ सैव द्विपदी अन्त्यस्य गुरोः समीपमुपान्त्यं तत्र यो लस्तेनोना कामलेखा । यथा
Page #177
--------------------------------------------------------------------------
________________ 112 छंदीनुशासन " राई चंदकिरणधवला मणहरणा पुप्फमाला, नीलुप्पलपसूणपरिवासमहाघाजुण्णहाला । गेहं रयणदीवरुइरं रुइगीअं पंचमेणं, तेण विणा असारमखिलं खु कामलेहाधरेणं" 68 0षचीदाश्चन्द्रलेखा ॥ एकः षण्मात्रश्चत्वारश्चतुर्मात्रा द्विमात्रश्चैकश्चन्द्रलेखा । यथा " मयणंविआरसमुद्दलहरिवित्थारकारिणी, जणिआणदचंदमणिणिन्भरसारसारणी । उच्छलंतला यण्ममौहावलिपसाहिआ, मज्झ नयनकुमुआण इमा सा चंदलेहिआ" 69 चिपचाः क्रीडनकं जैः ॥ चतुर्मात्रत्रय एकः पञ्चमात्रस्त्रिमात्रश्च जैरित्यष्टभिर्यतिश्चेत् क्रीडनकं । यथा "कंकणकिकिणिनेउरकलयलमुहलं, पवणपहल्लिरसिचयंचिअरायणयलं । दीहोच्छल्लणखेल्लणकयलोलणय, सहै इमाए अंदोलण कीलणयं । / " 70 0षपचतदा अरविन्दकं ॥ षट्पञ्चचतुत्रिद्विमात्रा अरविन्दकं यथा "ओअह तुब्म विरहे इमाइ मुहकमलं, अविरलबाहधाराविलुलिअकज्जलं । अन्मलेहपिहिअं व पुण्णिमचंदयं, सेवलसंवलियं va nvaarviNdyN॥" 71 0 पलदलचदगागौ मागधनकुटी । षण्मात्रलघुद्विमात्रलघुचतुर्मात्रद्विमालगुरुभ्यः परौ गुरू चेन्मागधनर्कुटी । यथा "नवमयरंदपाणपायडमय उत्ताला, भमरा रुणरुणंति कायलिकयसद्दाला । पंचममुग्गिरंति एआ अवि दिट्ठीओ, चूअंकुरुकसायकंठा कलयंठीओ ॥ " 72 सचेन्नकूटकम् । घलदलचढगात्सगणश्चेत्तदा नर्कुटकं यथा "परिमललुद्ध लोलालिगीअसणकुडयं, जाव न जग्गवेइ विसमत्थमहाभडयं । माणं मोत्तुआण माणंसिणि स(म)प्पणयं पेम्मभरेण ताव अणुसर सहि वल्लहयं । " 73 0षजी सिः समात् । / एकः पण्मात्रो जगणः ' सगणत्रयं च समान्नकूटकं समनकुटकमित्यर्थः । यथा "सयलसुरासुरिंदपरिवंदिअपायतलो, निरुवमझाणनाणवसनासिअकम्ममलो । निवसौ मे मणम्मि भवयं सिरिवीरजिणो, विलयं जंति कामपमुहा जह ते अरिणो । " नलगजसाः ससौ यदि तदा समनर्कुटकमिति तु संस्कृतनकुंटेनैव गतार्थमिति नोक्तम् । 74 त्रिष्वप्यन्त्यचस्य ते तरङ्गकम् ॥ त्रिष्वपि
Page #178
--------------------------------------------------------------------------
________________ छदोनुशासन 113 मागधनकुंटीनकुंटक समनओटकेप्वन्त्यस्य चतुर्मात्रस्य स्थाने त्रिमात्रश्चेद्भवतितदा तरङ्गकम् । यथा "बहुविहुभावमुद्धमहुरत्तणमन्दिरं, पवणु असामसरसीरुहसुन्दरं । निम्मलकंतिपुजपरिलद्धयचंगयं, सोहै तीइ दीहनयणाण तरङ्गिओं । " 75 0गान्तं पवनोद्धतम् । / तरङ्गकमेव गान्तं अन्ते गुरुणाधिकं पवनोद्वतं यथा "भसला दंसयंति महुपाणपरव्वसाणा उत्कंठा तरलियमणाण नियवलहाण । निब्भरमहुरगीइरवमुच्चरिउं इमासु, दोलाकीलणाई पवणुदयवल्लियासु ॥ " 76 0चाभ्यां पाभ्यां पाद्वा तिनिध्यायिका ॥ द्वाभ्यां चतुर्मात्राभ्यां पञ्चमात्राभ्यां एकस्माद्वा पञ्चमात्रात्परं त्रिमात्रत्रयं चेत्रिधाप्येषा निध्यायिका । चाभ्यां तिर्यथा । "हा खामोअरि कुरंगनेत्तिए, वयणमऊहजिअचंदकंतिए । निज्झा(व्वा)इयजीवाविअमणसिए, दूसहो तुज्झ विरहानलो पिए" 2 पाभ्यां तिर्यथा "निज्झाइअइ जत्थ मयमयवल्लरी, ललिअकंतिचंगे क्ल्ण्क्सोअरी। सेवंति तं तुह मुहचंदयं सया, उविच वालहरिणच्छि चौरया" 3 पात्तिर्यथा "हरै जम्मसयसंचिआई, भवियणा असेस्दुरिआई। तुह मुहं जणियमयणमाह निज्झाइअं पि भुवणनाह" 28 केचित्तु पचाभ्यां तिरिति निध्यायिकां वदन्ति । यथा "वम्मीसरकंचणतोमरललिआ, दिट्ठा छुडु सुंदरि चंपयकलिआ । घुलिओ छुडु दक्खिणओ गंधवहो, बिल(य)लिओ ता पहियाण मणोरहो ॥ " 77 0चुपौ युग्न जोऽधिकाक्षग ॥ पञ्च चतुर्मात्रा एकः पञ्चमात्रस्तथा समो न जगणोऽधिकाक्षरा । यथा "उज्जागरओ कवोलपंडुत्तणं तणुअत्तं, दीहुण्हा सासदंडया चित्तए विवसन्तं । अहिअक्खरजंपिएण किं वा सुहय तुहविरहे, सा एताहे वराइआ निअयं मरणं लहे । / '' 78 0सा तुर्यपा मुग्धिका ॥ सा अधिकाक्षरा तुर्योपि चेत्पगणो भवति तदा मुग्धिका । यथा "जीए लग्गेइ चंदणं गरलरसं व दूसह, अंगपि अ जीए तावै ससी अणंग
Page #179
--------------------------------------------------------------------------
________________ 114 छंदोनुशासन नीसहं । कयलीदलमारुओ वि किरै हुअवहं पि व जीए, दाहो मुद्धाइ एस कह समै गुणालय तीए ॥ " 79 0आदौ यश्चित्रलेखा ॥ सा अधिकाक्षरा आदौ यश्चेच्चित्रलेखा । यथा "नहयलम्मि सयलदिसामुहेसु गहणम्मि गिरिवरे, सरिपुवखरिणिआसु देवउलएसु भित्तिसु नयरे । दूरम्मि पासे घरम्मि अंगणपएसए तुह, चित्तलिहि पि व मयच्छि पेच्छामि सुंदरं मुहं । / " 80 0पौ मल्लिका । साधिकाक्षरा आदौ पौ चेन्मल्लिका । यथा "उन्भिज्जौ मायंदमंजरी पाडला दलओ चिरं सा, पायडविससिरी अ नोमालिआ वि निब्भरं । विअसौ वसंतंमि फुडं मणहरा असोअवल्लिआ, एकच्चिअ भसलस्स माणसं हरै हन्त म्ल्लिआ|" 81 सा तुर्जपा दीपिका । / सा मल्लिका चतुर्थः पश्चेद्दीपिका यथा "मत्तवारिहरपतिरुद्धहरिणकमऊहसोहए, roasiikNdrussNtghoraNdhyaarvuuhe| रमणवासभवणाहिसारिआण रुइरविज्जुलेहिआ, कामिणीण अवलोअकारिणी हवै इह क्र्दीविआ॥" 82 0ताभिल्लक्ष्मिका । / ताभिरधिकाक्षरादिभिः संकीर्णा लक्ष्मिका यथा "केसरकुरबयमायंदतिलयासोककोरया, विर्हान्नाल्द्द्झ्ण्त्निविन्निजीविय्चोर्या। एदे किर दुप्पिच्छा विलसति मणोहवसरा, जेसुं ते कह निग्गमियव्वा महुलच्छिवासरा" 0अत्राद्यपादत्रये अधिकाक्षरा चतुर्थपादे मुग्धिका । एवमन्याभिरप्युदाहार्या । केचित्सवैरपि खञ्जकभेदैः सङ्कीर्णतायां लक्ष्मिकामिच्छन्ति ॥ 83 ॥ चतुष्पञ्चषट्सप्ताष्टनवपा मदनावतार-मधुकरी-नवकोकिला-कामलीला-सुतारा-वसन्तोत्सवाः ॥ चतुरादिपाः क्रमेण मदनावतारादयो भवन्ति तत्र चतुर्भिः पञ्चमात्रर्मद. नावतारो यथा "गिज्जति गीईओ पिज्जति मैराओ, नचंति वेसाओ परिल्हसिअकेसाओ । एवमन्नोन्नपरिरंभणासारए, कीलंति रामाओ मयणावयारए । / " 2 पञ्चभिर्मधुकरी यथा "चरणेणवि नवफुडिअकुडयमपरिघट्टयंतिआ, पक्खवाएणवि बिहसिअकेअयमच्छिवंतिआ । उअह झत्ति एसा निम्मलयरगुणाणुरंजिरी, अहिसरै विअसंतजाइकुसुमं चिअ महुअरी"
Page #180
--------------------------------------------------------------------------
________________ छंदोनुशासन 3 षड्भिर्नवकोकिला यथा "नवकोइलर वाउलमंजरि अमायंदतरुकंतारए, सच्छन्दमलिआमयरंदरसमत्तघोलंत छप्पए । जिर्भतमलयद्दिसमीरण लोलनोमालिआवल्लिए, संभरै पंथिओ पिअयमं ओसहिं हिअयए सल्लिए" 4 सप्तभिः कामलीला यथा " मत्तपिअमाहवीपंचमोग्गारगुंजंतचूअहुमत्तंबओ, मिउमलयमाऔद्धु अवल्लिप्पसूणग्गधोलंतरोलंबओ । चारुकंकेल्लिसाहं तदोला समंदोलणासतनारी अणो, कामलीलासहो संपयं विलसए एत्थ एसो वसंतक्खणो" 5 अष्टाभिः सुतारा । यथा "पिअयम कहं जासि एआइणि मं चैतूण देसंतरं पेच्छ निल्लज्ज, सुरहिमासो पयट्टो असंसाणं जणाणं विलासेकदिवखागुरू अज्ज । एस सुविसट्टकंको दृकं केल्लिमा यंदघोलंतरोलंब गीइस्सणो, जं सुतारो धणुद्दडटंकारओ इह निसामिज्जए सुहडपंचेसुणो" 6 नवभिर्वसन्तोत्सवो यथा "फुल्लिअ णेअकंकेल्लिमहुपाणमत्तालिझंकारकलगीइगिज्जंतकुसुमाउहो, मायंदनवमंजरी कसायकंठकलयंठीकोलाहल उलिज्जततरुसमूहो । पिययमपरिरंभण चुंबणा इप्प संग संगलियरसनीसंदुद्ध सिअरोमकूवओ, हहलियतरुणी अणहि अयओ पर्वचिअपंचमो विलसिओ वणेसुं वसंतयऊओ" 41 खञ्जकप्रकरणम् ॥ 115 - 84 0 खञ्जकं दीर्घीकृतं शीर्षकम् । / खञ्जकान्यपि दीर्घीकृतानि शीर्षकसंज्ञानि । शीर्षक विशेषानाह 85 0 गीत्यन्ताववलम्बको द्विपदीखण्डम् । / अवलम्बकद्वयमन्ते गीतिश्चेत्तदा द्विपदीखण्डम् । यथा रत्नावल्याम् "कुसुमाउहपिअदूअयं, मौलावंतो चूअयं, सिढिलिअमाणग्गहणओ, वाऐ दाहिणपवणओ, विअलिअब उलामेलओ, इच्छिअपि अयम मेलओ, पडिवालण असमस्थओ, तम्मै जुअईसत्थओ, इय पढमं महुमासओ, जणस्स हिअयाई कुणै मउआई, पच्छा विधै कामओ, लद्धावसरेहिं कुसुमबाणेहिं ॥ 86 0 द्विपद्यन्ते द्वितिद्विभङ्गिका । / द्वौ द्विपदीगीतिरूपौ भङ्गावस्यां द्विभङ्गिका यथा "दारुणदेहदाहपविअंभण फुडफुट्टंतहारए, हिअयत्थलनिहित्तघण चंदण पंकुच्चो
Page #181
--------------------------------------------------------------------------
________________ 116 छंदीनुशासन ढकारए, दीहरसासदड्ढसहिकरयलघुअविअणारविंदए, तिणयणतइअनेत्तपत्तान, लजालकरालचंदए, विरहम्मि तुज्झ एरिसे, तह झीणा कुवलयछ सदुहंगिआ, जह सण्हलक्खूणणयं, तीए अंगम्मि सिक्खइ अग्ण्गो॥ 87 0 अन्य्थापि॥ अन्यैरपि छन्दोभिर्द्वन्द्वितैर्द्विभङ्गी अन्यैरुक्ता तत्र गाथाया भद्रिकाया योगे यथा "उध्धाइअझंझानिलझप्पझंपणपडंतविडवोहे, अविरलबहलझलकंतविज्जुलावलयललक्के, सरहसरडंतदद्दरे कणंतमोरे पडतजलनिवहए, गज्जतमेहमंडले को जिऐ विणा पिएण पाउसम्मि' 2 वस्तुवदनस्य कर्पूरेण यथा "निकंदलकयकच्छ नलिणिवज्जिअ कय सरसरि, निच्चंदणु किओ मलओ तुहिणवजिओ किओ हिमगिरि, निप्पलवकिअकरि पयत्त कंकेल्लिविडविसय, पत्तचत्त कय बालकयलि, अकुसुम कय तरुलय सिसिरोवयारकिहिं, परियणिहिं णिम्मुत्तावलि कय भुवण, तो विहु न तीइ तुह विरहभरि खसइ दाहदारुणविअण" 3 कुङ्कुमेन यथा "गयणुप्परि कि न चहि कि नरि विक्खरहिं दिसिहि वसु, भुवणत्तयसंतावु हरहि कि न किरवि सुहारसु, अंधयारु कि न दलहिं पयडि उज्जौ गहिउल्लओ, किन धरिज्जहिं देवि सिरहं सई हरि सोहिल्लओ, कि न तणौ होहि रयणारहु होहि किं न सिरिभायरु, तुवि चंद निअवि मुहु गोरिअहि कुवि न करै तुह आयरु' 4 रासावलयस्य कर्परेण यथा "परहुअपंचमसवणसभय मन्न स किर, तिंभणि भणइ न किं पि मुद्धकलहंसगिर, चंदु न दिक्खण सक्कै जं सा ससिवयणि, दप्पणि मुहु न पलोअइ तिमणि मयनयणि, वैरिउ मणि मन्नवि कुसुमसरु खणि खणि सा बहु उत्तसइ, अच्छरिउ रूवनिहि कुसुमसरु तुह दसणु जं अहिलसइ" 5 कुङ्कुमेन यथा "जै अज्झलक्कहिं नयणदीहनयणि अहिखणु, केअइकुसुमदलम्मि भसलु विलसइ तजणु, जै तीए मुहि हावि मंदु हासौ चौ(ड)i । ता जणु हीरयपउमरायसंचओ झडै, जै तीए महुरमिउभासिणीहि वयणगुंफ निसुनिज्जइ, ताबह करेप्पि जणु अमयरसु कण्णपण्णपुडि पिज्जइ" 6 वस्तुवदनकरा
Page #182
--------------------------------------------------------------------------
________________ 217 छदोनुशासन सादलयसंकीर्णस्य कर्पूरेण यथा "अविहडावरुप्परप्परूढगुणगंठिनिवद्धओ, एआरिण हलि गलै पिम्मु सरलिमवसलद्धओ, माणमडप्फरु तुह न जुत्त उत्तिमरमणि, तिमणि वारौं वारवार वारणगमणि, अह करिहि कलहु वल्लहिण सह इच्छिमयच्छी पणय मुहु, माणिक्कि मणंसिणि करिववलु हेल्लि खेलिताजओ तुहं" 7 कुक्कुमेन यथा "पंडिगंडयलपुलयपयरपयडणबद्धायरु, कंचि बालबालाविलासबहलिमगुणनायरु, दविडिदिव्वचंपयचयपरिमललहसडौ, कुंतलिकुंतलदप्पझडप्पणलंपणौ, मरहट्ठिमाणनिद्धाहवयविहवविहंसणसक्कौ, कसु करै न मणि हल्लो (ला)हलौ मलयानिलहु झुलक्कौ" 8 रासावलयवस्तुवदनसङ्कीर्ण(स्य)कर्पू रेण यथा "तरुणिहूणि (ण)गंडप्पहुपुंछिअतिमिरमसि, उक्कझलुक्कावडणु दुसहु मा करौ ससि, मलयानिलु मयनयणि घुणिअकप्पूरकयलिवणु संधुक्किअमयणग्गि सहि इमा तुज्झ तवौ तणु, तणु अंगिमखडहडि पडहि तुह मयणबाणवेयणकलह, चय माणु माणि वल्लहिण सहुं चडि म जीव संसय तुलह । " 9 कुमेन यथा " सवणनिहिअहीरयहसंतकुण्डलजुअल, थूलामलमुत्तावलिमण्डिअधणकमल, सेअंसुअपंगुरण बहलसिरिहंडरसुज्जल, बहुपहुल्लविअइल्लफुल्लफुल्लाविअकुन्तल, तो पयड धाइ दंसणजणियखलयणडरभरभारिअ, अहिसरै चंदसुन्दरनिसिहिं पई पिअयम अहिसारिअ" 10 वदनकस्य करेण यथा " किं न फुल्लै पाडल . परपरिमल महमहेइ किं न माहवि अविरल, नवमल्लिअ किं न दलै पहल्लिय कि न उत्थरै कुसुमभरि मल्लिअ, दीहियतलायसरतल्लडिहिं कि न पसाहि पउमिणि फुडै, तुवि जाइ जायगुणसंभरणु झाणु कि भसलु हु मणि खुडै" 11 कुङ्कुमेन यथा "जै तुह मुहु करयलु उमोडवि चल्लिअ ची(वी)रंचल अच्छोडवि माणिणि तुवि पसाओ करि सुम्मौ, पई पी उत्तावलिअ म गम्मौ, जै किम्वै वि संवहपयजुयलु इहु विहिवसिण vii, ता तुज्झ मज्झ खीणतु खरौ किं न खामोअरि तुट्टै" 12 एताश्च वस्तुवदनककर्पूराद्या
Page #183
--------------------------------------------------------------------------
________________ 218 छंदोनुशासन द्विभन्निकाः षट्पदा इति, सार्द्धच्छन्दांसीति च, सामान्याभिधानेन माग धानां प्रसिद्धाः । यदाह "जै चत्थुआण हेढे, उल्लाला छंदयम्मि किज्जति । दिवढच्छंदयच्छप्पयकव्वाई ताई वुचंति" इत्यादि । एवं मात्राया अप्युपरि द्विपद्युल्लालका वस्तुकादीनामप्युपरि दोहकादयो द्विमझ्यामेव द्रष्टव्याः वृद्धानुरोधात्तु रद्दा(DDA) पृथगभिधास्यत इति सर्वमवदातम् । 88 द्विपद्यवलम्बकान्ते गीतिस्त्रिभङ्गिका । पूर्व द्विपदी पश्चादवलम्बकस्तदन्ते गीतिरिति त्रिभङ्गिका । यथा "निन्भरदलिअसत्तदलपायवसंकडतडिणिपुलिणिया, सेहालिअपसूणपरपरिमलपुण्णपहा(दा)यपवणया ॥ कुवलयगंधलुद्धफुलंधुअपत्थुअगीतिभंगिआ, पंकयवणकणंतकलहंसीकुलहंकारसंगिआ, ओहट्टिअचिक्खल्लया, निम्मलजलसोहिल्लया, रायरसवदूअया, कलमामोअपसूअया, तिहुअणलच्छीभवणया जोण्हाजलभरिअनहयला. भोअया, कस्स न हरन्ति चित्तयं, एए लोअम्मि सारआ दिअहया ' 89 त्रिभिरन्यैरपि ॥ अन्यैरपि त्रिभिश्छन्दोभिः श्रतिमुखैस्त्रिभङ्गिका तत्र मञ्जरीखण्डितान्ते भद्रिकागीतिर्यथा "उच्छलंतछप्पयकलगीतिभंगीधरे, विप्फुरंतकलयंठिकंठपंचमसरे, गिज्जमाणहिंदोलालवणपसाहिए, चच्चरिपडहोदामसहसंखाहिए, विअसिअरत्तासोयलए, केसरकुसुमामोअभए, पप्फुल्लियमायंदवणे, धणघोलिरदक्खणपवणे, इअ एरिसम्मि चेत्तए, जस्स न पासम्मि अस्थि पिअमाणुसं, सो कह जिऐ वयंसिए, विद्धो मयरद्धयस्स भल्लिआहिं । / " 90 गाथस्याद्यार्द्ध समैश्चैर्गात प्राग्वृद्ध(मन्त्य)स्य ते पादः समशीर्षकम् ॥ गाथस्य प्रथमार्द्धमन्त्याद्गुरोरर्वाक् समैश्चगणैवृद्धमन्त्स्य च गुरोःस्थाने ते त्रिमात्रे सति पादश्चे द्भवति तदा तादृशैश्चतुर्भिः पादैः समशीर्षकम् । यथा " सरसयसुरहि सुस्सायतरुणमायंदमौलमंजरिदलोहक वलणकसायसंसुद्धकंठकलयंठिनिअरकंठोच्छलंतपंचमपलाववोल्लालयंमि, रंदारविंदमयरंदविंदुसंदोहपाणसाणंदभमरनिउरंववहलझंकारमुहलिउज्जाणचारुलच्छीए । तिहुअणमणहरे दक्खिणसमुद्द
Page #184
--------------------------------------------------------------------------
________________ छंदोनुशासन 119 कल्लोलमालिआतरण संगनिव्ववि अमलयमारु अझडप्पहल्लं(लं) तविविह बहुवेल्लिगहणघणकुसुमगोच्छौच्छलिअप उरपिंजरप रायप डिहत्थदह दिसा चक्क दंसणुप्पण्णुपिययमाभरणमिलिअमुच्छापहारनिवडत पहि असंघा यरुद्ध मगंतरदुसंचरधरे । पप्फुक्लिअसघण किसुयसमूहकणिआरकुंजवरकं चणा र केसरलवंग चंपयपियंगुमल्लीमहैलमा हविविआणकं केल्लितिलयकुरुबय पिया लपुन्नागनागकेसर सुवण्णके ऐकुडंगपाडलतमा लनोमा लिउल्लप सरंतपरमपरिमलघचक महमहिअसमत्तवणंतरे, मा वच्च कंतचचूण मं इमं मयणपीडिअं तरुणिसत्थचञ्चरिविणो (वच्चरिविणा) - असमसी सनददंडा हिघायसद्दतरालतालाणुलग्गघुम्मंतमद्दलोद्दामपाडपडिवन्नमंजुहिंदोल भंगिआ लवण रेहसंबद्ध वेणुविव रोल्लसंत सर मे असाहण टठाणसहम्मि वसंतए " अत्र समस्थाने जो लीर्वा तथान्त्याच्चगणात्प्रागेकश्चगणो जो लीश्च न कर्त्तव्यः । इत्याम्नायः । 91 * मालागलितकपादान्ते विषमचावृद्धौ वैः ॥ मालागलितकपादस्यान्ते विषमसङ्ख्यस्य चगणद्वयस्य वृद्धौ सत्यां वेः परं समशीर्षकम् । विषमशीर्षकमित्यर्थः । मालागलितकवच्चात्रापि समस्थाने जो लीर्वा विषमे तु जगणो न कर्त्तव्यः । यथा "हयवरखुरखणिज्जमाण महिरेणुपडलबह लिज्जमा णगयण गणुत्थरिदाविरलधारपुंजसंबलणरुद्ध लोअणविलोअणपवं चमच्छरि अपरवसो, अवयरै समंतदो तुरिदममरनिअरो निब्भर सं चरंतचौर गसेन्नण्ब्भारवलिरनी सेस भूवलय खडह डंतमंदर सुमेरुकैलासविधगिरिनारपभुदि गिरिसिहरनिवडणाइ भरंभगुरिदंकधराइ तम्मद वरहपवरो धणुकाव मुक्कतारायविद्धकरडिघड कुंभतडनिवडिदा चिरलरंधनिब्भरझरंतसोणिदतरंगिणीरै अबहल पंकखुप्पंत चक्करहसंवराओ एआओ भीसणाओ समरवसुहाओ, सुविसमसिसयाई निवडंति हुंकरंताई पिच्छ निसिदकरवा लबराहिधायधुम्मतयाई संपइ । इमाओ नच्चंति बहुविहसुहडकबंध पंतीओ सुरबहूमुक्कपारिजायबिडविकुसुमाओ । इत्याचार्य श्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ आर्या-गलितकखक - शीर्षक व्यावर्णनो नाम चतुर्थोऽध्यायः । -
Page #185
--------------------------------------------------------------------------
________________ 120 छंदोनुशासन 1 0 अथ प्रायोऽपभ्रंशे संस्कृतप्राकृतच्छन्दोनन्तरमपभ्रंशगतानि छन्दास्यधिक्रियन्ते प्रायो ग्रहणाद्भाषान्तरेपि भवन्ति । / 2 0 अजवस्तृतीयप मौ जो लीर्वोत्साहः ॥ जगणरहिताः षड् चगणो उत्साहः । अत्रापवादः तृतीयः पञ्चमश्च जगणो लघुचतुष्टयं वा यथा " अवमन्नि अदुट्ठचितसंगमयचक्कघाय जे जे सोत्साह नाह झायंति तुज्झ पाय ते ते संसारि वीर कहवि न लहंति दुक्खु जं किर वच्चंति झत्ति पहुनिच्छण मोक्खु " 1 इदानीं रासकानाह । 3 0 दामात्रानो रासको ढैः ॥ दा इत्यष्टादशमात्रा नगणश्च रासकः । दैरिति चतुर्दशभिर्मात्राभिर्यतिः । यथा "सुररमणीअणकयबहुविहरासयथुणिअजोइविंद विदारयसय अमुणिअचरिअ । सिरिसिद्धत्थन रेसरकुल चूडारयण जयहि जिणेसर वीर सयलभुवणाभरण ॥ " 2 सर्वा अपि जातयो रासका भवन्तीति केचित् । यदाह "सयलाओ जाईओ पत्थारवसेण एत्थ बज्झति । रासाबन्धो नूणं, रसायणंववेदगोठ्ठी ॥" 4 0 चुलगा वा ॥ चतुर्मात्रपञ्चकं लघुगुरू च यदि वा रासकः । पृथग् योगात् ढैरिति न वर्त्तते । यथा " गोवीअणदिज्जतयरासय निसुणंतहं, वासारति पहुच्चै पहिअहं पवसंत हं निअवल्लह तिम्व किम्वै हिअयंतरि निवडिअ, जिम्व जनह न वहति चलणनावै ( हि ) अ । / " 5 0 चपजाया अवतंसकः ॥ चतुर्मात्रः पञ्चमात्रो जगणद्वयं यगणश्च अवतंसकः यथा " सायरु रयणायरु बोलहिं जं बुहसत्थ तं सच्चु जि जाय निसायरकुच्छुह जत्थ । जह एक्कु हूओ सिरिकंठसिरे अवयंसु, अवरु सिरिनाहौरिभूसणु उल्लसि अंसु । / " 6 0 चः पौ जो गौ कुन्दः ॥ चतुर्मात्रः पञ्चमात्रद्वयं 88 जगणो गुरुद्वयं च कुन्दः । यथा पाणिचरणनयणवयण विअसिआरविन्द । देहु तुह वरु मज्झ देसु वहसि त्रिवरी करभक ॥ पञ्चमात्र द्वयं चतुर्मात्रद्वयं " कर हयथणहर गलिअलोलमणोहरहारय, "" अहरुट्ठदलैजत्रापसूण दन्तकुन्द कुसुमपुरु पच्चक्खुवि सुन्दरि तुब्भ एहु ॥ 7 * पाचाजगाः जगणो गुरुश्च करमकः यथा गंडस्थललुलिअमैलज डिलकुंतल
Page #186
--------------------------------------------------------------------------
________________ 121 दोनुशासन भारय । अणवरयबाहणिवडयसूण सोणविलोअण, तुह हुअ नरवैतिलय संपय वेरिवहूअण । / " 80चपाचागा इन्द्रगोपः । / चतुमात्रः पञ्च मात्रद्वयं चतुर्मात्रद्वयं गुरुश्च इन्द्रगोपः । यथा "रेहहि अरुणकति धरणीअलि इंदगोवया, पाउससिरि नाइ पय जावयबिंदु लग्गया । एहवि विज्जुलेह झलकति अ वहलकंतिआ, लक्खिज्जइ जायरूवनिम्मविअव्व कंठिआ ॥ " 9 0चपाचाल्गा कोकिलः ॥ चतुर्मात्रः पञ्चमात्रद्वय चतुर्मात्रद्वयं लघुगुरू च कोकिलः । यथा "हंसि तहारओ गइविलासु पडिहासइ रित्तओ कोइलरमणी तुहवि कंठु कंठत्तणु पत्तओ । विरहय कंकेल्लिह दोहल संपइ पूरंतिअ जे किर कुवलयनयण एह हिंडइ गायंति a॥" 10 चपाचल्गाः दर्दुरः । / चतुर्मात्रः पञ्चमात्रद्वयं चतुर्मात्री लघुगुरु च दर्दुरः । यथा "मत्तंबुवाह वरसंतिण पइ समहिओ, आयण्णसु संपय महिअलि जं विरइओ । हंसहकलसद्दिण जं आसि मणोहरु, ददररडिआउलु निम्मिओ तं सरवरु । " 11 0चरजमगा आमोदः । चतुर्मात्रो रगणजगणमगणा गुरुश्च आमोदः । यथा " असोअमंजरीफुरंतआमोएसुं कलरोलंबचंद्रकायलीसद्देसुं, अणवरयं । वहंतसारणीतोएसुं, धन्ना केवि जे रमंति उज्जाणेसुं ॥ " 12 0म्रल्गापासा विद्रुमः । / मगणरगणौ लघुगुरू पगणद्वयंसगणश्च विद्रुमः । यथा भ्रूवल्लि चावयं मणोहवस्स ससितुल्लं वयणं अंगंचामीअरप्पहं अहिणवकमलदलं नयणं । तीए हीरावलि व दंतपतिं विद्दमं अहरं, पेच्छंताणं पुणो पुणो काण न हवै मणं विहुरं । / " 13 0रो मीमघः । / रगणो मगणचतुष्टयं च मेघः यथा "मेहयं मच्चंतं गजंतं संनद्धं पेच्छंता, उन्भडेहिं विज्जुज्जोएहिं घोरेहिं मुच्छंता । केअईगंधेणोद्दामेसु मग्गेसुं गच्छंता, ते कहं जीते कंताणं दूरेणं अच्छंता" 14 त्रयल्गा विभ्रमः । / तगणरगणयगणा लघुगुरू च विभ्रमः । यथा " लायण्णविन्भमं तरंगंतिहिं निद्दड्ढवम्महं जिआवंतिहिं । प्रेमिं प्रियाहिं जे पुलोइज्जई, ता मत्तलोइ सग्गु पाविज्जइ" 1 मेघविभ्रमौ वृद्धैरपभ्रंशे एव निबद्धाविति वर्णवृत्तेषु नोक्तौ । 15 0चपजगगाः कुसुमः ॥
Page #187
--------------------------------------------------------------------------
________________ 122 छंदोनुशासन चतुर्मात्रः पञ्चमात्रो जगणो गुरुद्वयं च कुसुमः । यथा "निच्छिउ करिवि चंदु दोण्णि खंड, तहि निम्मिय मयनयणाइ गंड । वरकुसुम घडेविणुं गंधचंगु, कोमल तह विरइओ एहु अंगु" 1 इहान्येपि चन्द्रकखञ्जकान्तचञ्चलचलतनुवीरप्रियकुपितरुष्टकृष्णसितधनदकुररशिवादयो रासकभेदा वृद्धैरुपनिबद्धास्ते तु क्वचित्केचिदन्तर्भवन्तीत्यस्माभिर्नोक्ताः । 16 ओजयुजोश्छडा रासः ॥ विषमसमयोः पादयोः यथासंख्यं छा इति सप्त DA इति त्रयोदश मात्रा यत्र स रासः । यथा "सुणिवि वसंति पुरपोढपुरंधिहं रासु, सुमरि विलडह हूओ तक्खणि पहिउ निरासु । / " 17 0पाचदाश्चिस्तृतीये पश्चमे चो जो लीर्वा पश्चाङ्घ्रित्रिपात्पूर्वार्दा मात्रा । / ओजे पादे प्रथमे तृतीये पञ्चमे च द्वौ पञ्चमात्रावेकश्चतुत्रिओ द्विमात्रश्चैकः युजि पादे द्वितीये चतुर्थे च चिश्चगणत्रयं तथा तृतीये पञ्चमे च पादे चतुर्मात्रो जो लीर्वा । एवं पञ्चपदी पादत्रयेण कृतपूर्वार्द्धा मात्रानामच्छन्दः । यथा "मत्तकोइलनायणदीइ सिंगाररसो. गंमिण, नच्चमाणमायदपत्तहि । अहिणिज्जइ मयण जयनाडउव्व, संपइ वसंतिण" 1 प्रायो ग्रहणात्संस्कृतेपि यथा "शुष्कशिखरिणि कल्पशाखीव निधिरधनग्राम इव कमलखण्ड इव मारवेऽध्वनि । भवभीष्मारण्य इह वीक्षितोऽसि मुनिनाथ कथमपि" 2 / / 18 द्वितीये तुर्य तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका । / मात्रैव द्वितीये तुर्थे वा पादे क्रमेण युगपद्वा तयोराद्यस्य चगणस्य स्थाने पगणश्चेत्तदा मत्तबालिका । तत्र द्वितीये पादे प्रथमस्य चस्य स्थाने पो यथा " कुमुअकमलहं एक्कउप्पन्ति मौलेइ तुवि कमलवणु कुमुणसंदु(ड) निच्चुवि विआसइ । सच्छन्दविआरिणिअ चंदजोण्ह किं मत्तबालिआ । / " 2 चतुर्थे यथा "गहिरु गज्जइ धरै मयवारि विहलंघुलु नहु कमै दुन्निवारु दिसिदिसि पलोट्टै । ओ मत्तबालियसरिसु विसमचेटु पाउसु पयट्टै ॥ " 3 द्वितीयचतुर्थयोर्यथा "पेच्छ पाउसलच्छि उच्छलै मौलंति सव्वाओ
Page #188
--------------------------------------------------------------------------
________________ छंदीनुशासन 123 दिस चडहडंति घणममत्तबालिअ, फुटृति केअइकुसुम पी पौस्थि कह जिऔ बालिआ ॥ " 19 तृतीयस्य तो मत्तमधुकरी ॥ मात्रैव द्वितीयतुर्ययोः पादयोः क्रमेण युगपद्वा तृतीयस्य चगणस्य स्थाने तगण*चेत्तदा मत्तमधुकरी । तत्र द्वितीयपादे तृतीयचगणस्य ते मत्तमधुकरी - यथा "मत्तमहुअरितारझंकारकलयंठिकलयलिहिं, मयणधणुहट्टंकारससिहिं । कह जीवहुं विरहिरिणिउ, दूरदेसपवसंतरमणिउ ॥ " 1 तुर्ये पादे यथा "फुडिअकेसरतिलयमायंदि पप्फुल्लिअकमलवणि, सुरहिमासि संपह पयट्टै । मत्तमहुअरिरविण मयणचरिउ वणलच्छि गायै । " 2 उभयोर्यथा "गुणविवजी पुरिसि रच्चेइ, गुणवन्ति परंमुही तह य पंकौपन्ति निवसइ । मत्तमहुअरि कमलि अहह, लच्छि अविआर विलसइ । / " 3 ॥ 20 तृतीये पश्चमे तयोर्वा पोश्चौ मत्तविलासिनी । / मात्रैव तृतीये पञ्चमे च पादे तयोर्वा युगपदाद्ययोः पगणयोः स्थाने चगणौ चेत्तदा मत्तविलासिनी । तत्र तृतीये पादे पोः स्थाने चौ यथा "समयमयगलगमणरमणिज्ज, मयभिंभल नयणजुओ । आरत्तकवोलसोहिरु, मत्तविलासिणिनिअरु, हरै चित्तु लल्लुरपयपिरु ॥ " 1 पञ्चमे यथा "मत्तजलहर गहिरु गज्जति, केक्कारहि, मत्तसिहि मत्तु मयणु पहरेइ दुजओ, विणु मत्तविलासिणिहिं भणि, संपइ कांई किजौ ॥ " 2 उभयोर्यथा " तेजि पंडिअ तेजि गुणवंत ते तिहुअणसिर उवरि, ताहं चिअ जम्मु जाणहु, जे मत्तविलासिणिहिं नवि, खोइ(हि)a सुद्धझाणओ ॥ " 3 / / 21 0चस्य पो मत्तकरिणी ॥ मात्रैव तृतीये पञ्चमे च पादे उमयोर्वा पादयोश्चगणस्य स्थाने पगणश्चेत्तदा मत्तकरिणी । तत्र तृतीये पादे चस्य स्थाने पो यथा "जासु अंगहि घणु नसाजालु, जसु पिंगलनयणजुओ, जासु दंत पविरलविअडुन्नय, न धरिज्जइ दुहकरिणी मत्तकरिणि जिम्व घरणि दुन्नय ॥ " 2 पञ्चमे यथा "कहिं दिव्व कहिं ते मत्तकरिणि a, कहिं घल्लिअ भिच्चभडा, निहित्त हयवर
Page #189
--------------------------------------------------------------------------
________________ 124 छंदोनुशासन बहिलय, ढुंढोरिलर गिरिगहणि इअ तुज्झ रिउ रोअहि गहिल्लय " 3 उभयोर्यथा "जेत्थु गज्जहिं मत्तकारिणिवह, खोलहिं जत्थु हय, जेत्थु भिउडिभीसण भमंति भड, तहिं तेहै रणि वरै विजयलच्छि पईं पर समरोब्भड 3 " 22 0 आभिर्बहुरूपा ॥ आभिर्मात्रादिभिः संकीर्णा बहुरूपा यथा " गाम्वि पट्टणि हट्टि च उहट्टि राउलि देउलि पुरि जं दीसइ । लडहांगिअ विरहिंदजालएण, तं सा एक्कवि कय बहुवकलिआ । " 1 अत्र प्रथमः पादो मात्राया द्वितीयो मत्तमधुकर्यास्तृतीयो मत्तविलासिन्याश्चतुर्थो मात्रायाः पञ्चमो मत्तकारिण्याः । 23 आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रद्दा ( DDA ) वा ॥ आसां मात्रादीनां तृतीयपादस्य पञ्चमेन पादेनाऽन्तेऽनुप्रासेऽन्ते दोहका पदोहका वदोहकश्चित्तदा रद्दा ( DDA) वस्तु वा यथा लुहिंदु चंदणवल्लपल्लंकि सम्म ( कि ) लिदु लवंगवणि खलिदु वत्थुरमणीयकयलिहिं । उच्छलिदु फणिलयहि घुलिदु सरलकक्कोललवलिहिं, चुंबिंदुमाहविवल्लरिहिं पुलैद कामिसरीरु भमरसरिच्छौ संचरै रहु ( ड्ड ) उ मलयस भीरु । / " 23 मात्राप्रकरणम् । 88 24 0 चौ लान्ततौ चौ तो वस्तुकम् चगणद्वयं द्वौ च लवन्तौ तगणौ चगणद्वयं तगणश्च पादे चेत्तदा वस्तुकं चतुभिः पादैः । यथा सुरवद्दुमहुअरिपंतिपी अगुणपरिमलजा लहं, नहमणि किरण क. लावचारुकेसरनिअरालहं । पत्थुअवत्थु अगीति चारुमुणिनिवहमरा लहं, तिहुअणसिरि कुलहर हूं नमहु जिण पह पयकमलहं " 1 / 25 0 पचिषा युज्यजच ओजे जो लीव वस्तुवदनकम् । एकः षण्मात्रश्चगणत्रयं षण्मात्रश्च वस्तुवदनकम् । अत्रापवादः समे जगणरहितश्चगण ओजे जो लीर्वा यथा मायाविअहं विरुद्धवायवसवंचिअलोअहं । / " परतिस्थिअहं असारसत्थ संपाइ अमोहहं । को पचिज्जइ सम्मदिठ्ठि जहवत्थुअवयणहं, जिणहं मग्गि निश्चलनिहित्तमणु करुणा भवणहं । " 88 88
Page #190
--------------------------------------------------------------------------
________________ छंदोनुशासन 125 2 वस्तुकमित्यन्ये अत्र केचित्षोडशभ्यो लघुभ्य आरभ्य लघुद्वयवृद्धया वंशादीन् वस्तुकविशेषानाद्दुः । यथा वंसो वित्तो बालो वाहो वामो बलाहओ विंदो । विद्धो विसो विसालो विसारओ वासरो वेसो । 3 / लुंगो रंगो भिंगो, भिंगारो भीसणो भवो भालो । भद्दो भग्गो भट्टो भीरू तत्तो भडो भसलो । 4 / अलओ वलओ, मलओ, मञ्जीरो मयमओ, मओ माणी । महणो मसिणो मौलो महो हो महवो मुहलो । 5 / एए नामनिबद्धा, चउवीसकला हवंति वत्थुवया । सोलह लहुआउ लहुहिं, वड्ढमाणेहिं दोदोहिं । 5 / एते च वस्तुवदनक प्रस्तारान्तर्भूतत्वात्पृथग् न लक्षिताः । तत्प्रस्तारे हि अष्टौ कोटीकोट्यः समधिकास्ततः कियन्तो भेदाः परिगणयिष्यन्ते इत्यास्तां तावत् । 26 0 षोऽजचः पपौ रासावलयम् अदौ षण्मात्रस्ततः जगण - रहितः चतुर्मात्रस्ततः षण्मात्रपञ्चमात्रौ यत्र तद्रासावलयं यथा माणु म मेल्हि गहिल्लिर निहुईहोहि खणु, उअयओ चंदु पयट्टओ रासावलय खणु । दिक्खि हिवि नयणिहिं पर हलि मयणहय, वल्लह पयह पति भणति वयणसय 66 "" ॥ 3 ॥ इदं चतुष्पदी वस्तुकं चेत्येके । / 27 * द्वयोरर्द्धसङ्करे सङ्कीर्णम् ॥ द्वयोर्वस्तुवदन करासावलययोरर्द्धयोः सङ्करे यदि वस्तुवदनकस्य पूर्वार्ध रासावल्यस्योत्तरार्द्ध रासावलयस्य वा पूर्वार्द्ध वस्तुवदनकस्योत्तरार्द्ध तदा सङ्कीर्णम् कमेण यथा "अविहडावरुप्परपरूढु गणगंठिनिबद्धोओ, ऐआरिण हलि गलै पेम्मु सरलिमसयलद्धओ । माणमडप्फरुतुह न जुतु उत्तिमरमणि, भिभणि वारौं वार वार वारिणगमाणे । 1 / सवणनिहिअहीरयहसत कुंडलजुयल थूलामलमुत्तावलिमंडिअथणकमल । सेअसुअपंगुरणबहलसिरिहंडरसुज्जल बहुपहुल्लविअ इल्लफुल्लफुल्ला विअकुंतल ।2। 28 0 षचचाहो वदनकम् ॥ षचचेभ्यः परो द्विमात्रश्चेत्तदा वदनलं यथा "अज्जवि नयण न गेव्है तरलिम, अज्जवि वयणु न मेल्लै भोलिम । अज्जवि थणहरु भरु न पडिच्छर, तुवि मुद्धाहं दंसणि जगु भुज्झइ ॥ 2 ॥ केचित्सम 0 88
Page #191
--------------------------------------------------------------------------
________________ 126 छंदोनुशासन चतुष्पदीषुषचचदाः सङ्कुलकमिति पठन्ति, तदत्रैवान्तर्भतम् ॥ 29 0त उपवदनकम् ॥ पचचेभ्यः परस्त्रिमात्रश्चेत्तदोपवदनकम् । यथा " आमुलुवि बहुपंकिण संवलिअ सव्ववारपडिवोह सोहरहिय । कंटयसयसंसेविअजलसयण, जिणौववयणु न सोहहिं कमलवण । / " 30 0ते यमितेऽन्तेऽडिला ॥ ते वदनकोपवदनके चतुर्णी पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । तत्र चतुर्णी यथा " नवघणभमभमंतसारंगह, कुंजकुसुमगुजिरसारंगहं । मुहविलसंताडिलसारंगहं । लीलावणहं तरुणि सारंगहं" 1 / / द्वयोर्द्वयोर्यथा "जहिं छिज्जहिं नरसीस भुअग्गल, ते हु नरय हु जा दारभुअग्गल । सा मई सुअणहं कह पारद्धि a, जं निसुणंतं बुद्ध पारद्धिअ" 2 / / चतुर्णा यमके मडिलेत्यन्ये । 31 पिदावुत्थकः । / पगणत्रयं द्विमात्रश्चान्ते यमिते उत्थक्कः । अवस्थितक इत्यन्ये यथा " निद्दद्धदड्ढविरहानलेण, संतावतुलिअवडवाणलेण । मुत्थाविअ नवघणमंडलेण, उअ थक्क पहिअ कयघघलेण" 32 0धवलमष्टपात्षट्पाच्चतुष्पात् ॥ अष्टपात्षट्पाच्चतुष्पाच्च धवलं नामच्छन्दः । यदाह । धवलनिहेण सुपुरिसो, वण्णि जै जेण तेण सो धवलो । धवलोवि होइ तिविहो, अट्ठपओ छप्पओ चउप्पाओ' 1 / / धवलानि च सातवाहनोक्तिषु द्रष्टव्यानि । दिग्मात्रं तूदाहरिप्यते । 33 0तत्राष्टांहबोजे चिदौ समे चौ श्रीधवलम् । तत्र धवलेषु मध्येऽष्टाहौ धवले विषमेषु पादेषु चत्रयं द्विमात्रश्चेकः, समेषु पादेषु चद्वयं यत्र तच्छ्रीधवलं वसन्त लेखेत्यन्ये । यथा " खीरसमुद्दिण लवणजलहि, कुवलय कुमुयहि, कालिंदी, सुरसिंघु जलिण, महुमहणु हरिण । कैलासिण सरिसौ हू किरि, सो अंजणगिरि, इह तुह जससिरि धवविओं पहु, किं पंडुरु नहु' 34 आये तृतीये विदो द्वितीये तुर्ये चिः शेषे त्वोजे चातौ समे चोदौ चिर्वा यशोधवलम् । अष्टांहौ धवले आद्यतृतीययोः पादयोश्चगणत्रयं द्विमात्रश्च । द्वितीयतुर्ययोश्चगणत्रयं । शेषेषु चतुर्पु पादेष्वोजयोः पञ्चमसप्तमयोद्धौ~ चगणौ त्रिमात्रश्चकः समयोः । षष्ठाष्टमयोः चगणद्वयं
Page #192
--------------------------------------------------------------------------
________________ छदोनुशासन 127 द्विमात्रश्चैकः मतान्तरे चगण त्रयं वा यत्र तद्यशाधवलम् । यथा "जे तुह पिच्छहि वयणकमल, ससहरमंडलनिम्मलु, जेविहु पालहिं भिच्चकम्मु, थुणहिं जि निरुवमु विक्कमु ॥ जेविहु सासणु धरहिं, पायकमलं जे पणमहिं, ता हंत लच्छी विमुह पहु जसधवलिधदिसिमुह । / " 35 0षडहावाद्ये तुर्य पादौ द्वितीये पश्चमे चौ शेषे पाभ्यां चःपो वा कीर्तिधवलम् । तत्र पडही धवले प्रथमे चतुर्थे च पादे द्वो षण्मात्रावेको द्विमात्रो, द्वितीये पञ्चमे च पादे द्वौ चतुर्मात्री, शेषे तृतीये षष्ठेच षगणद्वयात्परश्चतुर्मात्रः पंचमात्रो वा चेत्तदा कीर्तिधवलम् यथा " उक्करडा खलचौगज्जौ, चिरु जुज्झुमणु, उन्नामौ सिरु कसरु म लज्जओ, थक्क महब्भर तुहु कट्टहिं । अन्नन्न तिहुअणि कित्ति धवल विसाओ तुह बट्टै । / " 36 0चतुरंहावोजे पश्चौ समे पचचाद्दस्तो वा गुणधवलम् । तत्र चतुरंहौ धवले विषमपादयोरेकः षण्मात्रौ, द्वौ चतुर्मात्रौ समयोः षचचेभ्यः परो द्विमात्रस्त्रिमात्रो वा चेत्तदा गुणधवलं यथा " कद्दमभग्गा मग्गुलया, वहुपिहुला दुत्तरजलुलया । तिम्व भरु बहसु गुणधवलया, जिम्व केम्वै न हसन्ति पिसुणया । " 37 0षचताः षचौ भ्रमरः । ओजपादयोः षण्मात्रचतुर्मात्रत्रिमात्राः समयोः षण्मात्रचतुर्मात्रौ चेत्तदा भ्रमरो धवलम् यथा "कित्ति तहारी वण्णविणु कै अन्नुन (न) वणहिं । मालै माणिवि किं भमर धत्तुरै लग्गहिं ॥ " 38 0षचताः षचचा अमरम् । ओजे षण्मात्रचतुर्मात्रत्रिमात्राः समे षण्मात्र एकश्चतुर्मात्रौ द्वौ चेत्तदाऽमरं धवलम् । यथा "इंदहु तुहुं गुणि अहियौ, सग्गुवि पहु मैं वाहिऔ । अमरविलासिणि गीआइ, तुह पर कित्ति निसामिअए । / " 39 आद्ययोः पची अन्त्ययोश्रुः सर्वत्रान्ते तो दो वा मङ्गलम् । आद्ययोः प्रथम द्वितीययोः पादयोः प्रत्येकं षगणश्चगणत्रयं च, अन्त्ययोस्तृतीयचतुर्थयोः प्रत्येकं चगणपञ्चकं सर्वपादेषु चान्ते त्रिमात्रो द्विमात्रो वा चेत्तदा मङ्गलार्थसंबद्धत्वात् मङ्गलम् यथा "तुह असिलट्ठिहिं नरवै मङ्गलकारणि, विस्थारिअ निम्मलयर
Page #193
--------------------------------------------------------------------------
________________ 128 छंदोनुशासन सस्थिअधोरणि । संगररंगि विवाहमहूसविजयलच्छिहिं, दारिअमयगलकुंभत्थलमोत्तियगुच्छिहिं ॥ " 40 0 उत्साहादिना येनैव धवलमङ्गलभाषागाने तन्नामाये धवलमङ्गले ॥ उत्साहादीत्यादिग्रहणात् प्रक्रान्तानां रासावलयादीनां पूर्वोक्तानां हेलादीनां वक्ष्यमाणानां च दोहकादीनां च ग्रहणं, तन्नामाघे इति उत्साहादिनामपूर्वके । यथा । उत्साहधवलं वदनधवलं हेलाधवलं दोहकधवलं चेति । एवं मङ्गलेपि उत्साहमङ्गलादि वाच्यं । यदाहुः "उत्साहहेलावदनाडिलाधैर्यद्गीयते मङ्गलवाचि किञ्चित् । तद्रपकाणामभिधानपूर्व, छन्दोविदो मङ्गलमामनन्ति । / 1 ॥ तैरेव धवलव्याजात्पुरुषः स्तूयते यदा । तद्वदेव तदानेको धवलोऽप्यभिधीयते । / 2 ॥ " 41 0देवगानं फुल्लडकम् ॥ उत्साहादिना येनैव देवो गीयते तत्फुल्लडकम् । 42 गाने चिदौ झम्बटकम् ॥ यस्य कस्यचिद्गाने चगणत्रयं द्विमात्रश्च पादे चेत्तदा झम्बटकं । यथा "पहु तुह वेरि अरणिगय, निच्चुवि निवसहि जिम्व ससय । घणकंटयदुसंचरणि, तहिं झंबडै करीरवणि । / " वक्ष्यमाणा गन्धोदकधारेवेयं गानवशाज्झम्बटक संज्ञां लभते । उत्साहादिप्रकरणम् । ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्तावुत्साहादिप्रतिपादनः पञ्चमोऽध्यायः ॥ 1 सन्ध्यादौ कडवकान्ते च ध्रुव स्यादिति ध्रुवा ध्रुवकं घत्ता वा 0कडवकसमूहात्मकः सन्धिस्तस्यादौ चतुभिः पद्धडिकाद्येश्छन्दोभिः * कडवकम् । तस्यान्ते ध्रुवं निश्चितं स्यादिति ध्रुवा, ध्रुवकंघ ता वेति संज्ञान्तरम् । 2 0सा त्रेधा षट्पदी चतुष्पदी द्विपदी च ॥ सेति ध्रुवा । 3 कडवकान्ते प्रारब्धार्थोपसंहारे आये छड्डणिका च ॥ प्रारब्धस्य प्रकरणायातस्यार्थस्य कडवकान्ते भङ्गयन्तरेणाभिधाने षट्पदीचतुष्पद्यावेव छडुणिकासंज्ञे, न केवलं ध्रुवादिसंज्ञे छड्डणिकासंज्ञे चेति
Page #194
--------------------------------------------------------------------------
________________ 129 छंदोनुशासन चार्थः । षट्पदीचतुष्पदीध्रुवयोश्च सप्तकलादयः सप्तदशकलान्ताः पादा भवन्तीति तेषु गणानियममाह- 4 0ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा ॥ ध्रुवायां छैरिति सप्तभिः कलाभिः पादे चतुर्मात्रत्रिमात्रौ पंचमात्रद्विमात्रौ वा गणौ भवतः । 5 जैः पतौ पदौ चौ वा ॥ जैरित्यष्टभिः कलाभिः पादे पंचमात्रत्रिमात्रौ षण्मात्रद्विमात्रौ द्वौ वा चतुमात्रौ गणौ भवतः । 6 झैः पतौ तिः पचौ वा । झइरिति नवभिः कलाभिः पादे षण्मात्रत्रिमात्रौ त्रिमात्रत्रयं पञ्चमात्रचतुर्मात्रौ वा गणौ भवतः । 7 जैश्चादौ पचौ पौ वा । जैरिति दशभिः कलाभिः पादे चतुर्मात्रद्वयद्विमात्रौ षण्मात्रचतुर्मात्री, द्वौ वा पञ्चमात्रौ गणौ भवतः । 8 0टैश्चपदं पचदं पदतं चातौ वा। टैरित्येकादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रद्विमात्राः पञ्चमात्रचतुर्मात्रद्विमात्राः षण्मात्रद्विमात्रत्रिमात्राश्चतुर्मात्रद्वयत्रिमात्रौ वा गणा भवन्ति । 9 ठैश्चपतं पदं पादौ चिर्वा । ठेरिति द्वादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रत्रिमात्राः षण्मात्रचतुर्मात्रद्विमात्राः पगणद्वयद्विमात्रौ, चतुर्मात्रत्रयं वा, गणा भवन्ति । 10 डैः पाती चापौ पचतं वा । डैरिति त्रयोदशभिः कलाभिः पादे पंचमात्रद्वयत्रिमात्रौ, चतुर्मात्रद्वयपञ्चमात्रौ, षण्मात्रचतुर्मात्रत्रिमात्रा वा गणा भवन्ति । 11 द्वैश्चिदौ पचचं वा । / डैरिति चतुर्दशभिः कलाभिः पादे चतुर्मात्रत्रयद्विमात्री पचचा वा गणा भवन्ति । 12 0णैश्चितौ पिर्वा । गैरिति पञ्चदशभिः कलाभिः पादे चतुर्मात्रत्रयत्रिमात्रौ, त्रयो वा पञ्चमात्रा गणा भवन्ति । 013 तैः पचादं चीर्वा । तैरिति षोडशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयद्विमात्राश्चत्वारो वा चतुर्मात्रा गणा भवन्ति । 14 0थैः पचातं चिपौ वा । थैरिति सप्तदशभि कलाभिः पादे षण्मात्रचतुर्मात्रद्वयत्रिमात्राश्चतुर्मात्रत्रयपञ्चमात्रौ वा गणा भवन्ति । एवं च सप्तादिसप्तद
Page #195
--------------------------------------------------------------------------
________________ 130 छंदोनुशासन शान्तकलौघेभ्यस्त्रिभिरतुरुयैस्तुत्यातुल्यैः तुरुयैर्वार्द्ध पादा यत्र भवन्ति सा विदग्धगोष्ठी गरिष्ठा षट्पदी ध्रुवा । षटपदीषु चाद्यस्य पादस्य द्वितीयेन तृतीयस्य षष्ठेन चतुर्थस्य पञ्चमेनानुप्रासः कर्तव्यः । चतुष्पदीष्वाद्यस्य द्वितीयेन तृतीयस्य चतुर्थेन । अन्तरसमासु सङ्कीर्णासु च प्रायेण द्वितीयस्य चतुर्थेनानुप्रासः कार्यः । तत्र षट्पदीभेदानाह । 15 तृतीयषष्ठयो. दशादिसप्तदशान्ताः कलाः शेषेषु, सप्त षट्पदी, षट्पदजातिरष्टधा । तृतीयषष्ठयोः पादयोः दशादयो मात्रा एकैकवृद्धया यावत् सप्तदश । अन्येषु चतुर्पु पादेषु सप्तैव यत्र भवन्ति, सा षट्पदजाति म षट्पदी भवति । सा च दशादीनां सप्तदशान्तानामष्टविधत्वादष्टधा । तत्राद्या यथा " इअ नारिहिं रससारिहिं, मुह्प्रिम्ल्लुद्धो। दुरु ढोल्लै, नहु मेल्लै, छप्पयगणु मुद्धओ" ? एवं शेषभेदेपूदाहार्यम् । 16 0अष्टौ उपजातिः । तृतीयषष्ठयोः पादयोर्दशादिसप्तदशान्ताः कलाः शेषेष्वष्टौ चेत्तदोपजातिर्नाम षट्पदी । पूर्ववदष्टधा । तत्राद्या यथा "इअ उवजाइहिं, सुरहिअवाइहिं, गुंजिरघण छप्पउ उववणसारओ, केअइफारओ, कसु नवि रै अप्पओ" 2 एवं शेषभेदेषूदहार्यम् । 17 0नवावजातिः तृतीयषष्ठयोः पादयोर्दशादि सप्तदशान्ताः कलाः शेषेषु नव चेत्तदाऽवजाति म स्स्प्दी। पूर्व्व्द्स्स्त्त्धा। तत्राद्या यथा "इअ वणराइहिं, अहिणवजाइहिं, छप्पओ परिभमैमालैरत्तओ, महुरसे भत्तओ, जलयागमसमै" 3 एवं शेषभेदेषूदाहार्यम् । एवं षटपदजात्युपजात्यवजातीनां प्रत्येकमष्टविधत्वाच्चतुर्विंशतिधा षटपदी । 18 0 चतुष्पदी वस्तुकं वान्तरसमार्द्धसमा संकीर्णा सर्वसमा च ॥ वस्तुकमिति चतुष्पद्या एव नामान्तरं, तुरुयसमपादा तुरुयविषमपादा च अन्तरेण व्यवधानेन समान्तरसमा । तुल्यप्रथमद्वितीयपादा तुल्यतृतीयचतुर्थपादा चार्धं सममस्या अर्द्धसमा । व्यामिश्रा सक्कीर्णा । तुल्यचतुष्पदा सर्वसभा । तत्रान्तरसमाः प्राह । 190चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः चम्मककुसुम सामुद्रक
Page #196
--------------------------------------------------------------------------
________________ छंदोनुशासन मल्हणक सुभगविलास केसेर रावणहस्तक सिंहविजृम्भित मकरन्दिका मधुकरविलसित चम्पककुसुमावर्ताः । 10 / मणिरत्नप्रभा कुड म तिलक चम्पकशेखर क्रीडनक बकुलामोद मन्मथतिलक मालाविलसित पुण्यामलएण्क नवकुसुमितपेल्लवाः । 9 / मलयमारुत मदनीवास माङ्गलिको भिसारिका कुसुमनिरन्तर मदनोदक चन्द्रद्योत रत्रावल्यः । 8 / भ्रूचणक मुक्ताफैलमाला कोकिलावली मधुकरवृन्द ketakIku~suma नवविद्युन्माला त्रिवलीतरङ्गकाणि । 7 / अरविन्दैक विभ्रमविलसितवैदैन नवपुष्पन्धय किन्नरमिथुनविलास विद्याधैरलीला सारङ्गः । 6 / कामिनीहीसापदोहक प्रेमविलास काञ्चनमाला जलधेरविलसिताः । 5 / अभिनवमृगाङ्कलेखा सहकारकुसुममारी कामिनीक्रीनक कामिनीकङ्कणस्तकाः । 4 / मुखपालनतिलक वसन्तलेखा मधुरालापिनी हस्ताः । 3 / मुखपतिक्त कुसुमलतागृहे । 2 / रत्नमालेति पञ्चपञ्चाशद्भेदाः ॥ ओजयोः सप्तद्याः षोडशान्ताः कलाः समयोस्ता एवैकाधिकाद्याः सप्तदशान्ताः प्रत्येकं यत्र भवन्ति सा चतुष्पदी चम्पककुसुमादिसंज्ञा । अयमर्थः-ओजे सप्त कलाः समे सैकाद्या अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा चम्पककुसुमादिभेदेन दशविधा । एवमोजेऽष्टकलाः समे नवाद्याः अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा मणिरत्नप्रभादिभेदन नवविधा । तथा ओजे नव समे सैकाद्याः दशाद्याः सप्तदशान्ता यत्र भवन्ति सा चतुष्पदी म्ल्य्मारुतादिभेदेनास्स्त्त्विधा। यावदोजे षोडश समे सप्तदश यत्र भवन्ति सा रत्नमालासंज्ञा चतुष्पदी । एवं पञ्चपञ्चाशच्चतुप्पदीभेदाः । तत्रौजे सप्त समेऽष्टौ चम्पककुसुमम् । यथा " अंगचंगिमजइ गोरंगिहिं । चंपयकुसुम ता कह अग्घहिम्" 1 ओजे सप्त समे नव सामुद्रकम् । यथा "जै वोल्लै, घणौकंठिअ । सा मुद्दओ मुहु कलयंठिअ' 2 ओजे सप्त समे दश मल्हाणकं यथा "कहिं हंसिहि, तल्लोव्वेलणौं । जौ दीसइ, गओ तहिं मल्हणौं"
Page #197
--------------------------------------------------------------------------
________________ छंदोनुशासन 3 ओजे सप्त समे एकादश सुरंगविलासः । यथा पई विणु तहिं, सुहयविलासु कवणु । विणुं चंदई मुहु, जामिणिहिं कवणु 4 ओजे सप्त समे द्वादश केसरम् । यथा "मेल्लि भाणु वल्लहि करि अणुराउओ । उद्दिओ ! केस्र्कुसुम्प्राओ|" 5 ओजे सप्त समे त्रयोदश रावणहस्तकः । यथा "लेहि वीण करि, धरि रावणहत्थौ । जिणमज्जणि सुरहि, दिन्न सम्व हत्थौ । ' 6 ओजे सप्त समे चतुर्दश सिंहविजम्भितम् यथा " छुहखामुवि, जं मयजूहु न तिणु । चरै तं अज्जविसी सीहविअंभिउ विप्फुरै । " 7 ओजे सप्त समे पञ्चदश मकरन्दिका । यथा " कुसुमंतरि, नवि लग्गइ अलि अव्निदियि। आसत्तओ मालैहि bahala myrNdiahi|" 8 oje sapta same षोडश मधुकरविलसितम् । यथा " जं जाइहिं, कित्ति दिअतरु धवलै सयलु । तं जाणसु, माणिणि mahuaravilasiu pavalu / " 9 oje sapta same saptadaza cmpkkusumaavto यथा " निऐ मुणै, परिरंभइ चुम्बै म्हुसुण्द्दो। अलि मुज्झइ, चंपयकुसुमावट्टि निबुहुओ|" 10 एवं dsh। तथा ओजे अष्टौ समे नव मणिरत्नप्रभा मणिरयणपहा, पयडिअगिरिगुहु । साहै भरहु, सयलवि दिसिमुहु । ' 11 ओजे अष्टौ समे दश कुङ्कुमतिलकम् । यथा " रेहै चंदो, नवपडिअकलओ । पुवदिसाए, किर कुण्कुम्तिलो|" 12 ओजे अष्टौ समे एकादश चम्पकशेखरो । यथा "अलिरवगीई कयचंपयसिहर । महुसमयसिरी, ओअ जणहु मणोहर । " 13 / ओजे अष्टौ समे द्वादश क्रीडनकम् । यथा " सहि वडुलओ, चन्दुल्लओ पडिहाइ । रयणिवहूए, कीलणगंडुओ ताइ" 14 ओजे अष्टौ समे त्रयोदश बकुलामोदो यथा " मन्नावि प्रिओ, जैवि हु सो कयदुन्नओ । जं महमहै, दुसहौ बउलामोअउ । ' 15 ओजे अष्टौ समे चतुर्दश मन्मथतिलकम् । यथा "निम्मलि गयणि, समुग्गओ चंदु विहावि। रइपरइओ, वम्महतिलओ नवु नवाइ" 16 ओजे अष्टौ समे पञ्चदश मालाविलसितम् । यथा "कमलिणिपासि,
Page #198
--------------------------------------------------------------------------
________________ छंदोनुशासन 133 88 88 अलिमाला विसलसिअ संपइ । कलरवमिसिण, किर मित्तसमागमु जंपइ । " 17 ओजे अष्टौ समे षोडश पुण्यामलकम् । यथा असरण, तुहुं ऐनिद्दयं नडसि कुसुमहि उह । जं किर पुप्फामलयसमीरिण सयलवि कौह । " 18 ओजे अष्टौ समे सप्तदश नवकुसुमितपल्लवो यथा कंपिअ निअवि, नवकुसुमिअपल्लव सललिअ लय । संभरि दइअ, पंथिअसत्थ तक्खणि गय विलय । " 19 एवं नव । तथा ओजे नव समे दश मलय मारुतो यथा " देक्खिवि वेल्लडी, मलयमारु अधुआ । सुमरिवि गोरडी, पंथिअसत्थ मुआ "" 20 ओजे नव समे एकादश मदनवासो यथा जं धण लोअण, झसझयचल दीसहिं । मयणावासौ, तं घणगुहिर सह 21 ओजे नव समे द्वादश माङ्गलिका यथा " प्रियमहुसंगमि, ओअ मंगलिअई करई । किंसुअरूविण, वणसिरि घट्ट धरै । " 22 ओजे नव समे त्रयोदशाभिसारिका । यथा "काली रत्तडी, घणिहि नहंगणु रुद्धओ । तोबिन वट्टहिं अहिसारिअजणु खुद्दको । " 23 ओजे नव समे चतुर्दश कुसुमनिरन्तरो यथा "सिद्धत्थपुलय, कुसुम निरन्तरु हसिओ सिओ । नवदइआगमि, अगिजि मंगलु धणइ किउ । " 24 ओजे नव समे पञ्चदश मदनोदकम् । यथा 88 88 77 घणरवदू सहा, दूहवै मयणोदओ हिअओ । पिअदूरठ्ठिआ, पवसिअरमणिअणु कह जिअओ " 25 ओजे नव समे षोडश चन्द्रोद्योतो यथा "कोइलफलखु, चंदणु चंदुजोअविलासु । वल्लहसङ्गमि, अमयरसु विरहि जलिउ हुआ 26 ओजे नव समे सप्तदश रत्नावली । यथा " मालह मालहि अलि सहहिं नवमयरंद सइव्ह । न रयणावलि, नीलम पाउसदइइण दिण्ण । " 27 / एवमष्ट । तथा ओजे दश समे एकादश चक्रणकम् । यथा " रेहै तरुणिअणु, भूचकंण चङ्गओ । आणावै नाइ, तिहुअण जै अंगओ । " 28 / ओजे दश समे द्वादश " 88. मुक्ताफलमाला । यथा तारावलि भणि मा, भणि मुत्ताहलमाली । 88 मई
Page #199
--------------------------------------------------------------------------
________________ 134 छंदोनुशासन रैकलहिण त्रुट्टी, ससिरयणिहुं सुविसालि । " 29 / ओजे दश समे त्रयोदश कोकिलावली । य्था। कोइलावलिकए "संगीऐ नचावओ । नवलयविलयाओ, मलयानिलु नट्टावौ । " 30 / ओजे दश समे चतुर्दश म्धुक्र्वृन्द्म्। यथा "फुल्लियलय निअवि, महुअरवंद्रिण गीउ तह । वाहोल्लयनयण, पयमवि पहिअ न दिति jh|" 31 / ओजे दश समे पञ्चदश केतकीकुसुमम् । यथा " बिंबालिउ भुवणु, नवकेयैकुसुमपराइण । नं अहिवासिअउं, मयरद्धयकम्मणजोइण । " 32 / ओजे दश समे षोडश न्व्विद्युन्माला। यथा "o चलचलंतिआ, विप्फुरेइ नवविज्जुमालिआ महरक्खसस्स जोहिअव्व दीहरकरालिआ " 33 / ओजे दश समे सप्तदश त्रिवलीतरङ्गकम् । यथा । "दीहरच्छीआए, पेच्छ सहए तिवलीतरंगयं । कय तिहुअणविजए, लीहतिअं पि व कामिण कात्थिअण्|" 34 / एवं सप्त । तथा ओजे एकादश समे द्वादश अरविन्दकम् । यथा " प्रिअहि मुहु अरविन्दु चलनयण इन्दिदिरु । दन्तकन्तिकेसर, लच्छिविलासमन्दिरु । ' 35 / ओजे एकादश समे त्रयोदश विभ्रमविलसितवदनम् । यथा " कुइ धन्नु जुआणौ, विअसिअदीहरनयणिए । माणिज्जइ तरुणिए, विन्भमविलसियवयणिए । " 36 / ओजे एकादश समे चतुर्दश नवपुष्पन्धयम् । यथा " सहि पंकोप्पन्नुवि, कमलु तं लसहिओ बुहसैहिं । जं रसौद्धृसिअहिं, पिज्जइ नवफुल्लंधुअहिं । " 37 / ओजे एकादश समे पञ्चदश किन्नरमिथुनविलासी । यथा । " अविरहिअहं मुइअहं, हरिणहंजि रइसुहु सलीसए । पर एम्वै कीम्बै, जसु किन्नरमिहुणविलासए । " 38 ओजे एकादश समे पोटा विद्याधरलीला । यथा मुद्धै गिज्ज तौ, तुहु कन्नरसाय गु र्ग. सुणि । जिण ओहामिज्जइ, विजाहरलील गइझुणि । " 39 ओजे एकादश समे सप्तदश सारङ्गो यथा "मारुवि चंडिओ वरि परिगणिअनावु सारंगो । सीहु न सलजइ जाविहुं dlishrmttmaayNgo|" 40 /
Page #200
--------------------------------------------------------------------------
________________ छदोनुशासन एवं षट् । तथा ओजे द्वादश समे त्रयोदश कामिनीहासो यथा " मणहरु तुहु मुहसररुह, रयणीअरविन्भमु ध्रि। कामिणिहासविलासुवि, जोण्हापसरहु अणुहरै । " 41 / ओजे द्वादश समे चतुर्दशापदोहको यथा " एत्थु करिभि भणि काई प्रिउ, न गणइ लग्गी पाइ । छद्देविणु हौं मुक्की, अवदोहय जिम्व किर गावि । " 42 ओजे द्वादश समे पंचदश प्रेमविलासो यथा । कित्तिओ वण्णौं भयणु, किऔ जिण सोवि नारायणु । तहु गोवाली अणहु, घणपिम्मविलासपरायणु । ' 43 / ओजे द्वादश समे षोडश काश्चनमाला । यथा "दीसइ सुरधणुलट्ठी, साम्बलगोरवण. सोहिल्ली । मरगयकंचणमाली गं घणलच्छिहि कंठि न्व्ल्ली|" 4 4 / ओजे द्वादश समे सप्तदश ज्ल्ध्र्विल्सिता। यथा " पिक्खिऊण गयणयलि नवजलहरविलसिअ चलविज्जल । संभरंति, निअपिअहं, पहिअदइअ गलिअंसुअकज्जल । " 45 / एवं पञ्च । तथा ओजे त्रयोदश समे चतुर्दशाऽभिनवमृगाङ्कलेखा । यथा " नहयलवराहदाढिआ, वारुणिवहूइ णिडालिआ । अहिणवमिअंकलेहिआ उप्पइ पीइं निहालिआ । " 46 / ओजे त्रयोदश समे पञ्चदश सहकारकुसुममारी । यथा "वणलच्छिकणयरमणिआ, कुसुमाउहविजयपडाइया । सहयारकुसुममंजरी, ओअह महुसमएण प्य्द्दिआ|" 47 ओजे त्रयोदश समे षोडश कामिनीक्रीडनकम् । यथा "नहलच्छि भालतिलाओ, दिसिकामिणिकीलणगंदुअओ । रेहै पुप्फमयंकओ, मयणाहिसेआमयकलसओ 48" / ओजे त्रयोदश समे सप्तदश कामिनीक्न्ग्क्न्न्ह्स्त्को। यथा "कवणु सु धन्नौ जिण विणु कामिणिकंकणहत्थओ विअलहिं । अन्नु कि एम्वै ससिमुहि हिंडइ उन्नमीहिं करकमलिंहिं । " एवं चत्वारः । 49 / त्था। ओजे चतुर्दश समे पञ्चदश मुखपालनतिलकः । यथा "इह माहवि वम्महनिलय, मलयानिलहल्लिरकिसलय । ओ दीसहिं कुसुमाओलय, कामिणिहुं मुह्वाल्न्न्तिल्य्|" 51 ओजे चतुर्दश समे षोडश वसन्तलेखा । यथा " कुविदो मयणो महाभडो,
Page #201
--------------------------------------------------------------------------
________________ 136 छंदोनुशासन वणलच्छि अ वसंतरेहिआ । कह जीवौ मा(सा)मि विरहिणी, मिउम्ल्यानिल्फ्ण्स्मोहिआ|" 51 ओजे चतुर्दश समे सप्तदश म्धुरालापिनीह्स्तो। यथा "सुन्दरु त किओ एहू सहि, पिओ जं म(भ)णिउ विणयनिसब्णओ । तसु अवराहहं सव्वहंवि, महुरालाविणिहत्थु वीन्न्न्नो|" एवं त्रयं । 52 / त्था। ओजे पञ्चदश समे षोडश मुखपनिर्यथा " परनरमुहपेच्छणविरयए. पथनहमणिपडिबिंबिअ जि परि । दहमुहमुहपंति पलोइआ, सीअए भयविम्हयहासकरि । " / 53 / ओजे पञ्चदश समे सप्तदश कुसुमलतागृहम् । यथा "जलै जैवि कुसुमलयाहरु, तवै चंदु जह गिम्हि दिवायरु । तुवि ईसाभरपरितरलिअ, पिअसहि वयणु न मन्नै बालिअ । " / 54 / एवं द्वे । ओजे षोडश समे सप्तदश रत्नमाला । यथा "करवालपहारिण उच्छलिल, करिसिरमुत्ताहलरयणमाला । रेहै समरंगणि जयसिरिए, उक्खिविअ नाइस्य्ण्व्र्माला|" अत्रैकः । एवं पञ्चपञ्चाशद्भेदाः । 20 0व्यत्यये सुमनोरमा पङ्कज कुञ्जर मदनातुर भ्रमरावली पङ्कजश्री किङ्किणी कुड्डुमलता शशिशेखर लीलालया ॥ 10 ॥ चन्द्रहास गोरोचना कुसुमबाण मालतीकुसुम नागकेसर नवचम्पकमाला विद्याधर कुब्जककुसुम कुसुमास्तरणाः । 9 / मधुकरीसंलाप सुखावास कुङ्कुमलेखा कुवलयदाम कलहंस सन्ध्यावली कुञ्जरललिता कुसुमावल्यः । 8 / विद्युल्लता पञ्चाननललिता मरकतमाला अभिनववसन्तश्री मनोहरा क्षिप्तिका किन्नरलीलाः ॥ 7 ॥ मकरध्वजहास कुसुमाकुलमधुकर भ्रमरविलास मदनविलास विद्यारहास कुसुमायुधशेखराः ॥ 6 ॥ उपदोहक दोहक चन्द्रलेखिका सुतालिङ्गन कङ्कल्लिलताभवनानि ॥ 5 ॥ कुसु 21 23 27 29 34 32 35 36
Page #202
--------------------------------------------------------------------------
________________ छंदोनुशासन 46 मित केतकी हस्त 47 कुञ्जरविलसित 50 अनङ्गललिता 137 48 49 राजहंसाऽशोक पल्लवच्छायाः 51 5 2 मन्मथविलसितौ हुल्लकानि // 4 // 5 3 5 4 5 5 // 3 // कज्जललेखा किलिकिञ्चिते शशिबिम्बितं चेति तावद्वा ॥ व्यत्यय इति समे सप्ताद्याः षोडशान्ताः कला ओजे सैकाद्याः सप्तदशान्ताः प्रत्येकं पूर्ववत्सुमनोरमादिसंज्ञाश्चतुष्पद्येओ भवन्ति / तत्र समे सप्तकला : ओजे अष्टौ यत्र भवन्ति सा मुमनोरमा / यथा " के आरावु, करि मोर मा / दूरि स गोरी, सुमणोरमा / " / 1 / समे सप्त ओजे नव पङ्कजम् / यथा / निअवि वयणु, तहिं विब्भमपओ / नं विहिण खितु, द्रहि पंकओ " / 2 / समे सप्त ओजे दश कुञ्जरो / 88 यथा 88 गज्जइ घणमाला, घणघडहड । नं मयणनिवइणो, कुंजरघड / " / 3 / समे सप्त ओजे एकादश मदनातुरो / यथा " खलिअक्खरौं, वयणु मुद्दु पंडरू / तुह अक्खइ सहि, मणु मयणाउरु / " / 4 / समे सप्त ओजे द्वादश भ्रमरावली / यथा " ओ रणझणंत, भमै भमरावलि / मयणधणुह, गुणवल्लि णं सामलि / " / 5 / समे सप्त ओजे त्रयोदश पङ्कजश्रीर्यथा "तहि भुमयहि पडिछंदुलो, धणु मयणहु / नवपंकयसिरि सोअरी, तसु वय / " / 6 / समे सप्त ओजे चतुर्दश किङ्कणी / यथा "ससिणा रयणीए रैभरे, उल्लालिअओ / किंकिणिआउ न हु इमा उडुमालिआ / " / 7 / समे सप्त ओजे पञ्चदश कुङ्कुमलता / यथा गोरडिअहिं उवमिअइ न पर, अच्चन्भुअ / जै किर हवै फुल्लिअफलिअ, कुङ्कुमलय / " / 8 / समे सप्त ओजे षोडश शशिशेखेरो यथा / "लंघै सायर गिरि, आरुहै, तुहाहंग / ससि सेहर हसिउज्जल नौक्खी, किंत्तिगंग / " 9 / समे सप्त ओजे सप्तदश लीलालयो यथा जं सहि कोइल कल पुकारै, फुल्ल निलओ / तं पत्तु वसंतु मासु कामदु, लीलालओ / " / 10 / एवं दश / तथा समेऽष्टवोजे नव चन्द्रहासो / यथा 88 ""
Page #203
--------------------------------------------------------------------------
________________ 138 छंदोनुशासन 88 88 " रेहै तुह करि, चंदहासओ / नं रिउसिरीए, केसपासओ / " / 11 / समेऽष्टावोजे दश गोरोचना / यथा "गोरोअणगोरी, तुम्भ कओलु / पडिमाइ चुंबइ, ससहरु लोलु / " / 12 / समेऽष्टावोजे एकादश कुसुमबाणो / यथा जसु लोहचविणवि, न दलिओ झाणु / तहिं वीरि किं करौ, स कुसुमवाणु / " / 13 / समेआष्टवोजे द्वादश मालती कुसुमम् / यथा " मालैकुसुमु न लेइ, चंदणु चयै / तुह दंसणउम्माही, मग्गु जिनिऐ / " / 14 / समेऽष्टावोजे त्रयोदश नागकेसरे / यथा "दीसइ उववणि, फुल्लिओ नायकेसरो / नं माहविण वणसिरिहि दिण्ण सेहरो / " / 15 / समेऽष्टावोजे चतुर्दश नवचम्पकमाला । यथा तणु नवचपयमाल, जिण करकमकमला / सहि तुहुं माहवलच्छि तिण परिमलबहल " / 16 / समेऽष्टावोजे पञ्चदश विद्याधरो / यथा " मुहि करिवि मयलंलणुणुगुलिअ गुलिआ सिद्धि / विजाहरिण जिम्ब वम्महिण जगु जिउ बुद्धि / " / 17 / समेऽष्टावोजे षोडश कुब्जक कुसुमम् / यथा " पेच्छं नहु नवमालै ललिअ परिमलासम । भमरहु किम्व मणु रंजहि, णवरि कुञ्जयकुसुम / 18 / समेऽष्टावोजे सप्तदश कुसुमास्तरणम् / यथा " मलयानिल मलयजरसु ससहरु कुसुमत्थरणु / विरहानलजलिअहि, तसु सवुवि तणुसंतवणु / 19 / एवं नव / तथा समे नव ओजे दश मधुकरीसंलापो / यथा " निसुणिअ माइंदर, महुअरिसंलावु / ओ पवसिअतरुणि तिं, पत्थुअओ पलावु / " / 20 / समे नव ओजे एकादश सुखवासो यथा जै वम्मह गोरडी, भलई निहालसि / तुह सुहआवासणी नां किं जालसि / " / 21 / समे नव ओजे द्वादश कुलेखा / यथा " फेडवि कुंकुमलेह, रिउवहुवयणह । पंकलेह निम्मविअ, पई महिसयहं / " / 22 समे नव ओजे त्रयोदश कुवलयदाम / यथा "जहिं घल्लै उप्फुलिअ, घण चलनयणई / तहिं नवकुवलयदामई, तक्खणि निवडई / " / 23 / समे नव ओजे चतुर्दश "" " 66
Page #204
--------------------------------------------------------------------------
________________ निंदहि पहु कुजलाली / यथा " महु तज्जइ / ' लय छंदोनुशासन 139 कलहंसो / यथा " कामिणि हिअयसरोवरहं, तुंहुजि कलहंसु / प्रिय रूविण मयणहु, किऔ, तई जि परहंसु / " / 24 / समे नव ओजे पञ्चदश सन्ध्यावली / यथा "सिंदुरिअ गुरुकुंभत्थल, गयघड तुहु बलि अग्गलि / नराहिव उत्थरिअ, किर संधावलि / " / 25 / समे नव ओजे षोडश कुन्य्ज्र्ल्लिता। यथा "तोडिंअगुढमुहवडसंनाहछद्दिअखगया / निंदहिं पहु कुंजरललिअगइ, तुह अरिभग्गया / " / 26 / समे नव ओजे सप्तदश कुसुमावली / यथा "निच्छई पिअसहि, वम्महरायहु आणु जुं भंजइ / कुसुमावलि ठिअलप्पय सदिहि, तं महु तज्जइ / " / 27 / एवमष्ट / तथा / समे दश ओजे एकादश विद्युल्ल्ता। यथा "विज्जुलय मेहमज्झि अंधारै गोरी / कवण स हत्थभल्लि, कुसुमाउह तोरी / " / 28 / समे दश ओजे द्वादश पञ्चाननललिता यथा "संतठ्ठहं मयगलहं, विक्कारिहिं कलिअ / रण्णाइवि वज्जरहि, पंचाणणललिअ" / 29 / समे दश ओजे त्रयोदश मरकतमाला / यथा '' फुल्लंधुअधोरणीउ, लयावणगोच्छिहिं / नवमरगयमालियाउ, नाइ मुहुलच्छिहिं / " / 30 / समे दश ओजे चतुर्दशाभिनववसन्तश्रीर्यथा "कर असोअदल मुहु, कमलु हसिउ नवमल्लिअ / अहिणव वसंतसिरि eha, mohnntthillia|" / 31 / 0same daza oje पञ्चदश मनोहरा / यथा " तुह गुण अणुदिणु समरंतिहिं, विर्ह्क्रालिअहि। मयणमणोहर तणुअंगिहि, दय करि वालिअहिं / ' / 32 / समे दश ओजे षोडश क्स्सिप्तिका। यथा / "हिंडइ सा धण जाम्व, गहिल्लि विरहिण आखित्ती। देक्खिवि वल्लहु ता, आणंदी जणु अमइण सिन्ती|" / 33 / समे दश ओजे सप्तदश किन्नरलीला / यथा " ओ भडकबंधु नचंतु समरि, असिपहारतुद्दिण / किन्नरलील कलै तुरयसिरिण, तक्खणबहुद्दिण' / 34 / एवं सप्त / तथा समे एकादश ओजे द्वादश मकरध्वजहासो / यथा " सो जलिअओ मयणग्गी जु, कुसुमिअउ पलासु / जा पप्फुल्लिअ
Page #205
--------------------------------------------------------------------------
________________ 140 chaMdonuzAsana mallI, su myrddhyhaasu| 35 / same एकादश ओजे त्रयोदश कुसुमाकुलमधुकरो / यथा "पत्तौ एहु वसंतौ, कुसुमाउलमहुअरु / माणिणि माणु मलंतौ, कुसुमाउहसहयरु" / 36 / समे एकादश ओजे चतुदश भ्र्म्र्विलासो। यथा " अलिमालैपरिमललुद्ध न अन्निहिं रै करै / सा भमरविलासविअदृ, न अन्नहिं मणु धरै / " / 37 / समे एकादश ओजे पञ्चदश मदनविलासः / यथा " मयणविलासगिरिव, महेइ मुद्धाहं घणमंडलु / तहिं रेहै तरलहारलय, निज्झरु किर निम्मलु / ' / 38 / समे एकादश ओजे षोडश विद्याध्र्हास्ः। यथा "नासंतिहिं समरागमसमै, परिच त्तगइंदिहिं / दिवि विजाहरहासिअ, सयलतुहु वेरिनरिदिहिं / " / 38 / समे एकादश ओजे सप्तदश कुसुमायुधशेखरः / यथा "घोलिरनवपल्लवु, परिफुल्लिओ रेहै असोअतरु / विरइओ रम्मु नाइ, महुमासिण कुसुमाउहसेहरु" / 40 / एवं षट् / तथा समे द्वादश ओजे त्रयोदशोपदोहक / यथा "महु कंतिण रणि मक्कओ एक पहारु अमाहु / उय दोहयहय चूरिओ, संदणु सारहिजोहु / " / 41 / समे द्वादश ओजे चतुर्दश दोहक / यथा "पिअहु पहारिण इक्विणवि, सहि दो हया पडंति / संनद्धओ असवारभडु, अन्नु तुरंगु न भंति / " / 41 / प्रायोग्रहणात्संस्कृतेऽपि यथा " मम तावन्मतमेतदिह, किमपि यदस्ति तदस्तु / रमणीभ्यो रमणीयतरमन्यत्किमपि न वस्तु / " / 42 / अत्र समपादान्ते गुरुद्वयमित्याम्नायः / समे द्वादश ओजे पञ्चदश चन्द्रलेखिका / यथा "तुह विरहिं सा ऐदुब्बली, घणआवंडुरदेह / अहिमयरकिरणिहिं विक्खिविअ, चंदलेह जिम्व एह / " / 44 / समे द्वादश ओजे षोडश सुतालिङ्गनम् / यथा "तुह चंडिण भुअदंडिण, नियै धरमाणिण महिवलओ / जलहिसुआ. लिंगणपहवसुहु, देउ जणद्दणु कलौ" / 45 / समे द्वादश ओजे सप्तदश ककेल्लिलताभवनम् / यथा "कंकेल्लिलयाभवणब्भन्तरि ali
Page #206
--------------------------------------------------------------------------
________________ छंदोनुशासन 141 88 97 66 - रिनो (खो) लि सहन्ति / लावै महुलच्छीविणिवेसिअ कज्जलतत्थयपंति / " / 47 / एवं पञ्च / तथा समे त्रयोदश ओजे चतुर्दश कुसुमितचनीहस्त / यथा " जगु नीसेसुवि निज्जिणिउ, निरुगव्विरु विसमस्थौ / उज्झइ सरलदलंगुलिउ, कुसुमिअकेअइहत्थउ " / 48 / समे त्रयोदश ओजे पञ्चदश कुञ्जरविलसितम् यथा / 'सल्लै पल्लव कवलप्पणु, रेवानैजलिभज्जणु / तं कुञ्जरविलसिउ सुमरै, गयविरहिओ करेणुगणु / / 48 / समे त्रयोदश ओजे षोडश राजहंस / यथा जै गङ्गाजलि धवलि, कालै जउणाजलि जै वित्तओ / रायहंसि नहु वुट्टु न तुट्टु सुज्झत्तणु तुवि ते u" / 49 / समे त्रयोदश ओजे सप्तदशाशोकपल्लवच्छाया / यथा " वयणु सरोजु नयण कुवलयदल, हासु नवफुल्लिअमल्लिकरपाय / असोअपल्लवच्छाय सैजि, कुसुमाउह भल्लि ' / 50 / एवं चत्वारः / समे चतुर्दश ओजे पञ्चदशानङ्गललिता / यथा "पलिअ केस चल दसणावलि, जर जज्जरै सरीरबल / सव्विवि गलिहिं अणंगललिअ, किज्जौ धम्मु महंतफलु " / 51 / समे चतुदेशओजे षोडश मन्मथविलसितम् / यथा " मयवस तरुणिविलोअणतरलु, कलेवरु संपइ जीविउ / मेरहहु रमणीअणि सहु संगु, चयहु हयवम्महविलसिउ " / 52 / समे चतुर्दश ओजे सप्तदश ओहुल्लणकम् / यथा " महुरसु घुटिउ जेहिं जहिच्छह, ते अलि दीसंतभमंत / मालइओ हुल्लणौं करंतिण, किं साहिओ पई हेमंत" / 53 / वारङ्गडीत्यन्ते / एवं त्रयः / समे पञ्चदश ओजे षोडश कज्जललेखा / यथा कजललेहाविललोअणहं, गलिअंसुजलिणं पम्हुट्ठओ / अहरालत्तयरसु सामरिसु, तुह रिउवहुनयणि paio " / 54 / same पञ्चदश ओजे सप्तदश किलकिञ्चितम् यथा " तरुणी किलकिचिअई विसहि, ससिजोन्हसमुज्जल रतडी / मल्लिअ फुल्लडं परिभलसारै, जौ तौ गय मग्गहु वत्तडी / 55 / " एवं द्वे / समे षोडश ओजे सप्तदश शशिबिम्बितम् / 88
Page #207
--------------------------------------------------------------------------
________________ छंदोनुशासन 88 'तुहु मुहु लायन्नतरंगिणीए, झलकन्तौ कन्तिकरंबिअउ / सोहै निम्मलवगुलमंडलु, जलमज्झि नाइ ससिबिंबिअओ " / 56 / अत्रैकः / एवं तावद्वा पञ्चपञ्चाशद्भेदा चतुष्पदी / उभये दशोत्तरं शतमन्तरसमा - चतुष्पद्यो वस्तुकानि वा / 21 * आन्तरसमा एव द्वितीय तृतीयांहिव्यत्ययेऽर्द्धसमाः, द्वितीयतृतीयपादयोर्विपर्यये सत्यन्तरसमा एव दशोत्तर - शतसंख्या अर्द्धसमा संज्ञाः / एवग्रहणं सर्वसाम्यार्थम् / तेनासामपि तान्येव चम्पक कुसुमादीनि नामानि भवन्ति / तत्राजे सप्त समेऽष्टेत्यन्तरसमाचम्पक कुसुमम् / तदेव द्वितीयतृतीयां हि विपर्ययेऽर्द्धसमाचम्पककुसुमम् / यथा "गोरीगोट्ठि, दरफुरिओट्ठि / कलहंसीगइ कलहे लग्गइ " / 57 / मुखपङ्क्तिरर्द्धसमा // यथा " कृव ( किम्ब) कण्णकलिंग परज्जिआ, ठिम नरवै सान विवज्जिआ / न हु कोइ अभिट्टै अणिअवहि, कहिं वरि जयदृद्दु कण्ह कहिं" / 58 / इत्यादि / 22 / 0 द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा // द्वाभ्यां ध्रुवाया अहिलक्षणाभ्यां त्रिभिः चतुर्भिर्वा एकत्र मिश्रा संकीर्णा नाम चतुष्पदी / तत्र द्वाभ्यां सङ्कीर्णा / यथा " चूडल्लौ वाहोहजलु, नयणा कुंचुवि समघण / इअ भुंजि रैथा दूहडा पंचविकामदु पंचसर / " / 59 / त्रिभिर्यथा " वायाला फरसा विधणा गुणिहिं विमुक्का प्राणहर / जह दुज्जणसज्जणजणपौरि तेभ्व पसरु न लहंति सर / " / 60 / यथा वा "चूड्डलओ चुण्णी होइसइ मुद्धिकओ - लिनिहित्तौ / निद्दद्धौ सासानिलिण, बाहसलिलसंसित्तओ / " / 61 / चतुभिर्यथा "तं तेत्तिउ बाहाहजलु, सिहिणं नरि विनपत्तु / छिमिछिमिति गंडस्थलहिं, सिमिसिमिविसिमिवि समत्तु / " / 23 / 0 समैपादैः सर्वसमा ॥ तुल्यकलैश्चतुर्भिः पादैः सर्वसमा चतुष्पदी तद्विशेषानाह / 24 / पचौ ध्रुवकम् // पञ्चमात्रचतुर्मात्रौ गणौ यस्य पादे तद्ध्रुवकम् / यथा "जैवि संखु करि तु ध्रुवु मुणिउ हरि / जं विरहभी ऐ, अणुसरिउ सिरिअ / " / 25 / 0 चौ दः शशाङ्कवदना / द्वौ चतुर्मात्रौ द्विमात्रश्चैकः 142 यथा
Page #208
--------------------------------------------------------------------------
________________ छंदोनुशासन 143 शशाङ्कवदना । यथा "नवकुवलयनयण, ससंकवयण धण । कोमलकमलकर, उअ सरयसिरि किर । / 26 0चपदाश्चातौ वा मारकृतिः ॥ चतुर्मात्र पञ्चमात्रद्विमात्राः । चतुर्मात्रद्वयत्रिमात्रौ वा मारकृतिः । यथा "तुह मारमारकीदी, कपि एह नवल्लिअ । दूरि सबाभल्लि, जं हिअडै सल्लिअ" ॥ 27 0षचदाः चिर्वा महानुभावा । पण्मात्रचतुर्मात्रद्विमात्रा वा चगणत्रयं वा यत्र सा महानुभावा । यदा "जे निअहिं न परदोस, गुणिहिं जि पयडिअ तोस । ते जघि महाणुभावा । विरला सरलसहावा" ॥ 28 0षचताश्चापौ पातौ वाप्सरोविलसितम् । षण्मात्रचतुर्मात्रत्रिमात्रावा, चतुर्मात्रद्वयपञ्चमात्रौ वा पञ्चमात्रद्वयत्रिमात्रौ, वा यत्र तदप्सरोविलसितं । यथा "पई ससिवयणिए विन्ममि, असिअ अच्छ्र्विल्सिअइइ। भुमैहिकिउ पाइक्कऊ, मयणु मोहिअजणमणइं" / / 29 0षचाश्चिदौवा गन्धोदकधारा । पण्मात्रश्चतुर्मात्रद्वयं, यदिवा चतुर्मात्रत्रयं द्विमात्रश्च सा गन्धोदकधारा । यथा "रमणिकवोल कुरंगमयपत्तलयाविलांसुभवि । घणगन्धोदयधार भरि, वैरिअ तुह व्हायंति सवि" ॥ 30 चित्तौपचपा वा पारणकम् । चतुर्मात्रत्रयं त्रिमात्रश्च, यदिवा षण्मात्रचतुर्मात्रपञ्चमात्राः, पारणकम् । यदा "कैअहिं होएसइ तं दिवसु, आणंदसुहारसपावणौ । होही प्रियमुहससिचंदिमई, जहिं नयणचौरह पार्न्नो|" 31 0चीः पद्धडिका । चगणचतुष्कं पद्धडिका । यथा "परगुणगहणु सदोसपयासणु, महुमहुरवखरहि अमिअभासणु । उवयारिण पडिकिओ वेरिअणहं, इह पद्धडी मणोहर suannhN|" अजादिश्चीजों लीर्वान्ते प्राक् पद्धताविह त्वविशेष इति विशेष । / 32 चिपौषचाता वारगडाध्रुवकम् । चगणत्रयं पगणश्च, यदिवाः षण्मात्रश्चतुर्मात्रद्वयं त्रिमात्रश्च, यस्य पादे तद्रगडाध्रुवकं । यथा "ऐ चंगं गई मोरई वल्लहिं, जै तुम्ह रूवमडप्फरभग्गय । कांई त एम्बहिं तहु विरहक्खणि, महु वम्मह रगडुध्रुवु लग्गय" इत्याचार्यश्रीहेमचन्द्रविरचितायां स्सोपज्ञच्छन्दोऽनुसासनवृत्तौ षट्पदी--चतुष्पदीशासनः षष्ठोऽध्यायः समाप्तः ।
Page #209
--------------------------------------------------------------------------
________________ छंदोनुशासन । 1 | 0 द्विपदी ॥ इतः परं द्विपद्योऽधिक्रियन्ते । 2 / * दाचदालदाचदा लिकर्पूरो णैः । द्वौ द्विमात्रौ चतुर्मात्री द्वौ द्विमात्रौ लघु द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पंचदशभिर्मात्राभिर्यतिः । च इति सिद्धे दगणद्वयनिर्देशो जगणनिरासार्थः । यथा "कप्पूलधवल गुण अज्जिणि आजम्मुवि निवचक्कवै परं । कित्ति काई उल्लालिकरि, धत्तिअ चउसायर परै । " / 30 सोऽन्त्यलोनः कुङ्कुमः । स एव कर्पूरः अन्त्यलघुनां ऊनः कुङ्कुमः यथा " घणसारु मेल्लि कुङ्कुमु चयहि, परै करहि मयनाहिवि । विणु पिअयमंइ हुअ सओ निष्फलओ मणु रै करै न कथवि" / / एतावुल्लालको मागधानाम् । 1 / के चिल्लघ्वष्टकादारभ्य लघुद्वयद्वयवृद्ध्या वाहादीन् भेदांनाहुः । यथाह " बाहो बोहा वग्गो, बंधू बाणो गओ वरो वेसो । वेणू वणो वरिट्ठो, विद्दुहो बलिय बलो विहओ । 2 / वामो बहो विसालो, विदो विदुरो विहू वसू विरहो । विलओ तहा य विसरओ, उल्लाला पंचविसत्ति । 3 / अट्ठलदुविरइआओ, पढमा उल्लालयाउ छंदम्मि । लहुएहि दोहि दोहि अ हुति इमे वड्ढमाणेहिं ॥ " एते च कोटीसङ्ख्यप्रस्तारान्तर्भूता इति पृथग् नोक्ताः 18100 लयः । च इति लुप्तविभक्तिको निर्देश: / सप्त चगणा लयो नाम द्विपदी । यथा किउ उरि लच्छी निलौ करिण कलिण चकु महिअल धरिउ । बलिनाम्बु (ताम्बु) सहिउ नहु कह विद्दु पहु तुहुं पुरिसोत्तिम चरिउं । " / 5 / स भ्रमरपदं अजैः । स लयः ञजैर्दशभिरष्टभिश्च कलाभिर्यतिश्चेत्तदा भ्रमरपदम् । यथा -" ललिअविलासोचिअ तविण किलेसहि सहि किं तणु अप्पणु । मालै - कुसुमु सहै भमरपओ न उण खरसौणि झडप्पणु । " / 6 / * षचुदा उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा द्विमात्रश्चैको यदि तदा उपात्परं भ्रमरपदमुपभ्रमरपदमित्यर्थः । अजेरिति वर्त्तते । यथा " तहि मुद्धहि नेहंधहिं किम्व किवण य तुह खलिउ पयद्दु । उअ भमरणवि (( / 144
Page #210
--------------------------------------------------------------------------
________________ छंदोनुशासन 145 "" / 7 / 0 चूपो गरुडपदम् । षट् 88 यथा "" 77 0 भज्जइ माल इनवकुसुमु विसद्रु चगणाः पगणश्चैको गरुडपदम् । जसु पारु लहंतिकयावि नवि सुरगुरुभिउनंदणपमुह । अरिपन्नगगरुड पयंपिअइ सयलुवि गुणगणु सु किम्व तुह । 8 | षचुता उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा एकस्त्रिमात्रो यदि स्यात्तदोपात्परं गरुडपदम् उपगरुडपदमित्यर्थः । यथा हणिअ दुजी पसरणु विपुरिसोत्तमु विणयाणंदणु उअ गरुडपयम्मि निबद्धरै नरवै हरै न कासु मणु । 9 / 0 दौ हरिणीकुलं ठजैः । चतुर्मात्रसप्तकं द्विमात्रश्चैकः उर्जेरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा हरिणीकुलम् । यथा तुहुं उज्जाणि म वच्चसु जैविद्दु विलसइ मयणूस पबलु । गैनयणिहि लज्जीहै तुहु हंसीउलु सहि तह हरिउलु " / 10 * तद्गीतिसमं जजैः ॥ तद्धरिणीकुलम् अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा गीत्या समत्वाद्गीतिसमम् यथा "नच्चिरु किसलकरिहिं फुडपयडिय पुल उग्गसुमौला वलिहिं । उववणु ताइ मुइओ कयगाईसमंचिअ तरलिअलिलिहिं " 11 / 0 भ्रमररुतम् । अजैरिति वर्त्तते पञ्च षण्मात्राश्चेद्भ्रमररुतम् । यथा " वरजाइ सरतद्दु भमरु रुअंतदु तुदु चिरु सुदु परिदीसह । मायंगिमर्थं धै तुब्भु रमंतद्दु कण्णचवेडजि होसइ " / 12 / 0षवर्द्धरिणीपदम् । एकः षण्मात्रश्चतुर्मात्रषट्कं हरिणीपदम् । यथा " एत्त हे गब्भभरालस हरिणीपौ नदु एकोवि संचरै । एचहे कण्णरोवि असरु हयलोद्धओ भण मिओ किं करै । 13 / 0 पीचता:कमलाकरम् । षण्मात्रचतुष्कं चतुर्मात्रत्रिमात्रौ च कमलाकरम् । यथा सलु विदिणु संनिहिअह खेलंतह चक्कवायमिहुहं निअवि । विरहदुत्थमित्तत्थवणि नाइदुक्ख मौलिहिं कमलायरवि " / 14 / 0 चूतौ कुङ्कुम तिलकावली । चतुर्मात्रसप्तकं त्रिमात्रश्च कुङ्कुमतिलकावली । यथा " मद्दु दूसह बिरहकरा लि अहि मयण मेलसु जणु मणवंछिउ । पैं 1 " 88 10 Co
Page #211
--------------------------------------------------------------------------
________________ 146 छंदोनुशासन पडिम ठवेविणु करिमु सामि कुडुमतिलयावलि लंछिउ" / 15 / 0 ते रत्नकण्ठिके ठजैः । ते कमलाकरकुङ्कुमतिलकावल्यौ ठजइदशभिरष्टाभिश्च यतिश्चेत्तदा रत्नकण्ठिके । यथा " जै न हससि नय कुप्पसि न लवसि ता तुहु सहै रयणकण्ठिआ । अन्नह फुरिआहरदरदीसंत णवर सहै दसणपंतिआ । " 1 / "पडिहावहुविहनरवैकुंजरसै परसाहिज्जविविजओ । महिअलि निरुवमविक्कमु तुहु रा(र)यणकंठीवु निच्छिउ । " 2 / 16 0षचुपाः शिखाः । ठजैरित्यनुवर्त्तते । एकः षण्मात्रः पञ्च चतुर्मात्राः पञ्चमात्रश्च शिखा । यथा "जसु अतुलिअ गयवलभरि कंपहिं कुलमहिहर सवि सवसुन्धर । निअकुलनहयलससहर वीरसिहामणि जयमज्झि तुहं जि पर" / 17 0चूतौ छद्दणिका अजैः । सप्त चतुर्मात्राः त्रिमात्रश्च । अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा छद्दणिका । यथा "जा किन्नरमिहुणिहिं तुले पुहईसर पत्थुअ सुचरिअ पद्धडिअ । ता गिरिगुहसन्धिर्हि कायर तक्खणि हुअ रिउधोरणि छ्द्द्न्निअ॥" 18 0ca स्कन्धकसमम् । अजैरिति वर्तते । अष्ट चतुर्मात्राश्चेत्तदा स्कन्धकसमम् । यथा "नारिहुं वयणुल्लई सरि खंधयसमजलहिं मज्झि मज्जतिअह । ओ गिहिहि विब्भसु(मु) मणहराहिणवविअसिअसररुहपंति अहं । / " 19 0तत् मौक्तिकदाम ठजैः । ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं मौक्तिकदाम यथा " जै तुहु पवयणु सामिअ हिअइ वविज्जइ थणससहरकरनिम्मलु । ता निच्छौ अहिराम्वहु मुत्तिअदाम्बहु तरलहु संगहु निप्फलु । " 19 नवकदलीपत्रं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं नवकदलीपत्रम् । यथा " नवकयलीपत्तहिं वीअणु पत्थुओ कम्पलिहिं विरइउ सत्थरौ । तहविहु दाहु पवट्टै मज्झ सीउ उवयरणु पिअसहि संवरौ ॥ " 21 0षचूदेः कृतेष्वेषु स्त्रीत्वम् । षण्मात्रश्चतुर्मात्रषट्कं द्विमात्रे त्येलोभिर्मात्रागणैः कृतेप्वेषु स्कन्धकसमादिषु त्रिषु स्त्रीत्वं स्त्रीलिङ्गशब्दाभिधेयत्वम् । स्कन्धकसमा मौक्ति
Page #212
--------------------------------------------------------------------------
________________ छंदोनुशासन 147 कदाम्नी नवकदलीपत्रा चेत्यर्थः ॥ यतिः सैव । स्कन्धकसमा यथा "गयपत्त परिग्गह सुमणसविरहिअ फलवजिअ तरुखंधसम । कण्टय परिचारिअ गिरिकंदरगय तुह रिउ वसहिं विमुक्ककम । " एवमितरयोरप्युदाहार्यम् । / 22 0चूपावायामकम् । सप्त चतुर्मात्राः पञ्चमात्रश्चेक आयामकम् । यथा "आयामयधवलत्तणगुणकलिए pecchivi keaidali alivilsiru| संभरि पिअनयणई विरहज्जरजज्जरि अगमणु मुज्झइ पहिउ चिरु॥" 23 तत्काञ्चीदाम अजैः । अजैरिति दशमिरष्टाभिश्च चेद्यतिस्तदा तदायामकं काञ्चीदाम । यथा "अंगय फुडिअ तुडिअ नवकंचूगुण दलिउ कंचिदामु सनिअसणु । तहिं तुहगुणसवणिण ऊससिअंगिहि अप्पडिहयसासणु हू मयणु । " 24 / रसनादाम त्थ्जैः। ठजैरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा तदायामकं रसनादाम । यथा "तुह दंसणारंतिए सुन्दर मुद्धए सुणि जं किउ पञ्चल्लिउ । हारु निवि निवेसिउ रसणादामुवि थणसिहरोवरि घल्लिउ" / 25 / 0चूडामणिजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदायामकं चूडामणिः । यथा "बहुविहसमरंगणि खणिण नवनवजयसिरि जं पई परिणिज्जइ । निवचूडामणि तुह कित्तिहिं मंगलकारणि तं जगु धवलिज्जई ॥ " 26 षचूतैः कृतान्यायामकादीन्युपात् । षण्मात्रेण चतुर्मात्रषटकेन त्रिमात्रेण कृतान्यायामकादीनि चत्वार्यपि उपात्पराणि भवन्ति । उपायामकं उपकाञ्चीदाम उपरसनादाम उपचूडामणिरित्यर्थः । यतिरपि सैव । तत्रोपायामकम् । यथा "तणुअंगिहिं लोअणनलिणिहिं उअ आयामिण केअइदलु निजिओ। वयणुल्लई कतिकडप्पिण तह मयलंछणमंडलु अव्ह्त्थिओ|" एव्म्न्यान्य्प्युदाह्र्न्नीयानि॥ 27 0चूदौ स्वमकम् । अष्टौ चतुर्मात्रा द्विमात्रश्च स्वप्नकम् । यथा "पिउ आइउ निवडिउ पैहिं सपणयवयणिहिं अणुणिवि माणु सुआविअ । इअ सिविणयभरि आलिंगिमि जाम्वहिं ताम्वहिं सहि हय कुक्कडि इडिअ ॥ " 28 0तद्भुजङ्गविक्रान्तं त्थ्जैः। ठजैरिति द्वादशभिरष्टभिश्च
Page #213
--------------------------------------------------------------------------
________________ 148 छंदोनुशासन चेद्यतिस्तदा तदेव स्वप्नकं मुजङ्गविक्रान्तम् । यथा "तुह रणि नट्ठ रसालि गय अरि कारणि इणि किर भुअंगविकंतय । ताहं विलासभवणि पुरि लीलावणि परिअंचहिं नवसहिं चिरु गयभय ॥ " 29 * ताराध्रुवकं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्वप्नकं ताराध्रुवकम् " तुह रिउ वणगय दिसि मोहिअ ताराधुव अवलोअहिं जाम्वहिं अवहिअ बाहजलाविलनयण निहिं न हु ताम्वहिं हुअ हिअडै म्र्न्नास्ण्किअ॥" 30 नवरङ्गकं तजैः । तजैरिति षोडशभिरष्टाभिश्च यतिश्चेत्तदा तदेव स्वप्नकं नवरङ्गकम् । यथा "दहिअवरवयघणचंदणमालिअनवनवरंगयवावौ निअवि। पिअ गाढोकंठासरलिअभुअजुओ अवरुडै rirsbhrkNdlia॥" 31 विश्वीः स्थविरासनकम् । तजैरिति वर्तते । षण्मात्रत्रयं चतुर्मात्र चतुष्टयं च तजैर्यतिश्चेत्तदा स्थविरासनकम् । यथा " दारविवजिअ विसयपरंमुह खलिअगैक्कम ऐपसरिअवेविअ । वेरग्गिण तवसित्तु पवज्जिवि छिअ थेरासणि तुह तरुण विविरिअ॥" 32 0चषौ सुभगम् । तजैरिति वर्तते । सप्त चतुर्मात्राः षण्मात्रश्च सुभगम् । यथा "जलै सरोवरि नीलप्पलवणु वणि लय फुल्लिअ नहयलि हिमकिरणु । विरहरहकई तुह तणुअंगिहिं सुहय विणिम्मिओ जल थल नहु जलणु ॥ ' 33 0षचीपचदाः पवनध्रुवकं ढजैः । षण्मात्रश्चतुर्मात्रचतुष्टयं षण्मात्रचतुर्मात्रद्विमात्राः पवनध्रुवकं । ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा " बहुहयखरखुरखंडिअमहिउद्विआई रिउवहुनीसासपवणधुइ । जसु पयाणछणि अच्छिजुअल अणिमिसनयणत्तणु सुरसुंदरि निंदहिं । / " 34 0पचापचिदाः कुमुदं अजैः । षण्मात्रश्चतुर्मात्रद्वयं षण्मात्रश्चतुर्मात्रत्रयं द्विमात्रश्च कुमुदम् । अजैरिति दशभिरष्टाभिश्च यतिः । यथा "तरुलच्छि विवजिउ मुच्चाइ लोइण सव्ववि ईसर कयाणु सरणु । मौलियकमलायर निसि अलि मेल्लिवि सेवहिं विअसंतौं कुमुअवणु ॥ " 35 तद्भाराकान्तं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च चेद्यतिस्तदा
Page #214
--------------------------------------------------------------------------
________________ छंदोनुशासने तदेव कुमुदं भाराकान्तं यथा "कंचणभूसणछद्दिअ खंडिवि वसणुवि लहुइउ तुरिअ पलाइरिहिं । तुवि किच्छिण रमणस्थलभारकंतिहिं गम्मै तुह रिउसुंदरिहिं । " 36 0चूतौ कन्दोट्टम् । अष्टौ चतुर्मात्राः त्रिमात्रश्च कन्दोडें । यथा "किं झाइउ तिण अविचलचित्तिण किं निम्मलु तवु किउ समरिउमित्तिण । जं तुह मुहविन्भमहरु कंदोदृविसट्ट तरुणि चुंविज्जइ भमरिण ॥ " 37 0षाचुता भ्रमरद्रुतं अजैः । षण्मात्रद्वयं चतुर्मात्रपञ्चकं त्रिमात्रश्च भ्रमरगुतम् । अजैरिति दशभिरष्टभिश्च यतिः । यथा " कुसुमुग्गमु अजुणकेअइकुडयह पेच्छिवि कहवि हु न हु रै मंडहिं । नवपाउसि संपइ पैसंतै ओ जाइ निअंत भमर द्रओ हिंडहिं ॥ " 38 0तत्सुरक्रीडितं ठजैः । ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तद्भमरद्भुतं सुरक्रीडितम् । यथा " सग्गु पहुत्तिहिं तुह परिपंथिहिं किउ ऐसंकडु पुहइसर निच्छिउ । सच्छरगणसुरकीलिउं सक्कहिं नो (तो) हिंति नंदणपरिसरि इत्थिउ ॥ " 39 0सिंहविक्रान्तं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं सिंहविक्रान्तं यथा " अच्छौ ता उब्भडभुअबलु चक्खुक्खेविण विहौयतु रिउभडहिऔ । सुरनरसीहविकंतचरिउ लंघेविणु ठिउ रेहै पुहरै स्र्तिलो|" 40 0कुडमकेसरं तजैः । तजैरिति षोद्वशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं कुङ्कुमकेसरम् । यथा " नयणविलासिण निजिअ कुवला कंतिकण्ड(ड)प्पिण कुडमकेसरनिअरु । उसणझलक्कै हीरय विनडिय ससहरु वयणिण कांइ न मुद्धहि पवरु ॥ " 41 0च्लू बालभुजङ्गमललितम् । च्ल इति लुप्तविभक्तिको निर्देशः । नव चतुर्मात्रा बालभुजङ्गमललितम् यथा "दुद्दमरिउ महिबाल भुअंगम ललिअझडप्पणि तुहं निच्छइ गरुडोवमु । जं पुण पुरिसोत्तिमसिरचूडामणि वुच्चसि ठुहईवल्लह तं निरुवम् ॥ " 42 षिचीदा उपगन्धर्व ठजैः षण्मात्रत्रयं चतुर्मात्रचतुष्टयं द्विमात्रश्चोपगन्धर्वम् । ठजैरिति द्वादशशैरष्टभिश्च यतिः । यथा " गयघड तुरयघट्ट रहवूह
Page #215
--------------------------------------------------------------------------
________________ 150 छंदोनुशासन महाभडनिवह रयणभंडार समिद्धवि । उवगंधव्व nayarasamu puhaivaitNu तिणु जिम्व चयहिं विवेअवंत किवि ॥ " 43 0तत्सङ्गीतं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्व सङ्गीतम् । यथा " वजहिं गज्जिरघणमद्दल नच्चहिं नहयलांगणि नव चंचलविज्जुल । गायहिं सिहि इह संगीअउ पाउसलच्छिहिं करै जुआणह मण आउल ॥ " 44 उपगीतं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्वमुपगीतम् । यथा "जसु भुअबलु हेलुद्धरिअधरणि निसुणिवि वणयरगण उवगीउ सुविक्कमु । अज्जवि हरिसिअ नवदन्भंकुरदभिण पयडहिं कुलमहिहर पुलउग्गमु । / " 45 0चूपौ गोन्दलम् । अष्टौ चतुर्मात्राः पञ्चमात्रश्च गोन्दलम् । यथा " सइ विजुलाविउत्तौ तुहु~ जलहरकरि गुन्दलु निट्ठ न जाणसि विरहिअहं । इअ भणि चिंतवि किंपि अमंगल दइअहुं असुंपवाहु पलुट्टौ पंथिअहं ॥ " 46 0षचता रथ्यावर्णक ठजैः । षण्मात्रश्चतुर्मात्रसप्तकं त्रिमात्रश्च रथ्यावर्णकं ठजैरिति द्वादशभिरष्टभिश्च यतिः । यथा " विरह रहकई सुहय न जंपइ न हसइ जीवै केवलु पिअपञ्चासइ । अहवा किन्ति उरत्थावण्णणु करिसहुं निच्छई मरिसहं तुहु जसु नासि॥" 47 0 तच्चच्चरी द्ध्जैः। ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव रथ्यावर्णकं चचरी । यथा " चच्चरि चारुचवहिं अच्छर किवि रासौ खेल्लहिं किविकिवि गायहिं वरधवलु । रयहिं रयणसस्थिअ किवि दहिअक्खय गिण्हहिं किवि जंमूसवि तुह जिणधवल ॥ " 48 0अभिनवं तजैः । तजैरिति षोडशभिरष्टभिश्च यतिश्चेतदा तदेव रथ्यावर्णकमभिनवम् । यथा " किं अजवि माणंसिणि माणसि मणु विसट्टै माणइ न पयाणौ रमणु । इअ संजाइण कोविण णावै आरत्तयतणु अहिणवउग्गमि हिमकिरणु ॥ " 49 0चूषचताश्चपलम् । तजैरिति वर्तते । चतुर्मात्रषट्कं षण्मात्रचतुर्मात्रत्रिमात्राश्चपलं । यथा " सुरसरितुगतरङ्गसहोअर कित्ति चवल तुह वाठिउ जगु धवलै । पुठि भमंति हु रिउ अवकित्तिहु
Page #216
--------------------------------------------------------------------------
________________ छदोनुशासन कालत्तणु नहु निवचूलामणि कवलई ॥ " यूषी चावमृतम् । तजैरिति वर्त्तते । चतुर्मात्रषटकं षण्मात्रचतुर्मात्रद्वयं चामृतम् । यथा " उपहयामय कमहमाहविदूसहु चंदणपंकुवि जलै लयाहरुवि । 35 तुह विरहिण तहि तणुंअगिहि सुहय सुहाइ न किंपि vi pasiahi daya karivi // " 51 0clado सिंहपदम् । तजैरिति वर्त्तते । नव चतुमात्रा दिमात्रश्च सिंहपदम् । यथा " जावयरसरंजिअ वरकामिणिपय पढिविबिहिं लंछी जै किर आसि सइ । संपइ हयवणगयरुहिरारुणसीहपयंकिअ तुह रिउघरइंति पिच्छिअहि । / " 52 0तदीर्घकं द्वजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव सिंहपदं दीर्घकम् यथा "दीहरभुअदंडविडंविअसुरसिंधुरकरु उरयडतुलिअविसालसिलायलु । उन्भडकोअंडपयंडिमहसिअधणंचउ पिउ एकंगिण जिणइ वेरिबलु । / " 53 0षः कलकण्ठीरुतम् । ढजैरिति वर्त्तते । षण्मात्रश्चतुर्मात्राष्टकं च कलकण्ठीरुतम् । यथा "मिउ मलयसमीरमुअंगिहिं अहिणवपल्लव दिठिहिं कलयंठीरू कन्नहिं । विसकंदलिसन्निह मुद्धह दूसह खणि खणि पाणंतिउ मुच्छाभरु अप्पहिं । / " 54 0षाचूदाः शतपत्रम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुमात्रषटकं द्विमात्रश्च शतपत्रं । "यथा एक्कु पसारै जै दिअवै कर तुवि मौलै सयवत्तु निरारिओ आओलौं । पहु तुह पुण करसरसीरुहु दिअवैलक्खिवि दिट्ठइ फुडु विअसइ अग्गलौं । " 55 0च्लतावतिदीर्घ ढः । चतुर्मात्रनवकं त्रिमात्रश्चातिदीर्घ ढजैरिति चतुर्दशभिरष्टभिश्च यतिः । यथा " जै जाहिं सुरसरिअ जै गिरिनिज्झर सेवहिं jai paisahi kaannnntrusNddy| riu niva tuvi navi छुट्टहिं पहु तुज्झु पयावहु कालहु ऐदीहिहरभुअदंडय । / " 56 पाचूता मत्तमातङ्गविजम्भितम् । ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं त्रिमात्रश्च मत्तमातङ्गविजम्भितं । यथा " पयडिअलंछण मयलेहिण उल्लासिअकरदंडिण तारा हरणिणनिसिअरिण । उअनीसंकिण भौ विरहिणि जणहु जणिज्जइ असमु मत्तमायंगविअंभीण । / "
Page #217
--------------------------------------------------------------------------
________________ 152 छंदोनुशासन 66 77 88 "" 57 0 चत्वारिंशत्कला एकव्यधिका वा मालाध्रुवकम् ॥ चत्वारिंशन्मात्रा यद्वा एकद्यधिका इति एकचत्वारिंशद् द्विचत्वारिंशद्वा माला ध्रुवकं नाम द्विपदी । यथा " तह हईसरसेहर कित्ति अकित्तिम सुरहि अदिसिमुह जाम्बहि सग्गि पइट्ठिअ । ताम्बर्हि तक्खणि सुरसुंदरिलो अद्दु सुरतरुकुसुममालधुवु हुअ मणउच्छिठ्ठिअ । / " एवमेकद्यधिकयोरप्युदाहार्यम् । एवं द्विपदीवा चतुःषष्टिः । / अयं चात्र विवेक: / सिवावलोकितार्थेषु विज्ञप्तौ संविधानके । मङ्गलेव ध्रुवा प्रोक्ता द्विपदान्यत्र कीर्त्यते " इति । प्रकारान्तरेण द्विपदीराह ॥ 58 0चो विजया । एकश्चतुर्मात्रः पादे चेद्विजयानाम द्विपदी । यथा 'सजया । विजया ॥ 59 0 पो रेवका । पञ्चमात्र रेवका " बहुवया रेवया । / " 60 0 षो गणद्विपदी । षण्मात्री गणद्विपदी । यथा नियजुवई । गणदु वई ॥ 61 0 चतौ स्वर द्विपदी । चतुर्मात्रत्रिमात्रौ स्वरद्विपदी । यथा " पसरदु वई । अखलिअगई ॥" 62 0 पदावप्सराः । पञ्चम । त्रद्विमात्रावप्सराः । यथा उअ अच्छरा । गयमच्छरा । / 63 0 अष्टौ कला वसुद्विपदी । यथा सु तव सुदुवई । जयै नरवई ॥ 64 0 चौ करिमकरभुजा । चतुर्मात्रद्वय करिमकरभुजा । यथा " करिमयरभुओ । उव्वदुयभुओ । / " 65 0 चलदलाचन्द्रलेखा । चतुर्मात्रो लघुद्विमात्रो लघु चन्द्रलेखा । यथा नवचैदह । जिम्व मुद्ध एह ॥ " 66 0 पतौ मदन विलसिता । पञ्चमात्रस्त्रिमात्रश्च मदनविलसिता । यथा मयणविलसिअं । पाववबसिअं । / " 67 चपौ जम्भेदिका । चतुर्मात्रपञ्चमात्रौ जम्भेदिका । यथा सा तसु बेद्दिआ । सुट्टु जंभेदिआ ॥ " 68 0पचौ लवली । 'पञ्चमात्रचतुर्मात्रौ लवली । यथा " उअ वणावलिआ । फुल्लिअ लवलिआ ॥ " 69 0 सप्त कला दलौ चामरपुरसुन्दरी । आदौ सप्त कलास्ततो द्विमात्रो लघुश्चामरपुरसुन्दरी यथा " अमरपुरसुंदरिहिं । भड वरिअ सयंबरिहिं ॥ " 70 0षचौ काञ्चनलेखा । षण्मात्रचतुर्मात्रौ काञ्चनलेखा । 88 88 " 88 " 66 dz
Page #218
--------------------------------------------------------------------------
________________ छंदोनुशासन यथा " मणिकंचणरेहिअ । सुरसुंदरि जेहिअ ॥ " 71 0पौ चारुः । द्वौ पञ्चमात्रौ चारुः । यथा चारुचंपयरुई । ओअ सोहै जुअई ॥ " 72 0तषताः पुष्पमाला । त्रिमात्रषण्मात्रत्रिमात्राः पुष्पमाला । यथा " एह ललिअदेह बाल । नाइ जाइफुल्लमाल " तोमरमित्यन्ये । एवमन्यां अपि triNshnmaatraaprynt| अभ्यूह्याः । अप्रसिद्धाभिधानत्वात्तु नोक्ता । यदाह " चतुर्मात्रादिकत्रिशत्प्रान्तैरहि युगैः पुनः । एकानैकैरन्तवर्णैर्यमके द्विपदी विदुः द्विपदीप्रकरणम् । 73 गाथात्रानुक्तम् । अत्र शास्त्रे यन्नोक्तं छन्दस्तगाथा संज्ञम् । यथा "दश धर्म न जानन्ति, धृतराष्ट्र निबोधनात् । मत्तः प्रमत्त उन्मत्तः, क्रुद्धः श्रान्तो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्धः कामीति ते दश ॥ 73 ॥ अत्र त्रिभिः षभिर्वा पादैः श्लोकः ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः । 1 0अथ प्रस्तारादयः षट् प्र्त्य्याः। प्रस्तार्यत इति प्रस्तारो, वृत्तानां विस्तरतो विन्यासः, स आदिर्येषां प्रत्ययानां ते प्रस्तारादयः प्रतीतिजननात्प्रत्ययास्तेऽधिक्रियन्ते । ते च षट् । यदाहु " प्रस्तारो नष्टमुद्दिष्ट सर्वैकादिगलक्रिया । सङ्ख्या चैवाध्वयोगश्च षडेते प्रत्यायाः स्मृताः" / तत्र प्रस्तारमाह । 2 प्राक्कल्पाद्यगोऽधो लः परमुपरि समें प्राक् पूर्वविधिरिति समयभेदकद्वज प्रस्तारः ॥ तत्राय क्रमः । पादेऽर्द्ध छन्दसि वा यावन्तो वर्णास्तावन्तो गुरवः प्रथमविकल्पे स्थाप्याः । यथा समवृत्तस्य त्र्यक्षरे पादे गुरुत्रयं 555, ततोऽस्य प्राक्कल्पस्यायो यो गुरुस्तस्याधो लघुः स्थाप्यः, ततः परमुपरि समं स्थाप्यं, यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुः यथा ' ' ', Iss पुनः प्राक्कल्पाद्यगुरोरधो लघुः स्थाप्यः, परमुपरि सममिति वचनात्ततः
Page #219
--------------------------------------------------------------------------
________________ 154 छंदोनुशासन परं गुरुः स्थाप्यः । ततः स्थापितलघोः प्राक् पृष्ठे पूर्वविधिरिति पूर्वस्य प्रथमविकल्पस्य सर्वगुरोविधिविधान, प्रथमविकल्पे यो वर्णः स चेह गुरुरेव । यथा एवं सर्वलघुविकल्पं यावदयं विधिः करणीयः । यथा । sss । |'' | s / 5 | / / s | s'| | / ' / | ' / / | / / / / समयभेदकृद्वर्जमिति समयोऽभ्युपगमस्तभेदकारी विकल्पः प्रस्तारक्रमायातोऽपि वजनीयः, सङ्ख्यायां न गणनीय इत्यर्थः । अस्य चार्द्धसमादावुपयोगः । इति समवृत्तप्रस्तारः । अर्द्धसमप्रस्तारे त्वर्द्धस्य प्रस्तारः कार्यः । यथा व्यक्षरपादद्वयस्य सर्वगुरोः ' ' ' ' आद्यगुरोरधोलघुस्ततः परमुपरि सममिति परतो गुरुत्रयं स्थाप्यं । ''' पुनः प्राक्कल्पाद्यगोऽधो ल इति प्रथमपादद्वितीयगुर्वक्षरस्वाधोलघुः, परतस्तु परमुपरि सममिति गुरुद्वयं, ततः प्राक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः ' / ' ' अनया रीत्या सर्वलघु यावत् षोडशभेदाः SS SS SS SS SS SSll | 555 Isislissilisi 5 / ss, ||''|'|'||| i||'' / / / / / / / / / / / / एषु प्रथमषष्ठैकादशषोडशाः समवृत्तभेदत्वेनाभ्युपगतार्द्धसमवृत्तभेदकारित्वाद्वर्जनीयाः ततः शेषा द्वादश शुद्धार्द्धसमभेदाः । विषमप्रस्तारे तु पादचतुष्टयस्य प्रस्तारः कार्यः । यथा यक्षरपादचतुष्टयस्य सर्वगुरोः 's,ss,ss, 55 प्राक्कल्पाद्यगोऽधो ल इत्याद्यगुरोरधो लघुः स्थाप्यः ततः परमुपरि सममिति परतो गुरुसप्तकं स्थाप्यं । स्स्स्स्स्स्स्, पुनः प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः परमुपरि सममिति परतो गुरुषटकं ततः पाक् पूर्वविधिरित्यादौ गुरुः स्थाप्यः 5, / , स्स्स्स्स् 5 अनया रीत्या सर्वलघु यावत् षट्पञ्चाशदधिकं शतद्वयं भेदाः, तेषां मध्यात् समार्द्धसमरूपत्वेन अभ्युपगतविषमप्रस्तारभेदकारित्वात् प्रथमो द्वितीयात् सप्तदशः सप्तदशोऽन्त्यभेदं
Page #220
--------------------------------------------------------------------------
________________ 155 छंदोनुशासन यावत् वर्जनीयः / ते च समुदिताः षोडश / तद्यथा / स्स्स्स्स्स्स्स् 1 | ' ' ' / ' ' '| 137 |' ' ' / ' ' ' 18 / / / / / ' '| 154 '|' ' ' / ' ' 35 | ' / ' / ' / ' 171 / / ' ' / / '' 52 / / / / / / / / 188 '' / ' ' ' / ' 69 | ' ' / / ' ' / / 205 |' / ' / ' / ' 86 / / / / / / / / / 222 / / ' ' / / ' 103 / / / / / / / / / 239 / / / 5 / / / 120 / / / / / / / / / 355 अमीषां मध्ये प्रथमषष्ठैकादशषोडशाः समभेदाः / अन्ये अर्द्धसमभेदाः / अथ जातिष्वार्यायाः प्रस्तारो यथा "प्रथमस्य गणस्य द्विगुरोः / [s s] | आद्यस्य गुरोरधो लघुः स्थाप्यस्ततः परमुपरि सममिति परगुरुसहितद्वितीयादिगणानामधो गुरवः स्थाप्याः, प्राक् पूर्वविधिरिति यावत्यः प्रथमगणे मात्रास्तावत्यो गुरुलघुक्रमेण पूरणीयाः, ततश्चतुर्मात्रत्वात्पूर्वगणस्यात्रैका मात्रा प्राक् न्यसनीया, तेन द्वितीयभेदे प्रथमगणो गुर्वन्तः / / ' अन्ये तु गुर्वात्मकाः पुनराद्यगुरो रधो लघुस्ततः परमुपरि सममिति अन्ये गणा गुर्वात्मकाः, पाक् पूर्वविधिरिति मात्रात्रय प्रथमगणसम्बन्धिन्यवशिष्टे यदि लघुपूर्वो गुरुर्दीयते तदा नौजे ज इति वचनात् समयभेदः स्यात् ततो गुरुपूर्वो लघुर्दीयते इति तृतीयभेदे गुर्वादि [s / / ] प्रथमो गणः / शेषाश्च तथैव / पुनराद्यगुरोरधो लघुस्ततः परमुपरि सममिति द्वौ लघू शेषाश्च गणा गुर्वात्मकः प्राक् पूर्वविधिरित्येका मात्रा प्रथमगणेऽवशिष्यते, सा प्राक् न्यस्येति चतुर्भेदे सर्वलघुः प्रथमो गणः [ / / / / ] शेषाश्च तथैव / पुनद्वितीयगणप्रथमगुरोरधो लघुस्ततः परमुपरि सममिति द्वितीयगणद्वितीयगुरुत आरभ्य सर्वे गुरवः / प्राक् पूर्वविधिरिति यदि लघुपूर्व गुरुवयं दीयते तदा गणनाशात्समयभेदः स्यात्, तदेतन्माभूदिति द्वितीय
Page #221
--------------------------------------------------------------------------
________________ 156 छंदोनुशासन गणापेक्षयैव द्वितीयगणलघोः पूर्वो लघुर्देयः । प्रथमश्च गणः सर्वगुरुरिति पूर्वविधिना गुर्वात्मक इति द्विगुरुर्गुर्वन्तश्च पञ्चमे भेदे प्रथमद्वितीयौ गणौ, ततः षष्ठसप्तमाष्टमेषु भेदेषु क्रमेण द्वितीयतृतीयचतुर्थभेदतुल्यः प्रथमो गणो, द्वितीयश्च गुर्वन्त एव, ततो नवमे भेदे द्वितीयगणगुरोरधो लघुस्ततः प्राक् पूर्वविधिरिति लघुपूर्वो गुरुः प्राक् देयस्तेन जगणस्तत्र सम्पन्नः । प्रथमश्च गुर्वात्मक उपरि तुल्यत्वं पुनः परेषां स्थितमेव यावद्विशतितमे भेदे गणद्वयं लघुरूपं संपन्न । इति द्वितीयो गणो विंशत्या निष्ठितः । तृतीयगणश्चतुर्भेद एकैको विंशतिकृत्वोऽशीत्या निष्ठितः । चतुर्थगणः पञ्चभेद एकैकोऽशीतिकृत्वश्चतुःशत्या निष्ठितिः । पञ्चमगणश्चतुर्भेद एकैकश्चतुःशतीकृत्वः षोडशशत्या निष्ठितः । षष्ठगणो द्विभेद एकैकः षोडशशतीकृत्वो द्वात्रिंशच्छत्या निष्ठितः । सप्तमगणश्चतुर्भेद एकैकोद्वात्रिच्छतीकृत्वो द्वादशभिः सहस्रैरष्टशत्युत्तरनिष्ठितः । अन्त्यो गुरुरेक एव एकेन गुणितं तदेवेति तावद्भिरेव निष्ठितः एवं निश्चितं पूर्वार्द्धम् । परार्द्धमपि गणविकल्पानिश्चित्य प्रस्तारयेत् । एवमन्येप्वपि मात्राछन्दःसु प्रस्तारो ज्ञेय इति । समवृत्तानां प्रकारान्तरेण प्रस्तारमाह ॥ 3 0ग्लावधोऽधो द्विरितः । समवृत्तानां प्रस्तारे चिकीर्षिते प्रथमपङ्क्तौ यावसङ्ख्यापरिमाणमेकान्तरितावधोऽधो गुरुलघू स्थाप्यौ, अतः परं द्वितीयादिपङ्क्तिषु द्विगुणद्विगुणा गुरवो लघवश्चाधोऽधः स्थाप्याः । यथा व्यक्षरे छन्दसि प्रथमपङ्क्तौ एकान्तरिता गुरुलघवोऽष्टसंख्यां यावत् स्थाप्या, द्वितीयपक्तौ द्वौ द्वौ, तृतीयपङ्क्तौ चत्वारश्चत्वारः । इति प्रस्तार उक्तः । समवृत्तानां नष्टमाह । / 4 नष्टाङ्कस्य दले लः सैकस्य ग्ः। किंचिद्वृत्तं नष्ट चतुर्थ पञ्चमं वा, तत्समं यदि भवति तदा दलेऽधै कृते ल इति लघुर्लभ्यते पुनर्दले लघवो लभ्यन्ते, अथ वैषम्यात्संख्यार्द्ध न ददाति तदा सैकस्य ग इति सैकस्याङ्कस्य दले कृते गुरुर्लभ्यते, पुनस्तद्वत् नष्टवृत्तमुत्पद्यते । यथा अत्रैव व्यक्षरे छन्दसि पञ्चमं वृत्तं नष्टं, पञ्चार्द्ध न ददतीति सैका
Page #222
--------------------------------------------------------------------------
________________ छंदोनुशासन 157 षट् तदर्ते गुरुः, पुनस्त्रयाध न ददति सैकाश्चत्वारस्तदढे गुरुः, द्वयोरधर्ममेक इति लघुरिति । द्वौ गावेको ल ईदृशं पञ्चम वृत्तं 55 / इति समवृत्तनष्टविधिरुक्तो । जातीनां नष्टविधिरुच्यते ॥ 5 नष्टाङ्के गणैर्हृतशेष- ' संख्यो गणो देयो राशिशेषे लब्धं सैकम् । नष्टस्य वृत्तस्या के स्थापिते गणैर्गणविकल्पैहते यच्छेषं तत्संख्यो गणो देयः । यत्र तु राशिशेष भवति, तत्र लब्धं सैकं कार्यम् । ततः पुनस्तस्मिन्नु तरगणविकल्पैर्हते शेषसंख्यो गणो देयः । यथा आर्याप्रस्तारे एका कोटिरेकविंशतिर्लक्षा एकविंशतिः सहस्रा द्वे शते द्वादशोत्तरे इत्येतावत्संख्यं वृत्तं नष्टं कीशमिति पृष्ट प्रथमगणश्चतुर्थवि(वि)कल्प इति चतुभिनष्टाकं हरेत् , लब्धं त्रिंशल्लक्षा स्त्रिंशत्सस्रास्त्रीणि शतानि व्युत्तराणि, शेषं चत्वारीति सद्विकल्पेषु चतुर्थ सर्वलघु न्यसेत् । / / / ] द्वितीयो गणः पञ्चविकल्प इति पञ्चभिर्हरेत् । लब्धं षट् लक्षाः षट् सहस्राः षष्टयधिकाः, राशेश्च हताः शेषं त्रीणीति तद्गणविकल्पेषु तृतीयं मध्यगुरुं न्यसेत् , ततो राशिशेषे लब्धं सैकं इति वचनाल्लब्धं सैकं कृत्वा तृतीयगणश्चतुर्विकल्प इति चतुर्भिर्हरेत् , लब्धमेकं लक्षमेकपञ्चाशत्सहस्राः पञ्च शतानि पञ्चदशोत्तराणि । राशिशेषमेक इति तद्विकल्पेषु प्रथमं सर्वगुरुं न्यसेत्, लब्धं सैकं कृत्वा चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् लब्धं त्रिंशत्सहस्राः त्रीणि शतानि व्युत्तराणि । राशिशेषमेक इति प्रथमविकल्पं सर्वगुरुं न्यसेत् , ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् , लब्धं पञ्चसप्ततिः शतानि षट् सप्तत्यधिकानि । शेष चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत्, ततः षष्ठस्य द्विविकल्पत्वात् द्वाभ्यां हरेत् , लब्धं सप्तत्रिंशच्छतान्यष्टाशीत्याधिकानि, शेष द्वे इति द्वितीयविकल्पं सर्वलघु न्यसेत् । ततः सप्तमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् । लब्धं नव शतानि सप्तचत्वारिंशदधिकानि । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघं न्यसेत् , अन्ते नित्यविन्यासं गुरुं न्यसेत्, ततः सप्तमगणाल्लब्धं परार्द्धादिगणस्य चतु
Page #223
--------------------------------------------------------------------------
________________ 158 छंदोनुशासन विकल्पत्वाच्चतुभिर्हरेत् । लब्धं वे शते षट्त्रिंदधिके । राशिशेष त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा द्वितीयगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् लब्धं सप्तचत्वारिंशत् , राशिशेषं द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा तृतीयगणस्य चतुर्विकल्पत्वाच्चतुर्भिर्हरेत् । लब्धं द्वादश शेषं चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत् । ततश्चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् । लब्धं द्वे राशिशेषं द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् लब्धं शून्यम् । राशिशेषं त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । षष्ठो नित्यविन्यासो लघुरेव । ततो लब्धं सैकं कृत्वा सप्तमगणस्य चतुर्विकल्पत्वाच्चतुभिर्ह रेत् । लब्धं शून्यं । शेषमेकमिति प्रथमविकल्पं सर्वगुरुं न्यसेत् अन्ते नित्यविन्यासो गुरुरवे । स्थापना यथा- / / / / / / , ss, ss, / / / / / / / / / / / / / , 5 / / , 5 // , / / s, / / / / , // s, 5 / / / , s, ss, 12 12 12 12 संख्यतमैषार्या । यदाह " नष्टाङ्के प्रथमं भक्ते, गणाङ्केश्चतुराआदकैः शेषसंख्यो गणो देयो, लब्धं कुर्यात्सरूपकम् ॥ 1 ॥ पुनर्भजेत्पुनर्लब्धं सरूपं शेषसंख्यया । गणान् दधाद्गते शेषे, गाथायाः प्राक् गणक्रमः " एवमन्येष्वपि मात्राच्छन्दस्सु नष्टविधिज्ञेय इति नष्टानयनम् । अथोद्दिष्टस्य संख्यापरिज्ञानार्थमाह । 6 उद्दिष्टेऽन्त्याल्लाद्विर्गेकंत्यजेत् । केनचित् प्रस्तारोक्ते वृत्ते कतिथमित्युद्दिष्टे यथा |एव्ण् लगेषु स्थापितेष्वन्त्याल्लादारभ्यार्थात्पश्चानुपूर्व्याधो द्विरिति द्विगुणोऽङ्कः कार्यः । गचेदेकं त्यजेत् , गुरोरधो द्विगुण एकोनः कार्यः । अयमर्थः-अन्त्यस्य लस्याधो योऽकस्तं द्विगुणयेत् , स च निराकाराया आवृत्तेरसंभवात्प्रथमातिक्रमे कारणाभावादेक एव परिशिष्टो द्विगुणीकृतो द्विको जातस्ततस्तस्मादपनीय तत्पूर्वस्य गुरोरधो निधाय द्विगुणीकृतश्चतुष्कः स एकोनः कृतस्त्रिकः पुनस्तत्पूर्वस्य गुरोरधो निधाय
Page #224
--------------------------------------------------------------------------
________________ 159 छंदोनुशासन द्विगुणीकृतः पटकः, स एकोनः पञ्चकस्तदीदृशं पञ्चमं वृत्तमिति । अथ जातीनामुदिष्टमाह । 7 0आद्यमन्त्येन हतं व्यधस्तनम् । स जयति कुमारपालः, श्रीमानवनिपतिशतविनुतचरणः । निर्मलयशसा dhvlitbhuvnshckrdhrtulyaujaaH|| , / 1 / केनचिदियमार्या कतिथीती पृष्टे, अस्या गणान् संस्थाप्य तदधश्चतुष्पञ्चादिकां विकल्पसंख्यां यथासंभवं लिखेत् । ततो गणितक्रमेण आद्यमन्त्येन हत्वा व्यधस्तनमिति तत्र दृष्टविकल्पादधस्तान् विकरुपान् राशेळपोरा संख्यां लब्धामेतावतिथं वृत्तमिति निर्दिशेत् । कथं, अन्ते न्यस्तस्यार्द्धगणस्याविकल्पत्वादेकमकमधो निधाय सप्तमगणस्य चतुर्विकल्पाच्चतुर्भिर्हन्यात् , जातानि चत्वारि, इह दृष्टः सर्वगुरुस्तस्याधस्तनानन्तगुर्वादिगुरुसर्वलघूस्त्रीन् अस्माद्राशेः पातयेत् , शेषमेकम् । षष्ठश्चाविकल्पः पञ्चमे चतुभिर्हते अधस्तने चैकस्मिन् सर्वलघौ त्यक्ते त्रीणि, चतुर्थे पञ्चभिर्हतेषु पञ्चदश, अधस्तनेषु त्रिषु त्यक्तेषु द्वादश, तृतीये चतुभिर्हतेषु अष्टचत्वारिंशत् , त्याज्यं नास्ति। द्वितीये पञ्चभिर्हतेषु त्रिषु त्यक्तेषु द्वे शते सप्तत्रिंशदधिके, प्रथमे चतुभिर्हतेषु एकस्मिन् त्यक्ते नव शतानि सप्तचत्वारिंशदधिकानि, पूर्वार्द्धान्त्या गणश्चाविकल्पः । सप्तमे चतुभिर्हतेषु spttriNshcchtaanyssttaashiitydhikaani| त्याज्यं नास्ति। षष्टे द्वाभ्यां हतेषु पञ्चसप्ततिः शतानि षट्सप्तत्यधिकानि । त्याज्यं नास्ति । पञ्चमे चतुभिर्हतेषु त्रिंशत्सहस्रास्त्रीणि शतानि चतुरुत्तराणि । त्याज्यं नास्ति । चतुर्थे पञ्चभिर्हतेषु चतुर्ष त्यक्तेषु लक्षमेकभेकपञ्चाशत्सहस्राः पञ्च शतानि षोडशाधिकानि । तृतीये चतुभिर्हतेषु त्रिषु त्यक्तेषु षट् लक्षाः षष्टिशतानि एकषष्टयधिकानि । द्वितीये पञ्चभिर्हतेषु द्वयोस्त्यक्तयोस्त्रिंशल्लक्षास्त्रिंशत्सहस्रास्त्रीणि शतानि व्युत्तराणि । प्रथमे चतुभिर्हतेषु त्याज्याभावादेका कोटिरेकविंशतिलक्षा एकविंशतिः सहस्राः द्वे शते द्वादशोत्तरे एतावतिथीति निर्दिशेत् । यदाह "गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् । चतुष्पञ्चादिकां संख्यां, स्थानस्थानोचितां ततः ॥ 1 / हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः ।
Page #225
--------------------------------------------------------------------------
________________ 160 छंदोनुशासन पृथग् धृतगणेभ्योऽथ गणसंख्यां विकल्पयेत् । 2 / हताद्वायचिता तावद्यावदाद्याक्कसंभवः । तत्संख्या मुद्दिशेद्गाथा मुद्दिष्टप्रत्यये बुधः " / 3 / एवमन्यास्वपि जातिषु यथा स्वविकल्पं ज्ञेयमित्युद्दिष्टसंख्यानयनम् । अथ सर्वेकादिगलक्रियापरिज्ञानार्थमाह । 8 0 वर्णसमानेककान् सैकानु पर्युपरि क्षिपेत् मुक्त्वान्त्यं सर्वैकादिगलक्रिया ॥ वर्णसमान् वर्णतुल्यान् यावन्तो वर्णास्तावत एककान्, सैकान् एकेन सहिता - न्विन्यस्योपर्युपरि क्षिपेदन्त्यं मुक्त्वा, इयं सर्वैकादिगलक्रिया । सर्वगाणां सर्वलानामेकादिगानामेकादिलानां च परिज्ञानाय क्रियाकरणमित्यर्थः : / यथा चतुरक्षरे छन्दसि पञ्चैकका उपर्युपरि न्यस्यन्ते । ततोसर द्वितीये क्षिप्यते । द्वितीयोऽपि तृतीये । तृतीयोऽपि चतुर्थे । मुक्त्वान्त्यमिति वचनादत्यो वर्ज्यते । पुनरधस्तनो द्वितीये क्षिप्यते द्वितीयोऽपि तृतीये अन्य मुकत्वा । पुनरधस्तनो द्वितीये क्षिप्यते । जातन् । (दृष्टव्यम् अंतिम 1 1 1 1 1 1 111444 1 133 6 6 122234 1 1 1 1 1 1 पंक्ति तुलिकायाम् ) / / 5 / अत्र प्रथमकं सर्वगुरु ' ' ' ' चत्वार्ये कलवूनि त्रिगुरूणि । sss ' / ' ' | ' ' / ' | sss | षट् द्विलघूनि द्विगुरूणि । / स्स् । / ' / ' | '॥ ' | / ' ' / | ' / ' / | ' ' | | | चत्वारि त्रिधून्येक गुरूणि 1115 | ।15। । 15 || | | | | | एक एकं सर्वलघु । इयमेव सर्वैकादिगलक्रिया प्रथमषष्ठैकादशषोडश समवृत्त हान्या यक्षरार्द्ध समस्य यथा 4, 4, 4 अत्र चत्वार एकलघवश्वत्वारो द्विलघवश्वत्वारस्त्रिलघवः । एवमन्येष्वपि अर्द्ध समेषु ज्ञेयम् तथा अष्टाक्षरजातेः सर्वैकादिगलक्रिया व्यक्षरसमवृत्तहान्या चतुरक्षरार्द्धसमहान्या च यक्षरविषमस्य यथा ॥ ( 8, 26, 53, 66, 53, 26, 8 ) एव मन्येष्वपि विषमेषु ज्ञेयम् । अथ जातीनां सर्वेका दिगलक्रियामाह । 9
Page #226
--------------------------------------------------------------------------
________________ छंदोनुशासन 161 आधभेदानधोऽधो न्यस्य पर त्वाऽग्रे क्षिपेत् । आर्यायामाद्यगणस्य भेदान् लघु द्विलघु चतुर्लधुनेकं द्वावेकं चेत्यधः स्थापयित्वा परद्धितीयगणभेदैः अलघु द्विलघु चतुर्लघुमिरेकन्येकसंख्यैः कपाटसन्धिक्रमेण स्थापितैः यथा (1, 2, 11, 3, 1) पृथग पृथग् गुणयित्वा अग्रे क्षिपेदिति । एकेन गुणितेन जातमप्रतः स्थाप्यं (1, 2, 1) अत्र त्रिभिर्गुणितं (3, 6, 3) क्षिपेत् । जातं (1,5, 7, 3) पुनरेकेन । (1, 3, 1) गुणितमत्र क्षिपेत् । जातं (1, 5, 8, 5, 1) अत्र एको लघुः पञ्च द्विलघवोऽष्टौ चतुर्लघवः पञ्च षट्लघवः एकश्च सर्वलश्चरिति पुनरस्य राशेरनयैव दिशा तृतीयगणविकल्पैर्घाते जातस्य परस्मिन् राशौ क्षेपे जातं 1, 7, 19, 26, 19, 7, 1 / पुनरस्य राशेरनयैव दिशा चतुर्थगणविकल्पैर्घाते जातस्य परस्मिन् राशौ क्षेपे जातं (1, 10, 41, 90, 116, 90 41, 10 / अथ संख्यामाह- 10 0ते पिण्डिताः संख्या । ते सर्वैकादिगलाकाः पिण्डिता एकीकृताः संख्या भवन्ति तद्यथा-अस्मिन्नैव चतुरक्षरे छन्दस्यकं चत्वारि षट् चत्वार्येकमिति षोडश वृत्तानि भवन्ति । एवमर्द्धसमेषु विषमेषु मात्राछन्दस्सु च ज्ञेयं । अथ प्रकारान्तरेण समवृत्तानां संख्यामाह । 11 वर्णसमद्विकहतिः स्म्स्य्। समवृत्तस्य पादे यावन्तो वर्णास्तावतां द्विकानामान्योऽन्यघातः समवृत्तानां संख्या । तत्र उक्तायां द्विकस्यान्योऽन्यघातो न संभवतीति विभेदैव । अत्युक्ताद्विकद्वयघाते च्तुर्भेदा। मध्याद्विकत्रयघाते अस्स्त्त्भेदा। प्रतिष्ठाद्विकचतुष्टयघाते षोडशभेदा । एवं यावदुत्कृतेः षड्विंशतः द्विकानामन्योऽन्यघाते षट् कोठ्य एकसप्ततिलक्षा अष्टौ सहस्राण्यष्टौ शतानि चतुःषष्टयधिकानि ॥ 12 0ते द्विगुणा द्विहीनाः सर्वे । ते विवक्षितजातिभेदा द्विगुण-द्विहीना उक्तादयो विवक्षितजातिपर्यन्ताः सर्वे भेदा भवन्ति । यथोत्कृतिभेदा एव द्विगुणा 11/1
Page #227
--------------------------------------------------------------------------
________________ 162 छंदोनुशासन द्विहीनाः सर्वजातिभेदास्त्रयोदश कोटयो द्वाचत्वारिलक्षाः सप्तदश सहस्राः सप्तशतानि षडविंशत्यधिकानि भवन्ति । यथा वा गायव्यां चतुःषष्टिभेदा द्विगुणा द्विहीना गायत्रीपर्यन्ताः षड्विंशत्यधिकं शतमुक्तादिजातिभेदा भवन्ति । एवमन्यास्वपि वाच्यं । अथ प्रकारान्तरेणार्द्धसमसंख्यामाह । / 13 0समकृती गफ्यूना अर्द्धसमस्य । सममिति समवृत्तसंख्योच्यते । तस्य कृतिर्वर्गः । सा राश्यूना समवृत्तसंख्याहीना । अयमर्थः-समवृत्तसंख्या गुणिता समवृत्तसंख्याराश्यूना अर्द्धसमस्य संख्या भवति । यथा चतुरक्षरसमवृत्तसंख्या षोडश तस्कृति शते षट्पञ्चाशदधिके समार्द्धसमभेदाः । ते राश्यूनाः शुद्धार्द्ध समस्य संख्या भवति द्वे शते चत्वारिंशदधिके । अथ प्रकारान्तरेण विषमवृत्तसंख्यामाह ॥ 14 तत्कृतिविषमस्य । तस्याः समकृतेः कृती राश्यूना विषमवृत्तस्य संख्या । यथा-अस्मिन्नेव चतुरक्षरे छन्दसि समकृतिद्वै शते षटपञ्चाशदधिके, तस्याः कृतिः पञ्चषष्टिः सहस्राः पञ्च शतानि षटत्रिंशदधिकानि समार्द्धसमविषमसंख्या, अस्यां समार्द्धसमराश्यूनायां पञ्चषष्टिः सहस्रा द्वे शते अशीत्यधिके । अथ मात्रावृत्तानां प्रकारान्तरेण । / संख्यामाह । / 15 विकल्पहतिर्मात्रावृत्तानां । मात्रावृत्ते या गण विकल्पसंख्या सा अन्योऽन्यहता मात्रावृत्तस्य संख्या भवति । सा यथास्थानं प्रागेवोदाहृता । अत्र मात्रा विकल्पानां संख्यामाह ॥ 16 0 अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् । अकानामेकद्वयादीनां यावन्त्योपान्त्यौ तयोर्योगः परस्परभीलनं परे परे स्थाने न्यस्तौ मात्राणां संख्या भवति । यथा द्वे (ये) कयोरन्त्योपान्त्योर्योगे त्रयः परस्थाने न्यस्तास्त्रिमात्रस्य विकल्पसंख्या । त्रिकद्विकयोओंगे पञ्च परे स्थाने न्यस्ताश्चतुर्मात्रस्य विकल्पसंख्या । पञ्चकत्रिकयोओंगेऽष्टौ परे स्थाने यस्ताः पञ्चमात्रस्य विकल्पसख्या । अष्टकपंचकयोर्योगे त्रयोदश परे स्थाने न्यस्ताः षण्मात्रस्य विकल्पसंख्या । त्रयोदशकाष्टकयोओंगे एकविंशतिः परे स्थाने न्यस्ताः सप्तमात्रस्य विकल्पसंख्या । एकविंशतित्रयोदशकयोओंगे चतुत्रिंशत्परे स्थाने न्यस्ता अष्टमात्रस्य
Page #228
--------------------------------------------------------------------------
________________ छंदोनुशासनं विकल्पसंख्या । स्थापना । 1 । 2 । 3 । 4 | 5 | 6 | 7 | 8 एवमुत्तरत्रापि । अथाध्वयोगमाह ॥ 17 द्विघ्नानेकाध्वयोगः ॥ द्विघ्ना द्विगुणा एकेन रूपेण हीना 1 । 2 । 3 । 5 । 8 | 13 | 21 / | 34 / संख्या अध्वयोगो भूमिमानं भवति । त्र्यक्षरे छन्दस्यष्टौ प्रस्ताराः । ते द्विगुणिताः षोडश । तत एकस्मिन्पातिते pnycdsh। पञ्चदशाङ्गुलायां भुवि त्र्यक्षरं छन्दः प्रस्तार्यते । एकमङ्गलं वर्णनावष्टभ्यते । एक चान्तरालं चाध्वमानं । इह च प्रस्तारसंख्ययोरेवोपयोगो नष्टादयस्त्रयश्चित्रमात्रं । अध्वयोगस्तु पुरुषेच्छानुविधायित्वेनानियतो, नच क्षेत्रनियमे फलमस्ति इति निरुपयोगः । पूर्वाचार्यानुसरणात्त्वस्माभिरुक्तः । ॥ इत्याचार्यहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्ती प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः । / ॥ संपूर्णोऽयं ग्रन्थः ॥
Page #229
--------------------------------------------------------------------------
Page #230
--------------------------------------------------------------------------
________________ अंकान्त्योपान्त्य योगः अजमुखवीर्गन्तो अजश्चस्तृतीयपश्चमो अतिजगत्यां नतिगा अतिधृत्यां सौ सौ अति शक्वर्यां स्जसस्या अत्यष्टौ यम्नस्भल्गाः अत्युक्तामध्याप्रतिष्ठा अत्युक्तायां गौ बी अथ प्रस्तारादयः अथ प्रयोस्पभ्रंशे अनुष्टुभ त्रौ गौ विभा अनुष्टुभ नाथा त्स्नौ अन्ते च अन्त्येवात् अन्यथापि अन्यद्वितानम् अन्यद्विषमम् परिशिष्ट - 1 फ अयुज्याचलाद् गः अर्धयोर्वा अष्टोपजातिः अष्टौ कला वसुद्विपदी अष्टौ नत्रा मौ गो आकृतौ भ्रौ त्रौ त्रौ आदौ पश्चित्रलेखा 8 16 3.65 5.2 2.194 2.321 2.242 2.286 2.4 2.7 8.1 5.1 2.72 3.33 3.42 4.16 4.87 2.87 1.15 अभिकृतौ भ्मस्मनीगाः 2.372 अभिनवं तजइ: 7.48 3.57 3.30. 6.16 7.63 2.263 2.353 4.79 आद्यचियतिः पथ्या आमेदानधोसत् आद्यमन्त्येन हतम् आद्ययोः षची आधे तृतीये त्रिदो आद्येऽर्धे उदः अभिबहुरुपा आसां तृतीयस्य उक्तायांगः श्रीः उत्कृतौ मौतो उत्साहादिना नैव उद्विष्टेऽन्त्याललात् उपगीतं तजइ: उपान्त्यलोना उभे विषमा उष्णहि मौगो एकाक्षरोक्ता जातिः एकोऽष्टक्षर: पाद: एतयोः परयोश्च पदोतौ पदान्ते एभि पादाकुलकम् एषैव नीपरतः ओजजा चारुहासिनी ओजजा पश्चिमान्तिका ओज युजो: भोज युजोच्छडा रासः oje cau yuji Sacau 4.3 8.9 8.7 5.39 5.35 4.15 5.22 5.23 2.6 2.376 540 8.6 7.44 4.67 4.45 2.52 2. 3 3.40 2.156 1.10 370 2.386 3.60 3.63 31 5.16 3.62
Page #231
--------------------------------------------------------------------------
________________ " 166 3.35 भोजे विपरातादिः ओजे षण्मात्रा गन्ताः 3.53 1.7 6.3 x कप विसर्गानुस्वार कडवकान्ते प्रारब्धार्थो कामिन्याद्या व्यत्यये कुंकुमकेसरं तजैः कृति: प्राविसमभ्युदश्च कृतौ म्रौ नौ मौ क्रमवृदध्योद् व्यवसमुपात् 4.20 2.334 4.84 खंजकं दीर्घीकृतं गन्त च: पचुपा : गन्तारनालम् गलितमेवायकं गाथस्याचार्ध समैश्चैः 4.40 4.66 4.49 4.90 7.73 4.18 4.21 5.42 4.75 3.16 2.33 गीतिः सप्तमे पे 4.9 गीति स्कन्धके संकीर्णम् 4.17 गीत्यन्तावलम्बकौ 4.85 2.74 2.299 गाथात्रा नुकतम् गाथाद्यर्थे ऽन्त्यगात् गाथिनी गाने चिदौ झम्बटकम् गान्तं पवनोद्धृतम् 3.25 7.40 2.5 गान्तं पुष्पिताग्रा गायत्र्यां मौ सावित्री गीर्गी विद्युन्माला गौ चेआणिनी मध्ये द्वितीय तु ग्युपचित्रा ग्लाअरिसर् द्विद्विरितः ग्लावशोक पुष्पमंजरी 2.398 लौ दुःखम् 2.9 4.5 3.66 8.3 छन्दोनुशासन परिशिष्ट - 1 छइ चित्रलेखा चः पौ चौ तः समात् चः पौ जो गो कुन्दः चतुरंहवावोजे पश्चौ चतुष्पञ्चषद् सप्ताष्ट्र चतुष्पदी कला ओजे चतुष्पदी वस्तुकं वा चतौ स्वर द्विपदी चत्वारिंशत्कला एक चपचापचालगा माला चपजगगा कुसुम चपजाया अवतंसक: पदा चातौ वा चपयल्गा दुर्दुरः चपाचागा इन्द्रगोपः चपाचालगाः कोकिलः चपाचीपाः प्रसृता चपौ जंभेट्टिका चयोर्गाथ: चरजमगा आमोदः चलदलाश्चन्द्रलेखा चस्य पो मत्तकारिणी चादि कुसुमिताः चापचपदा ललिता चाभ्यां पाभ्यां पादवा चितौ पच पा वा चिपताः क्रीडनकम् चिपौ बचाता वा ची: पद्धडिका ची 2303 8.31 5.6 5.36 4.83 6.19 6.18 7.61 7.57 4.38 5.55 5.5 6 26 5.10 5.8 5.9 4.41 7.67 4.19 5.11 7.65 5.21 4.63 4.44 4.76 6.30 4.69 6.32 6.31 4.52 सुमंगला चीजे जो जो लीवन्ते 3.73
Page #232
--------------------------------------------------------------------------
________________ छन्दोनुशासन परिशिष्ट - 1 चुपौ युग्न जो चुर्दो नौजे जो चुलगा वा चुडामणिजे: चुपगा विनता चूपौ गरूडपदम् चूरुग्रात् चूषचताश्चपलम् चूषौ चावमृतम् गौ षष्ठे जो वृतौ कुंकुमतिलकाबली वृतौ छडणिकाञजैः वृक्ष हरिणीकुलम् चुपा वायामकम् च लय: वृषौ सुभगम् चूः स्कन्धकसमम् चृतौ कन्दोट्टम् चंदौ स्वप्नकम् चपौ गोन्दलम् वर्गन्तो मुग्धात् चलदावतिदीर्घ दजैः दौ सिंहपदम् 4.77 4.42 5.4 7.25 4.59 7.7 4.35 7.49 7.50 4.1 7.14 7.17 7.9 7.22 7.4 7.32 7 18 7.36 7.27 7.45 4.34 7.55 7.51 7.41 चल बालभुजंगम् चेऽष्टमे स्कन्धकम् चो गर्नटचरणम् 4.13 3.71 चो विजया 7.58 चौ करिमकरभुजा 7.64 चौ गौ चो गौ नृत्तगति: 372 चौ: दः शशांकवदना चौपः खडम् 6.25 4.53 167 4.29 5.24 2.1 जगत्यां तौ नाविन्द्रवज्रा 2.158 2. 155 चौपः समः चौ लान्त तौ चौ छन्द: जतजा गावुपेन्द्रवज्रा जतना वंशस्थम् जस्तागावुपस्थितम् जातीफला जिगावूषिता जी मौतिकदामा जैः पतौ पदौ जो गौ सती गौ विलासिनी ज्भौ जौ गो ज्रब्रज्गाः पंच: ज्रा विभावरी नौ गः सुभद्रा त्रौ जौ गो मंजु नौ लगौ प्रमाणी उसजस्यल्गा पृथ्वी जसजसा जलोद्धता ज्मौ गः कुमारः ज्सौ सौ यिलगा ज्सौ नौ गौ राज सौ स्यौ कोल : झः षतौ ति पचौ वा वैश्चादौ षचौ पौ वा टैश्वपदे पचदं श्वतं पचदं डैः पातौ चापौ ढैश्विदौ पचचं वा 2.159 2.134 4.23 2.116 2.172 : 2.27 2.17 2 194 2.278 2.184 2.67 2.206 2.42 2.247 2.169 2.54 2.364 2 229 2.193 6.6 6.7 6.8 6.9 6.10 6.11
Page #233
--------------------------------------------------------------------------
________________ * 168 चितौ पर्वा त उपवदनकम् तच्चच्चरी ढजः तच्छरभा घचः तच्छष्ठे ल्युपात् तत्रगा मस्जगगा तत्राः शुद्ध विराड् तत् कांचीदाम अजइ: तत्कृतिविषमस्य तत्कोकिलकम् तत्राष्टाह्वा चिदौ तत्संगीतम् दजैः तत् सुरक्रीडितम् ठजैः तदादौ द्विगं सर्वलं तदोजे चतौ मुखात् तद्गीतिसमम् अजैः तद्दीर्घकं दजैः तजोर्जः पथ्या तन्मौक्तिकदाम ठजइ: तभजलगा उत्थापनी तभ्या रुत्रिरा तषता: पुष्पमाला ता गौ कामबाणः ताजगगा जत जगगा ताज्जूलगा: शखः ताभि र्लक्ष्मिका 6.12 5.29 7.47 2.240 4.14 3.6 3.50 7.23 8.14 2.298 3.34 तदभाराक्रान्तं उजैः 7.35 तद्भुजंग विक्रान्तम् उजैः 7.28 तन्मा मकरलता 2.102 7.19 2.148 ताराध्रुवकं दजैः तालललिता 5.33 7.43 7.38 3.41 4.32 7.10 7.52 2.100 7.72 2.399 3.8 2 360 4.82 7.29 2.175 छन्दोनुशासन परिशिष्ट - 1 तिग लयग्राहि 2.129 ती: कामावतारः 2.167 4.46 तीचौ मुक्तावली तुर्यान्नतभ्रम्सा स्तद्विपुला 3.39 तुर्योऽशः पादोऽविशेषे 1.11 तृतीयषष्ठयोर्दशादि तृतीयस्य तो मत्त तृतीये पश्चमे तयोर्वा 6.15 5. 19 5.20 तृतीये ललिता 4.10 4.26 तृतीये षष्ठे ल्युपात् ते द्विगुणा द्विहीना: 4.12 ते पिण्डिताः संख्या 8.10 358 5.30 7.15 6.13 2.120 तो जौ गावुपस्थिता 2.133 तो जौ लगौ मोटनकम् 2.147 तो नौ लगौमुख 1.149 तौ चस्तौ विलासिनी 4.60 तौ चितगाः खंजकम् 4.50 तौ चितौ मंजरी ते मिश्र प्रवृत्तकम् ते मितेऽन्तेऽडिला ते रत्नकंठिके ठजैः तैः पचादं चीर्वा तो जौ ग उपस्थिता गौ सोमप्रिया तौ जौ गाविन्द्रवज्रा त्जसस्याः शिशुः नगा मधुकरिका भौ जौ गो अभ्रकम् भौ जौ गौ वसन्त. भौ जौ रो मृदंग : भौ उभौ उभौ लगौ 4 61 2.22 2.154 2.259 2.65 2.215 2.231 2.261 2.344
Page #234
--------------------------------------------------------------------------
________________ / छन्दोनुशासन परिशिष्ट-1 भौ स्जो गो लक्ष्मीः 2.214 त्यौ तनुमध्या त्यो त्यो पुष्पविचित्रा 2.189 त्यौ भौ नीगौ हंसपदा 2.374 त्रयल्गा विभ्रम त्रयोऽप्यवलम्बक त्रिभिरन्यैरपि 4.89 त्रिज्सौं गो रतिलीला 2.326 त्रिष्टुभि भी रो गौ 1.127 त्रिष्वप्यन्त्यचस्य ते 4.74 त्री नौं रस्तरंगः 2.352 त्री नौ ल्र्गा श्चित्रकम् 2.362 त्रौ जला 2.47 त्रौ भनौ ज्भौ रः कथागतिः 2.346 त्रौ लगौ नाराचम् 2.78 त्र्यादिर्गादिः सौ गो भ्रमरमाला 2.57 लगा नन्दा 2.28 थैः षचात चिपौ वा 614 दशग्ला वृत्तम् 2.335 दाचदालदाचदालि 7.2 दामात्रा नो रासको दीर्घप्लुतौ दाघप्लुता 1.8 देवगानं फुलडकम् 5.41 द्वयोरर्धसंकरे संकीर्णम् 5.27 द्वयोर्व्यत्यये उदगीतिः 4.8 द्वादश ना ल्गौ ललित: 2.384 द्वादशश्च वनवासिका 3.69 द्वाभ्यां भद्रिका 11/2 169 द्विः पूर्वार्ध गीतिः 4.6 द्विगमापीडः द्विघ्नानेकाध्वयोगः 8.17 द्वितीये तुर्ये तयोर्वा 5.18 द्वित्रिचतुःपंचषट्कला 1.3 द्वित्रिचतुर्भिलक्षणैमिश्रा 6.22 द्विपदी द्विपद्यन्तेगीतिभिगिंका 4.86 द्विपचवलंबकान्ते 4.88 विर्भजसना भ्यो 2.383 धवलमष्टषट्चतुष्पात् 5.32 धृत्यां म्रज्या रौ 2.300 ध्रुवायां छः कलाभिः 6.4 नः स्मौ तौ गौ पदमम् 2.294 नग्भ्यामष्टादिरा: 2.390 नजभाजिभ्जलगाः 2.380 नजिर्गा वा 2.277 नजीभ्रा वनमंजरी 2351 ननगास्त्वरितगतिः 2.112 नज्यगाः विपुलभुजा 2.125 नज्याः शशिलेखा 2.103 नभज्याः कलहंसा 2.160 नभभ्रा द्रुत 2.163 नभभ्रा नभिरा नभ्रसा जौ गः 2.331 नम्रसल्गाः सिंहः 2.228 नवकदलीपत्रं ढजइ: 7.20 नवमश्च चित्रा 3.68 नवरंगकं तजे: 7.30 नवावजाति: 6.17 3
Page #235
--------------------------------------------------------------------------
________________ 170 नश्चपला नष्टांके गणैतेर्हते नष्टेङ्कस्य द नना गावशोका नस्मभ्यल्गा रोहिणी नस्मा विशाला नादू गौ: नाद्वंसगतिः 2.361 2.174 नादू भन्त्राः प्रियंवदा नाभ्यां पंचमात्रै रुत्कलिका 2401 नाभ्यां खद्यादयः प्रचितः 2.389 3.15 2.387 2.115 2.272 2.192 2.219 नारगां नजज्रा नाऋ चण्डवृष्टिः नि गौ निलया निजगा ललितपदं निसौ ह्रीः नौ त्वरितगति: नीर्गावुपचित्रम् नीसभिगा हंसलयो नीसौ शशिकला गौ चलधृतिः नुर्गों वसुधारा नुलावचलधृतिः गाव तिरुचिरा लगा लगों शिखा नॢलगाश्च नो जौ भ्रौ काल नो जौ गौ सुमुखी नो भौमः सौ लगौ 3.36 8.5 8.4 2.152 2.295 2.101 2.257 नो रिर्मेधावी नो रौ बृहतिका 2.234 2.373 2.243 2.263 2.296 2.269 3.31 3.28 3.32 2.255 2.345 2.337 2.188 2.89 छंदोनुशासन परिशिष्ट-1 नौ गो हरिविलसितम् 2.63 नौ गौ रतिमाला 2.86 नौ तथा उपमालिनी 2.248 नौ तौ गः कुटिलः 2.202 नौ तौ गौः वसन्तः 2.224 नौ त्रौ गः क्षमा 2.200 नौ सौ गो गौरी 2.213 नौ नौ नौ न्यौ ललित 2.366 नौ भनौ लगौ प्रहरण 2.222 2.166 2.91 2.247 2.307 2.308 2.164 2.246 2.223 2 203 2.165 2.95 2.143 2 314 नौ भ्रावुज्जवला नौ मो भुजगशिशु नौ मो रौ चन्द्रोद्योतः नौ मौ यौ चन्द्रमाला नौ तौ औं ललितम् नौ म्यौ पुटो नौ म्यौ यो मालिनी नौ यो गौर नौ म्रौ गः क्षमा नौ म्रौ ततम् नौ र उपच्युतम् नौ रगा भद्रिका नौ निशा नो मेघमाला नौ रो यौं भोगिनी नौ रौ प्रमुदित नौ यौं कामदत्ता नौ यौ गचन्द्रिका नौ सो गौ वृन्ता 2.367 2.258 2.181 2.147 2.205 2.139 नौ सो लघुगुणमणि 2.104 नौ सौ गः कमलाक्षि 2.218 नौ सौ त्यौ पंकजवक्त्रा 2.315
Page #236
--------------------------------------------------------------------------
________________ छन्दोनुशासन परिशिष्ट-1 नौ सौ ललितम् 3.47 नौ स्नौ सौ तृतीये 3.49 गौ मृगवधूः न्जज्या नीगौ चपलम् 2.375 न्जज्यास्तामरसम 2.183 न्जमजिराः सिद्धिः 2.320 न्जभना: प्रभद्रकम् 2.253 जजजा ल्गाववितथम् 2.297 न्जम्जर्गा वाणिनी 2.276 न्ज जल्गा धृत्तिः 2.235 न्जौ ब्रौ गः सुवक्त्रा 2.195 न्जौ ज्रौ मालती 2.180 न्जौ सौ गो मद 2.211 न्जौ सौ भनिल्गा 2.379 न्जौ भ्यौ नवमालिनी 2.179 न्जौ ल्गौ ललितगतिः 2.80 न्भन्ता गो शरभ 2.239 भौ जिगौ मंगल 2.270 न्यल्गा: कमल 2.150 न्यमा गौ पतिता 2.140 न्यौ गः कुमुद्वती 2.68 न्यौ यो कुसुम न्यौ धौ निसौ 2.370 न्यौ शशिवदना 2.39 व्रज्गा मनोरमा 2.119 बनल्गाः सुकेसरम् 2.233 ब्रौ गो मनोशा 2.70 ब्रो लगा सुमालती 2.76 नौ शफरिका न्लगा अभिमुखी 2.32 न्सौ गौ गुणलयनी 2.84 न्सौ जौ गो लयः 2.208 171 सौ ता गो विद्युन् 2.209 सौ मौ यावनंगलेखा 2.312 न्मौ नौ धौ हरिणीपदम् 2.34 न्सौ म्रौ धौ गो हरिणी 2.293 ' सौ रौ गश्चन्द्र 2.207 पंक्तौ मभस्गा 2.107 पचपचपा महा 4.51 पचौ ध्रुवकम् 6.24 पचौ लवली 7.64 पतौ मदनविलसिता पदावप्सराः 7.62 परार्धमुपगीतिः पाचदाधिस्तृतीये पाचाजगाः करभकः पादः पिचौ रतिवल्लभः 4.47 पिदावुत्थक्कः 5.31 pUrva'rdhe मुगौ पो रेवका पौ चषौ हारावली 4.48 पौ चारुः 7.71 पौ चौ तो गलितकम् पौ चौ पो वेः 4.28 पौ तः सुन्दरा 4.36 पौ तौ भूषणा 4.37 पौ मल्लिका प्रकृतौ म्रौ भनौ यिः 2.345 प्रतिष्ठयां म्गौ कन्या 2.15 प्राकलपाद्यगोऽधो 8.2 बृहत्यां भो मौ 2.88 भगगन्तां आपातलिका 3,55 2.2 2.168 2.43
Page #237
--------------------------------------------------------------------------
________________ 172 2.363 भजसा उदयम् भत्नगा मृगचपला 2.122 भत्ना गौ श्री: 2.132 भा गौ भुजंगविलासः 2.400 भातलगा जन्सगा 3.18 भिगगा नजज्या भिगौ चित्रगतिः भितनिसा द्रुतलघु 2.369 भिम्भसा मणिमाला 2.301 भिगों दोधकम् 2.130 मीः स्गो शरमाला 2.264 भीगावंगरुचिः 2.196 भीन्या भगिः 2.319 भीरसल्गा नन्दकम् भुगौ संगतम् 2.265 भृगौ मदिरा 2.355 भृः सुभद्रम् 2.368 भो गौ पंक्ति 2.25 भौ नो स्मो निल्गा 2.378 भौ गः कलिकाः भौ गौ चित्रपदा 2.75 भौ र उत्सुकम् 2.93 भौ रसल्गा ददुर्रकः 2.236 भगौ सुमुखी भ्जस्नादगौ स्खलितम् 2.237 भ्जौ गः शारदी 2.64 तौ सौ ललना 2.186 भ्तौ लगौ माणवकम् 2.77 भनौ गश्चित्रम् 2.62 भनौ म्गौ बन्धूकम् 2.118 भनौ नौ नौ लगी दीपिका 2.343 छदोनुशासन परिशिष्ट-1 भ्मस्गा रुक्मवती 2.113 भ्मौ विक्रान्ता 2.49 भ्मौ स्भौ निल्ग श्वपल गतिः भ्यसस्याः केतनम् 2.260 भ्यो कामलतिका 2.41 भ्रन्जनसल्गा ... 3.19 भ्रनिगा ऋषभगज 2.271 भ्रनिसा भ्रमरपदम् 2.309 धौ न्मौ लौ गो 2.288 भ्रो भौ भगौ शैलशिखा 2.281 भ्रौ न्मौ भ्रौ ल्गौ 2.342 भ्रौ ब्रौ न्गौ महिषी 2.274 भ्रौ नौ ब्रौ रो 2.347 भ्रौ एनौ न्गौ वरयुवतिः 2.282 भ्रौ लघुमालिनी भ्लगा रतिः सौ गो विधुवक्त्रा 2.60 मः सौ कनकम् 2.97 मसौः ग उदधतम् 2.124 मणिगुणनिकरो जै: 2.242 मत्ना यिः कुसुमित 2.302 मत्यनीगा वरतनुः 2.356 मध्यमायां मो नारी 2.11 मनूसगगा अपवाहो 2.377 मन्यगाः पणवो 2.110 ममता गौ वातोर्मी 2.136 मनम्यल्गा हारिणी 2.292 मनरसल्गा भाराकान्ता 2291 मनल्गा भ्रमरविलसितम् 2.138
Page #238
--------------------------------------------------------------------------
________________ छंदोनुशासन परिशिष्ट - 1 मस्ताः सिंहाक्रान्ता मभ्ना विश्चन्द्रलेखा मसागाः सभासाः मरुजगाः शुद्धविराट्र 2.146 म जागावेक रूपम् मात् तौ गौ शालिनी 2.135 मात्रा वर्णीना गो माद्रम्ययाश्चन्द्रलेखा मालागलितकपादान्ते मिर्यो चित्रा मी: कल्याणम् मुः कामक्रीडा मुगौ कामुकी भौ नौ गः कुमुदिनी मो भौगो वा 2.105 2.304 3.13 2.109 मो भनौ तौ गौ मन्दा मोरो सो ल्गो जया मौ जौ गः श्रेयोमाला मौ तनिसा मत्तक्रीडा 4.24 2.250 4.91 2.249 2.173 2.262 2.266 2.123 2.137 2.290 2.226 2.201 2.348 मौ तनीजभ्राः 2.385 मौ तो नीलगा मत्ताकीडा 2.359 मौयौ वैश्वदेवी तन्जभ्राः कुरङ्गका तौ सौ गावसंबाधा तौ सौ तौ गो तौ सौ रौ गः स्तौ तौ निर्सगाः तौ सौ गो मत्त स्तौ स्तौ त्गौ कोमल 2.285 स्तौ खौ गः कोदुम्भो 2.216 ब्रस्तर्गाः सुरनललिता नौ गौ हंसरुतम् 2.280 2.79 2.177 2.311 2.230 2.328 2.327 2.382 2.199 स्नो नौ गः प्रहर्षिणी नौ नौ म्यौ लगौ म्भन्जभ्राश्चलम् भन्या गौ कुटिलम् म्भौ गः सरलम् भौ न्मौ न्गौ मदन म्भौ न्यौ रौ केसरम भौ स्मौ जलधर म्यौ सुनन्दा म्रम्यल्गा ज्योत्स्ना लगपासा विद्रुमः म्रौ तटी म्रौ तौ गौ लक्ष्मी: म्रौ मः सौ गौ मलगाः सावित्री सज्भगगाः स्नजगाः सौ गो मदलेखा सौ ज्सौ ज्सौ ज्गौ सौ सौ तौ भौ सौ सौ सौ शार्दुल सौ सौ सौ गो सौ मुकुलम् सौ भौगावलोला यः केशा यथेष्टं मालागाथ: यथेष्टं रा मत्तमातंगः यथोत्तरमेकैकरवृदधा याः सिंहविक्रान्तः सिंहविक्रीडः युग्जोपहासिनी युजि तिसृभ्यो गः 173 2.197 2.340 2.305 2.241 2.61 2.275 2.306 2. 178 2.48 2.227 2.12 2.34 2.225 2.332 2.30 3.48 2.55 2.357 2.371 2.310 2.322 2.42 2.221 2.12 4.22 2.394 2.344 2.392 2.396 3.64 3.56
Page #239
--------------------------------------------------------------------------
________________ 2.161 2.69 174 युजो षटभ्यो लो 3.37 यो सोमराजी 238 यी भुजंगप्रयातम् 2.170 गौ व्रीडा 2.20 यमन्सर्गा जयानन्दम् 2.273 रमो नौ तौ गौ शोभा 2.338 रमौ मौ रौ गो 2.359 रमौ सौ जौ गो 2.324 रमौ तौ तौ गः 2.325 रमौ सौ सौ क्रीडा 2.317 रमौ रौ गश्चन्द्रिणी 2.204 रमौ शिखंडिनी रलगा जया 2.29 रसौ गौ मुदिता रः सौ गो मणिरंग: 2117 रः सौ तौ जौ गः रः सौ ल्गावच्युतम् 2.128 रजा मयूरसारिणी 2.111 रजलगा श्येनी 2.144 रजाः कामिनी 2.106 रश्चतुज्रौ वतंसिनी 3.24 रसनादाम ठजः 7.24 रस्त्रिज्रौं लगौ वारुणी 3.23 रावा 2.251 रान्नभभ्राः सुन्दरम् 2.256 री: स्रग्विणी 2.171 रो जनाः ज्गौ नितम्बिनी 3.22 रो बज्राः शिखी 3.21 रो बल्गाः कामिनी 3.20 रो मीमधः रो मृगीः 2.13 छंदोनुशासन परिशिष्ट-1 रौ गौ हंसमाला 2.58 गौ~ समृद्धिः 2.18 जंतनिसाश्चन्दनप्रकृतिः 2.349 जर्जरास्तूर्णकम् 2.254 जेजर्गाश्चित्रम् 2.279 जर्ज बजगा 3.10 जउग उष्णिक 2.53 जौं गौ सिंहलेखा 2.81 जौ लगौ समानी 2.83 नभगा स्तृतीये सौरभकम् 3.46 नभसाश्चन्द्रवर्ती नभा गौ स्वागता 2.142 नरलगा रथोद्धता 2.141 नरा भद्रिका 2.94 नसा हलमुखी 2.90 नींगा ललना 2.288 नौं कच्छपी 2.44 नौं भौगौ वलना 2.232 मस्गा कलिका 2.121 मौं मालिनी 2.40 यज्गाः पंक्तिका 2.108 र्यन्या कुमुदिनी 2.145 र्यान्ता औपच्छन्दसकम् 3.54 यौ ल्गावनुष्टुप 2.24 लर्गा दिग्धकः 2.24 सौं ग उदधता 2.56 सौं जौ भ्रावुज्ज्वलम 2.313 लूगिभ्यां मेधमाला 2.393 लोनं वेगवती लोर्यथेष्टं राश्चडकालः 2.391 लौ पंचमाष्टमौ विश्लोकः 3.67 लो मदः 2.4 2.330 5.13
Page #240
--------------------------------------------------------------------------
________________ 175 8.8 n n छंदोनुशासन परिशिष्ट-1 ल्गौ चेदिन्दुवदना 2.234 ल्गौ सुखम् 2.10 वर्णसमदिवकहतिः 8.11 वर्ण समानेककान् वाचं ध्यात्वा... वान्ते ग्वक्रः विकल्पहतिर्मात्रा 8.15 विकृतौ न्जौ जौ 2.354 विपुलान्याचन्त वृत्तम् 1.12 वैतालीयादेयुकंपादजा व्यत्यये खंजा 3.29 व्यत्यये ज्योति: ध्यत्यये विपरीतादिः ध्यत्यये षट्पदावली व्यत्यये सुमनोरमा शक्वर्या नौ सौ 2.220 शेषजाती मतिनायि 2.381 श्रध्यो विरामो यतिः 1.16 षच चाहो वदनकम् षचचाश्चिदौ वा 6.29 षचताः षचचा अमरम् 5.38 षचताः षचौ भ्र्म्र्म्। षचता उपात् षचताश्चापौ वाप्सरो षचदाश्चिर्वा महा षचाषचिदाः कुमुदम् 7.34 षचिषा युज्यज औजे षचीदाश्चन्द्रलेखा षचीषचदाः पवनः षचुता उपात् 7.8 षचुदा उपात् षचूतैः कृतान्याया 7.26 पचुपाः शिखा षचूदैः कृतेष्वेषु 7.21 षवृता रथ्यावणेकम् षची कांचनलखा 7.70 षजौ सिः समात् 4.73 षडंहावाधे तुर्ये षतीगाः शुभात षपचतदा अरविन्दकम् 4.70 षलदलचदगादगौ 4.71 षश्चीर्युग्जो लीर्वा 4.57 षश्चीः समे जो ली पश्चुगौ द्वितीयषष्ठी 4.64 षश्चूर्हरिणीपदम् 7.12 षश्चूः कलकंठीरुतम् षश्चौ खर्3इता षष्ठं विनेष्टपइविचित्रा षष्ठे न्ले लात 4.2 षाचुता भ्रमरदूतम् 7.37 षाचूता मत्तमातंग 7.56 षाचूदाः शतपत्रम् 7.54 पाच्चूनौजे जः षिचीदा उपगन्धर्वम् 742 षिश्चीः स्थविरासनकम् 731 षीचताः कमलाकरम् 7.13 षुभ्रंमररुतम् षो गणद्विपदी 7.60 षोऽजचःषपौ रासावलयम् 5.26 संकृतौ तौ सौ भौ 2.365 स आद्यस्य द्वितीयादिना 3.44 सजस्गा भर्नगगाः 3.7 सज्या ल्गौ सारणी 2.153 स द्विमात्रः सन्ध्यादौ कडवकान्ते च 6.1 सप्त कला दलो
Page #241
--------------------------------------------------------------------------
________________ 7.8 स भ्रमरपदं अजैः समकृती राश्यूना 8.13 समानेनैकादिः समाधर्मर्धसमम् 1.14 समेऽन्तरात् 4.27 समैः पादः समम् 1.13 समैः पादैः सर्वसमा 6.23 सर्व जातीनामपीति 2.157 सर्वादिमध्यान्तग्लो 1.2 सर्वेष्वाधलाद गो 3.61 सश्चेन्नकूटकम् 4.72 साः कुसुमास्तरणः 2.395 सा ज्गगाः स्भर्याः सा जगाः सभ्रल्गाः सा तान्ता साल्भ्र्जिक्। 4.62 सा तुर्यपा मुग्धिका 4.78 सा तुर्यपा दीपिका सा त्रेधा षट्पदी साधे न्ले छइ रचिता सान्ते दोनावली 4.58 सा प्रभा छैः 2.182 सा मणिमाला चैः 2.90 सा सक् चैः 2.244 सिंहविक्रान्त ढजैः सिः सौम्या 2.99 सिल्गा गिदुषी सिल्गा न भ्रा सिल्गा भि गा सीस्तोटकम् सुगौ वा 2.267 सुप्रतिष्ठायां रो गौ 2.23 सूगौ तरूणी वदनेन्दुः 2.333 छंदोनुशासन परिशिष्ट-1 सैतवस्य चतुर्षु सो गो घनपंक्तिः सोऽन्त्यलोन कुंकुमः 7.3 सो मदनः 2.14 सौ रमणी सौ जे पइविच्छित्तिः 4.33 सौ ज्भौ जो गावति 2.285 सौ नौ मो गो वेल्लिता 2.284 सौ मस्तारम् 2.98 सौ ल्गौ मही स्गौ सुमतिः 2.21 स्जनन्या हला 2.252 स्जसा अक्षि 2.96 स्जस्गा माला 1.126 स्ज स्ला सज्गा स्जौ गो विमला 2.66 स्जौ सौ गः कुटजम् 2.212 स्जौ सौ प्रमिताक्षरा 2.976 स्जौ स्जौ गो नन्दिनी 2.210 स्जौ स्जौ त्रौ बुदबुदम् 2.320 स्तौ नौ स्री गौं महा 2.354 स्नज्ञ भ्साः सुरभिः 2.316 स्भौ गुरूमध्या 2.37 स्भौ नौं भ्यौ ल्गौ 2.336 स्मनलगा विमला 2.151 स्मौ सूचीमुखी 2.50 स्थौ विमला 2.46 स्यौ स्जौ गः सुदन्तम् 2.217 स्यौ स्यौ केकिरवम् 2.191 स्त्रौ गो दीप्ता 2.71 स्लगा सिल्गा इला 3.26 स्लगा सृर्मूगांकमुखी 3.27 हृस्वो लजुः 2166 1.5
Page #242
--------------------------------------------------------------------------
________________ परिशिष्ट - 2 अच्छिन्नप्रसराणि 1.16.24 अजननियोषितां 2.194.1 अतिरेकिवान् अदूरवर्तिनी अद्भुततुङ्गमूर्ति 2.271.1 अद्भुतसंगरसागर 2.341.1 अध कलहंसल्लने 2.343.1 अद्यापि मधुः 3.65.1 अधिगुणधनुर्दण्डं 2.318.1 अधुना ध्वनति अधुना पश्चेषोः 2.50.1 अधुना भवदीय 3.53.1 अनुदिनमपि हन्त 2.257.1 अनुसर हिमकर 2.234.1 मपयाहि पितामह 2.267.1 अपरमणिगुण 2.104.1 भपिसरिद धिपति 2.115.1 अबार्थापि मधुरा 1.16.34 अभिनवतरदुर्मदो 2.387.1 अभिनवविकसित 3.30.2 अभि नागान् याति 2.354.1 अभ्यस्यता तु तरुणी 2.91.2 अभ्यस्यतीव रस 2.215.1 आमंस्त ते दुर्नय 3.91 अम्भोजवनं व्याकोश 2.374.1 12/1 अग्रमत्र नृपः अयमनुनीय सर्व 2.380.1 अयमरण्यमहीष्वपि 2.337.1 अयि जड यतिबन्धो 2.200.1 अरतिमति हि मम 2.243.1 अलिमलिने 3.56.3 अलिवलयहुंहाति 2.152.1 अविफलध्यानसंतान 2.390.1 अविरल गुरुशाखि 2.388.1 अविरलपुष्पबाण 2.276.1 अविरलमदपाथो असमं दधन्नय 2.320.1 अस्तमाश्रिततुषार 2.3.94.1 अस्यावक्त्राब्जमव 1.16.23 अस्या वक्रीन्दौ 2.311.1 अहि विरहतप्ता 2.60.1 आकल्पं कल्पयित्वा 2.334.1 आकाङ्कासि यदि 2.149.1 आगतोऽसि धूर्त 359.4 आताम्रत्वं वपुषि 2.107.1 आत्मारामपदैक 2.221.1 आदिवष्टायः सर्वेषां 2.173.1 आधन्तल उपा आपदि दीनमनो 2.93.1 आपातलिका बत 3.55.1
Page #243
--------------------------------------------------------------------------
________________ 178 आलानितगज आवासः पर्णशाला 2.342.1 आसाथ प्रियमिह 2.123.1 इति धौतपुरन्ध्रि 2.289.1 इयोत्सुक्याद्प्रि 1.16.28 इदं वदनपदम 2.54.1 इमां बाला त्रासा 2.324.1 इयं सखे 3.39.7 इह किमु विलसति 2.315.1 इह वासकस जिका 3.17.1 उक्ता वाचं नो दत्ते 2.262.1 उज्जवल निशाकरा 2.64.1 उत्तमं घनाविन 3.23.1 उत्तुङ्गस्तनकलश उत्प्रेवत्रिदश 2.197.1 उत्फुल्लाम्भोजाश्वाः 2.386.3 उत्साहहेला 5.40.1 उदयंलब्ध्या 3.63.1 उदया चलवप्र 3.56.2 उदयाद्रेः प्रसरन् 2.336.1 उद्दाममारुतहत उपगीतिकुरङ्ग 4.7.1 उपगीतिगन्ध 4.7.3 उपदिश्यते तव 4.1.3 उपलतृणस्वरूप 2.263.1 उर्मीभङ्गीनिमिमाणा 2.135.1 उष्णिहीव संसृतौ 2.53.1 एक अब क्षणो एकैव भवति 4.8.5 एकोऽपि बालचूतः 4.5.2 एतद भिनवभारव 2118.1 छन्दानुशासन परिशिष्ट-2 एतस्या गण्डतल 1.16.15 एतासां राजति सुभ 1.16.16 एवमपराध संख्या 4.1.2 एषा भवतः समरां 2.1201. पक्षवकामुक कौसुम 2.264.2 ओजसंख्या यदा 1.6.2 कङ्कालमाल 2.87.2 कङ्केलिस्कन्धे कुसुम 2.302.1 कथय कि.मियं लक्ष्म 2.293.1 कनकरुचिर्धन 2.145.1 करकलितनिशित 3.44.1 करटिनवन्मद 3.26.1 कर्मविशेषात् 3.71.1 कलयति कोकिले 2.298.1 कलयति पाण्डर 2.103.1 कलयति वैरि 2.179.1 कलितकलशिति 2.211.1 कष्टां जनस्त्वदालो कस्य कृते कृतपुण्य 4.5.6 कस्य नात्र 2.9.1 कान्तिरिन्दुकौमुदी 2.279.1 काप्युद्भीवा प्रास्थित 2.382.1 कामिनीभिः सुखं 3.39 12 कामेभ्यो निस्पृहं 2.34.1 काष्ठे धा कनकेऽथवा 2.146.1 कीर्तिरिह भवत: कीर्तिस्तव वल्लभा 3.54.1 कुटिलता धृतवती 2.270.1 कुन्दयष्टि हृष्टः 2.1211 कुन्दे विच किले 2.57.1 कुमारपाल देव 2.67.1
Page #244
--------------------------------------------------------------------------
________________ छंदोनुशासन परिशिष्ट-2 कुम्भभुवो जयतीह कुरु करुणां वितर कुरुते तरसो न कुर्वतेऽविवेकाव्रति कुवलयमद व्या कुवलक्षणे कूजत्कोयष्टिकोला कृत्वा जगत्रयजयं केतकी संस्वष्टैः केवलस्यनगिरेः 2. 2.127.1 2.277.1 2.131.1 2.731 2.995.1 गता लाक्षारागद्युति गाढाक्रान्ता कुचयुग गीतीनां त्रयमिथं गीर्धीः 2.43.1 1.16.10 3.59.5 2.346.1 2.328.1 2.260.1 ह्रत्र गर्वात् विश्वकैः कोकिलवधूनां कौतुकमात्रमेव क्रियया हीनं क्वचित्काले प्रसरता 3.39.17 2.342.1 2.31.1 कचितु पदमध्ये P. कचिदपि चूतलता कचित्पङ्कशङ्का क्वापि खैरं क्रूर क्षण विध्वंसिन क्षीणतन्तु द्विर क्ष्माभृत्पुङ्गवकोश खर्3e पानीयमाल्हा गगनाङ्गणे कुमुद गणाहिटगा 2.261.1 2.40 1 2.375.1 2.396.1 23.76.1 3.39 16 2.16.1 2.321.1 1.16.13 2.126.1 8.7.2 2.338.1 2.275. 1 4.8.6 2.6.1 गुणलवेस्पि सुभग 2.160.1 179 गुरुगुणचिता 2.84.1 ग्रामेऽत्र पापकलहंस 2.175.1 घटयसे ज्यया घनतमसि नष्टान् घनपरिमलमिलदलि घनपरिमलसार 3.31.1 2.388.5 घोराकारा घनघोष 2.137.1 2.356.1 4.2.1 चक्षुः सौन्दर्य मृग चतुरम्बुराशि चतुर्मात्रादिकत्रिंशत् 2.77.2 चन्द्रो मत्तकरी 3.13.1 चपल न कस्य चपलाकेकरनयना चपले प्रयातु चलितैर्घटोद्भव चिते सरला चिरवह दरघट्ट चुलुककुलजल चुलुक्य नृपतेत्य चुताङ्कुरा चौलुक्य नरेश्वर चौलुक्येन्द्र त्वं छत्रायमाणधरणेन्द्र छन्दोविचितेः जगतां विभुः पृथु जगणविहीना जगति जगत्रयोप जनयति महतां जन्मत्राने स चरम 2.233.1 2.209.1 जम्भारातीभ जय जिन 4.5.7 2.37.1 4.8.3 2.252.1 2.28.1 2.388.3 2.272.1 1.193.1 4.7.4 2.360.1 2.291.1 __3.73.1 1.1.2 2.242.1 4.1.1 2.253.1 3.44.4 2.290.1 1.13.19 2.8.1
Page #245
--------------------------------------------------------------------------
________________ 80 जयति विजितान्य जयिनि दिगन्तात् जर्जरसारिमध्य 4.24.1 3.70.3 2.288.1 2.47.1 जातास्तव द्विषत् जिनचरणसर सि 2.384.1 जिनत्वदीयशासन 3.25.4 2.139.1 जिन पतिगुरूपद जिनपतिपदपङ्कज 2.388.4 2.10.1 2. 177.1 जिनः स वः जिष्णुर्वित्तेशो जैनेन्द्र मुख ज्वलति सुभग ज्वालं ज्वालं सुभग ततिरिह करिणां ततिरिह गगने तथा तेन कृतं भर्त्रा तदहिपरिताडनं तपात्यये घन तरललवणिमा तरुणतरणितेज: तरुणीवैषा तरुमूलगृहाः 2.164.1 2.392.1 3.593 3 14.1 2 222.1 तव गुणनिकरै तब पुरो नयनयोः तव प्रमातुमिच्छ 2.19.1 2.82.1 तब मत्त्रकृतो दूरात् 3.39.3 1.7.2 4.5.4 3.33.9 2.87.3 2.171.1 तव हियापहियो तस्या नितान्तचप 2.30.1 2.247.1 2.304.1 2.86.1 तस्यास्त्रस्तकुरंगा तस्याः स्मरामि तारकामल्लिका 3.60.2 2.20.1 2.364.1 3.25.2 छंदोनुशासन परिशिष्ट-2 तावकीन कटके तुल्येऽपराधे तुषार संभार तृष्णां त्यज तेन शशिमुखि तैरेव धवलव्याजानू त्रिदिवं व्रजद्भिः त्रिभुवन विजयाय त्यच्छ त्रूणां विपिने त्वत्सेनाभि: : कृत त्वदरिमृगदशा त्वदाखे कृतस्पृहा 2.1411 3. 39.18 3.61.1 2.87.4 त्यकत्वा पुत्रकलत्र 2.322.1 त्यजत मनुजा जाते 2.294.1 2.217.1 त्वदीयपादपङ्कजे त्वदीयरिपुभूभुजां त्वदष्टे भवति त्वद्वदनाग्रतो त्वद्विप्रयोगे नवे त्वद्वैरिभूपैरिय त्वमब्जलोचने 1.16.33 5.40.2 2.367.1 2.136.1 2. 178.1 2.203.1 3.25.5 2.278.1 2.287 1 2.105.1 2.45.1 2.399.1 3.8.1 3.25.3 स्वमसि शरणं प्रसीद 2.208.1 afe जलधि 3.44.2 त्वयि तेजोभिरशेषं 2.87.1 दधासि भि 2.128.1 त्वं नासि दृशोः पथि 2.259.1 त्वं मिजितोऽसि निरव 2.344.1 दधति तव चुलुक्य 2.258.1 दधासि धात्री विद 2.155.1 दन्त घुतिधौत 2.1471 दन्तमयूखाः राश 2.365.1
Page #246
--------------------------------------------------------------------------
________________ छदोनुशासन परिशिष्ट-2 दन्तुरं कपिशनयनं 2.90.1 दयितस्तवानु 4.5.3 दर्शनाचदीह संता 2.349.1 दश धर्म न जानन्ति 773.1 दारेपु सुग्रीव 2154.1 दिक्कालाधनव 1.16.20 दिक्षु चक्षुरमिल 2.283.1 दिग्यात्रासमये 3.49.1 दिनकरपतिशुचि 2.112.1 दिशी दुग्ध दुखं मे प्रक्षि 1.16.29 दुनोति बता 2.326.1 दुरवैरदन्तिनां 2.78.1 दूरारुढप्रमोद 1.16.32 दप्यत्याताल 2.327.1 दष्ट्वा त्वत्पृतना 2.271.1 देव जगत्रयैक 2.353.1 देव तवारिनरेश 2.301.1 देव त्ययि क्षमा 2.27.1 देवनां य: स्त्रणैः 2.33.1 द्विजातिजा विकल्पाः 3.70.1 धनं प्रदानेन धराभार बिभ्रल्लोलया 2.204.1 धीमतां हि गुणो 2.117.1 नतसुरकिरीट 373.2 ननु भव कुसुमेषो 2.213.1 नमस्तस्मै महा 1.16.2 नभसि भृशं स्तनति 2.379.1 नभच्छकश्रेणी 2.273.1 नभस्तुङ्गशिरप्रचुम्बि 1.16.7 नमस्यामि सदो 1.16.3 181 नमोऽस्तु वर्धमानाय 1.16.1 नयनविलसित 2.91.1 नरेन्द्रगणसेना 2.54.1 नरेन्द्र रुष्टे त्वयि 2.206.1 न लभ्यते धनस्तनी 2.17.1 नववयसि वियुमानां 2.165.1 नवसिन्दूर भासो 2.71.1 नवोदयं चिरा । 3.11.1 नव्ययौवन नटस्य 2.232.1 नष्टं त्यक्तमिथ: 2310.1 नष्टाङ्के प्रथम न सरि: सुगणां 2.170.1 नाभीनिम्ना 4.4.2 नाश्रायि यैश्चरण 2.100.1 निः प्रत्यूह पुण्यां 2.385.1 नि: सामान्य तवैतत् 2.332.1 निःसारे संसारे 2.11.1 निकृतिकलुषया 2.187.1 निखिलकुवलय 2.205.1 निखिलदुनदुःख 2.119.1 निजजीवितमात्र 2.99.1 नित्यं प्रणमत 3.42.1 नित्यं प्रतिगृह 3.68.1 नित्यं प्राक्यद नित्यं लक्ष्मच्छाया 2.386.1 निपतन्ति यस्मिन् 2.46.1 नियम्य गाढ 3.25.1 निरयमहान्ध 2358.1 निरुन्धानस्तापं 2.323.1 निर्ममे सपदि 2.256.1 निर्ममो भव विधेहि 2.352.1 1.7.3
Page #247
--------------------------------------------------------------------------
________________ 3.2.1 निर्वृति विधेहि 3.20.1 नृप कुरु करुणां 2.95.1 नृपतिलक मातु 2.101.1 नृपते तब का नृपवर भवदीय नृपवर रिपवस्ते 2.248.1 नृप शलशिला नृवर तब धनु 2.219.1 नृवर यशसि मति 2.245.1 नेअसे किमहो जल 2.330.1 नेपथ्यानि निरस्यति 4.3.1 नैतल्लक्ष्माङ्के किमुत 2.20.1 नो जानीते कृत्याकृत्यं 2.348.1 नो भटसिंहास्ते 2.49.1 प आधन्तन्तलधुः 1.3.2 पति विरहे या 2.68.1 पथिक प्रयाहि 2.191.1 पधं चतुष्पदी 1.12.1 पयोनिघेरवाप्य 2.184.1 परभूतकूजितानि 2.299.1 परममुपशम वर्मा 2.308.1 परम प्रकर्षमधि 2.12.1 परलोक विरुध 2.162.1 परिभ्राम्यदभृङ्ग 2.329.1 परिमला विलुठन् 2.366.1 परिहर नितरां 2.143.1 परिहर बत 3.52.1 परिधतोत्पला परुषसान्द्रवचो 2.163.1 पर्णपातमात्र 2.81.1 पर्याप्तं तप्तचामी छदोनुशासन परिशिष्ट-2 पश्यन्ति देव पश्य विविधवर 2.378.1 पश्येद्भगवत् 3.6.1 पश्योष्णांशोरभ्यु 2.303.1 पाणिपादविलो 2313.1 पादेन हता येन 3.39.4 पान्थ श्रय दयितां 2.65.1 पान्थाः शीघ्र यात 2.381.1 पापाभ्यासात् कुटिलं 2.26.1 पीनधनान्नतवृत 2.400.1 पुण्यपात्रे शुद्ध 2.18.1 पुण्यपापजल 2.94.1 पुनर्भजेत् पुनर पुरन्ध्री सुधेशा 2.12.1 पुरूरवोनाहुषि 2.159.1 पुरो दिनपते 3.58.2 पुष्करमम्बुदर्जित 2.130.1 पुष्पचापस्य चाप 2.394.1 पुष्पशररभ्यतनु 2.237.1 पूर्वान्तखरः (यत्यु) 8 प्रचुर विभवता 2.182.1 प्रणतसुरवर 1.7.7 प्रणतसुरविसर 2.296.1 प्रणमत भवबन्ध 1.16.14 प्रणमदखिलसुर 2.268.1 प्रणयतत्परमिमं 2.174.1 प्रणयवति सखि 3.44.3 प्रतिमुहुरिह 2.246.1 प्रत्याख्याताप्यसि 2.138.1 प्रत्यादेशादपि च 1.16.31 प्रमुदितसमद 3.29.1
Page #248
--------------------------------------------------------------------------
________________ छन्दोनुशासन परिशिष्ट-2 प्रवृतकरिविद्रवं 3.58.1 3.7.1 प्रसरति तव सुभग 2.244.1 प्रसरद्रजःस्थगित प्रसृत निविडमारुता प्रसृमरमरिनर प्रस्तारो नमु प्राक्तन सुकृतसमूहे प्राप्ते वसन्त प्रायः पुमांसो प्रयो दुष्कृतकर्म फाल्गुन मासे बत चन्द्रिका बहुभिः किमाल बाला कृतोऽपि प्रावृटूलक्ष्म्या प्रासादेषु त्वदरि 2. 292.1 प्रियसखि मधु मा प्रीणिताखिलार्थि 2. 312.1 2.335.1 प्रोज्झ्य पुराणि त्वद्भय 2.372.1 फलं कालाकान्तं 2.325.1 2.25.1 बोधतापि रम्यैः भज धर्म भवद्रुणकथा भवच्चरणयोः भवशतविरचित 2.388.2 3.28.1 भाति मृदुपाणि भाति सुवदने भुवनजैत्रम भुवने दधेदक भूमिमृतामत्रेषु भृशमात्मवतः 2.343.1 3.40.1 2.156.1 2.357.1 2.199.1 3.45.1 2.176.1 4.8.4 2.185.1 2.21.1 3.57.2 3.58 3 2.373.1 2.41.1 3.60.3 2.701 3.56.1 2.263.1 2.85.1 भैमे भवदरि भ्रमर सखे व्रज प्रातर्दृष्ट 2.7.1 2.144.1 2.189.1 2.108.1 3.12.1 2.79.1 2.80.1 4.6.2 मत्तालीनां खिग्ध 2.285.1 मदनगजेन्द्र महोदय 2.362.1 मदन त्रिलोचन 2.153.1 मदमुखर 3.43.1 मधुसहचरीह 3.62.1 2.167.1 भ्रान्तगृध्रवृन्द भ्राग्यदूभर विलास दूरी मकरकेतुमट मञ्जीरकणित मणिरसनाखनितात मत्तद्विरेफपुंस्को मध्ये नताङ्गया मनसिजलीला मनोभिरामाः 183 2.102.1 2.180.1 2.39.1 3.39.14 मन्दायन्ते न खलु 1.16.27 मम तावन्मतमेतदिह 6.20.43 2.29.1 ममानीयत मनः मलयजरस लिप्त मस्त्रिगुरुखि महाकवि कालि माकुरू संपदि माधद्गन्धद्विपानां मानमृतामिदं मामदेवतानुरागां मिथ्यादर्शन दिग्ध मुक्तशेष विरो मुख विपुलाः पर्यन्ते 2.314.1 1.2.1 3. 39.11 2.319.1 2.226.1 3.19.1 2.225.1 2.97.1 3.99.9 . 4.4.1
Page #249
--------------------------------------------------------------------------
________________ 184 मुश्चतनुपुर 2.389.1 मृगनाभिविनि 2.333.1 मृगरिपुः शशक 2.240.1 मृत्युमुपैति यदा 2.236.1 मृदु वाच्य एष 4.5.2 यश्लाध्यः प्रतिदिन 2.377.1 यक्षचके जनक 116.6 यति सर्वत्र पदान्ते P.6 यत् किंवत् दृश्यते 2.386.4 यत् प्रसादतो जय 1.106.1 यदसरलतर 2.202.1 यदि प्राप्तो बन्धं 2.317.1 यदि वाञ्छसि कर्ण 3.44.6 यदि सा बत 3.60.1 यस्म ना कापि कला 2.114.1 यस्य नकुलमपि यस्य नेवार्थाः 2.23.1 यस्यप्रभात 3.39.8 या घनाधिकार 2.111.1 यातोऽस्तं शशभृत् 2.42.1 या बभूव सदर्पा 2.56.1 या मानमहाविप 2.133.1 यावद केसरिनादो 2.55.1 यावन्लुनामि चूता 4.6.3 जा सुजनाना मुप 2.132.1 युगजात् प्रफुल्ल युधिष्ठिरो धर्म 2.157.3 येनविधिप्रति 2.196.1 ये विजितात्मनो 2.113.1 योषितो वियोग 3.21.1 यौवनेन विना 2.24.1 छंदोनुशासन परिशिष्ट-2 रचयतु जन्मस्नान 2.370.1 रजनी रमण प्रतिमे 2.35.1 रणभुवि नृपते 2.223.1 रतिकरमलय 3.32.1 रम्यनितम्बां 2.186.1 रागरोषमहि 2.83.1 राजन् यः समरे 3.48.1 राजन् सत्यमेदेतत 2.250.1 रपिवनिताजन 2.120.1 रुन्दोऽमन्दकुन्द 2.368.2 लक्ष्मी क्रान्ताभिः 2.116 1 लक्ष्मी लीलगारं 2.201.1 लक्ष्यते सरसि 2.44.1 लतानां कलिकाभिः लावण्य पयोधिः लावण्यामृतपूर 3.501 लीलासीताब्ज लोकवत्प्रति 3.39.4 वंसस्थकादि वक्रत्रनिरीक्षण 3.18.1 वधूमि पीन 3.39.1 वन्दित पादा 3.70.1 वन्दे कविं धी भारवि 3.39.5 वन्द्या देवी पर्वते 2382.2 वन्यसैरि भा भवत् 3.10.1 वषुषेय द्रुतम् वलयितवरकन्धरं 2.388.6 वल्लभा गहिनी 2.13.1 वशीकृतं जगतकाल 1.16.8 वसुधाधिपत्यमिह 2.210.1 वहति न मन्दं 2.140.1
Page #250
--------------------------------------------------------------------------
________________ छंदोनुशासन परिशिष्ट-2 वहसि गन्ध करटि 2.239.1 वाचं ध्यात्वाती 11 वारिदमुक्त वारि विकास कुसुमन् वितत धन तुषार विदग्धदूनां विदग्धगणैरुचितं विनम्रसुरत्न विनयितमनसोऽपि विपरितानि रे शठ fagestat विपुलोद गीति: विभ्रमसारभू 2.309.1 2.169.1 1.16.25 __3.60.5 2.214.1 3.57.3 2.166 1 3.35.1 3.38.1 4.8.1 विभ्राजते रवे 4.6.1 विरचित कुसुमा विरचित निबिड तरो 2.218.1 2.88 1 3.22 1 विरह निदाग सुभग 2.150.1 विरह विधुर विरहे नवे विरहेऽभ्यधिकं विलुलितचिकुर विवस्वतोदीच्य विविधमणिमेखला विशदवृत्तलब्धा विशालभाल लोल विशालवंश विषमात्र एष विहर नितम्बबिम्ब वीसितोऽप्येष वीणानिनादानु 12-2 2.14.1 विलसित दुरुतरवारि 2.389.1 2.269.1 3.44.5 3.27.1 3.57.1 2.391.1 2.89.1 2.397 1 360.1 2.96 1 2.235.1 3.36 1. 2.129.1 वीर जिनेन्द्र वीर तत्रासि पथेन वीर वरेण्य रण 'वैरिश्चैनां तथोच्चा व्योमनि सागरतीरे शंख क्षोद रूचा शत्रौ मित्रे हर्म्ये शारदायतियं 185 351 2.2651 4 8.1 1.16 12 2.75 1 3.66.1 2.249.1 2.151.1 शशधरपादा शशिवदना शास्त्राभ्यासे रति शखाभ्यासे व्यसन शिलीमुखत शीतखजान्योऽन्य शीत रुजा विधुत् शुष्क शिखरिणि शूलं तूलं तु गाढं श्रुणु परमोपदेश शैवलीला विराशा शोभते धनुर्लतेव शौर्यमृगेन्द्र चालुक्य विशुद्धधिया श्री चौलुक्य किम श्री चालुक्य क्षितिप श्रीमत् पार्श्वनाथ श्रूयतां नृपकुमारं श्रेयांसि बहुविघ्नानि षः सर्वगो ह्याद्यल: संप्रति शिली 2.280.1 संप्राप्ते मधुसमये संप्राप्तेऽस्मिन् जगत् 2.300.1 3 70.2 2321 4.4.3 2.3051 2134.1 2.77.1 2281.1 5.17.1 1.16 22 2.297 1 258.1 3.24 1 2.368.1 23311 3.59.1 2.2411 2.48.1 2362.1 1.16 30 1.3.3 472
Page #251
--------------------------------------------------------------------------
________________ 2.261 186 छंदोनुशासनपरिशिष्ट-2 संवृत्तोऽयं संध्याकालः 2.266 1 सस्पृह एव त्वयि 2.238.1 सकला सुमतां रक्षायै 2.981 सह धनुषा समदो 2.351.1 स किं वदनीय 2.516.1 सा काश्त्येन्ये मेव 2.339.1 सखि भवति भव 22241 साधु चरणाम्बुज सः जयति कुमारपालः 8.71 साधु समधाविव 2.122.1 सतत नमत्पुरंदर 2.350.1 सारंगाणां न कुल 2.306.1 2.183.1 सतत विकाससमु सिंहावलोकितार्थेषु 7.57.2 सत्कर्णिकार रचित 2231.1 सितमहसि धवल 2.192.1 सत्यं रम्याभोगा 2741 सिद्धनरेन्द्र नंदन 2.274.1 सदलंकृतकृतैः 3.47.1 सुनिश्चितं नः पर सदगुणरत्नरोहण 2.347.1 सुभग तव नव 3.30.1 संतोषधनानाम् 2.190.1 सुभग त्वयि दूर 2.395.1 संध्यान्ते प्रतिदिश 2.340.1 सुभग सुखदं 2.207.1 सपदिबलिनपान 2.63.1 सुभग हे सरभसम 3.59.1 समदनागेन्द्राणाम् 2228.1 सुभ्र भवदीय 2.92.1 समशत्रुमित्रताम् 2,66.1 सुरासुर शिरानिधृष्ट 1.16.17 समाधिपयोधि 2.172.1 सुरासुर शिरारत्न 1.16.4 समुदधृतधरित्री 2.229.1 सेय साकांक्षा त्यायि 2.327.1 समुल्लप्सदशन 2.1981 sa~hikeya भय 2.161.1 सम्यग्ज्ञानचरित 21091 सौम्य तस्याः किं 3.51.1 सरसिजवक्त्रा 2.168.1 सौरभ पाण्डिम 3.69.1 . सरसि सरसिज 2.307.1 स्कन्धे विन्द्याद्रे 1.16.21 सरितां कमितुः स्तब 2.283.1 स्खलित वचसि 2.181.1 सर्पद्विपेन्द्रभर 2.148.1 स्तनित घौरधोष 2.1.88.1 सर्पदभिस्तव दिगजय 2.124.1 स्पर्शन मात्र वशात् 2.59.1 सर्वग सर्वलो स्पृष्टं त्वयेत्यप 1.7.1 सर्वथाविरंचि 3.22.1 स्कीत नव्य गन्ध 2.2541 सर्वातिरिक्त लावण्यं 3.3913 स्फुटजवल बकु 2.255.1 सर्वदेवः 2.15.1 सावःपातु कुन्दः 2.381 स्फुरति च दक्षिण 22551 स श्रेयांसि श्रेयांपः 2.52.1 | स्फुजात सगरजप्रदाष 2.2021
Page #252
--------------------------------------------------------------------------
________________ छंदौनुशासन परिशिष्ट - 3 समर इव शयितः स्मित बकुल शिरीष स्यादस्थानोपगत स्याद्वादामृत मुदिते स्व भर्तृ भक्ता स्व स्वागमाचार स्वादुं स्वच्छं च सलिलं स्वामिन् जनवर 3.16.1 2401.1 अलिखगीई अवमन्मिअदु अविरल बाहवारि अविरहिअहं अविहडावरो 1.16.18 2.110.1 2.27.1 2.154.1 अंगगिम अंगय फुडिअ अंगुलिआहिं ललिअं ऐचगंगै मोरई अच्छौ ता उभड अज्जवि नयण न जलहु विरइआ 7 34 अत्थं भासइ अरहा 1 1 1 अणुखणि चंदकिरण 4 235 अमरपुर सुंदरिहिं 7 69 1 अलओ वलओ 5 25 4 अलि माइपरि हासो हस्ताग्रसम् हृत हृदयं खलु 1.16.26 हृदि प्रविष्टा 3.41.1 ही विनियन्त्रण परिशिष्ट - 3 प्राकृत पदसूचि 6 19 1 7 23 1 4 101 6 32 1 739 1 5 28 1 हृताद्वा चितात् हत्वा हत्वाद्य मन्त्येन हरन सर्वां भोज 620 37 6 19 13 5 2 1 4 66 1 6 19 38 हस्ताक्षेपै वारंवारं हा हा पान्थ स्त्रीभिः 4 876 5 27 1 असीअमंजरी अहरु दलै आमुलुवि बहु आयामदधवल इंदहु तुहुं गुणि इअ उबजाइहिं इअ नारिहिं इ वणराइहिं इह माला गाहाण इह माहवि वम्मह उअ अच्छरा उअ खंधाहर उअ पोम्मराय उअ महुसमओ उस वणावलिआ उअ वयंस वित्थ उक्करडा खववलौ उच्छलंत छप्पय 187 8.7.4 8.7.3 2.286.1 2.359.1 2.51.1 1.16.11 2.195.1 3.60.4 2.355.1 5 11 1 5 6 1 5 29 1 7 22 1 5 38 1 6 16 1 6 15 1 6 17 1 4 22 1 1950 7 62 1 4 14 1 1 102 4 28 1 76 8 1 4 27 1 5 35 1 4 89 1
Page #253
--------------------------------------------------------------------------
________________ 188 or orm or उज्जागर ओ कवोल 4 77 1 / उज्जागरकसाय 455 1 उण्हय अभयमऊह 750 उद्धाइअ झझानिल 4 उन्मिद कमल 3 उन्भिज्ज उ मायद 480 एए नाममिबद्धा 525 1 एङ पसारै जै 7 54 1 एत्त हे गब्भभरा 7 12 1 एत्थु करिभि भणि 6 19 42 एह ललिअदेह 7 72 1 ओअह तुज्झ विरहे 470 1 ओ चलचलंतिआ 6 19 33 ओ दामाइं रयंलइ 4 23 4 ओ भडकबंधु 6 20 31 ओ रणझणंत 620 5 कैअहिं होओसइ 630 1 कैलास कुलणपय 4421 कंकण किंकिणि 469 1 कंकेल्लिलयाभयण 620 46 कंचणभूसण छड्डिअ 7 39 1 कंपिअ निअवि 6 19 19 कज्जललेहाविल 6 20 54 कद्दमभग्गा भग्गु 5 36 1 कप्पूल धवल गुण 721 कमला तिहि लहुं 4 5 11 'कमला ललिता 45 9 कमलिणिपासि 6 19 17 कर असोअदल 6 2031 कखाल पहारिण 6 19 55 करहयथणहर 57 1 छंदोनुशासन परिशिष्ट-3 करिमयरभुओ कलसभवतवस्सि414 कवणु सु धन्नौ 6 19 49 कहिं हंसिहिं 6 193 कामिणिहिआसरो 6 20 24 कामे कमाहिं कमिदं 2 157 1 काली कमली चेहा 45 10 काली स्तडी 6 19 23 कालो हरो कुबेरो 4 13 3 किं अज्जवि माणं 7 48 1 किं झाइठ तिण 7 36 1 किउ उरि लच्छिहिं 74 1 कित्तिउ वण्णौं 6 69 43 कित्ति तहारी 537 1 कि न फुल्लै 4 87 10 कुइ धेन जुआ कुमुअकमलहं कुवलयखित्त कुवलयदल नयणे 448 1 कुविदो मयणो कुसुमंतरि कुसुमाउहपिअ 4 85 1 कुसुमुग्गमु 7 37 1 कृव कण्ण कलिंग 6 21 2 केआरावु 6 20 1 केलाससेल केसरकुरव्वय 4821 कोअंडं पसूण 4 57 1 कोइलकखुल कोइलावलिकए 619 30 खंडग्गय मिंदु
Page #254
--------------------------------------------------------------------------
________________ sh m 09.55 5 18 2 3 छंदोनुशासन परिशिष्ट-3 खलि अक्खर 6 20 4 खीरसमुद्दिण खेलिरकामिणी गज्जइ घणमाला गज्जति गीइओ गयघडतुरय गयणुप्परि कि न गयपत्त परिग्गह गलि अजणधवले 4 25 गहिरु गज्जइ गाम्बि पट्टणि गुणविवज्जी गुरुअ च्चिअ अक्क गोरडिअहिं उव 6 20 8 गोराइ चिहुर 4 191 गोरी gIr3ही दर 6 21 1 गोरोअणगोरी 620 12 गोवीअणदिज्जंत 5 4 1 घणदूरवसहा 6 19 22 घणसारु मेल्लि 7 31 घोलिरनवपल्लवु 620 40 चौलहुएहि चंदणयं पिहु 4 46 1 चंदुज्जोओ 3 70 5 चश्चरि चारु 7 47 1 चरणकमल लग्गे 4621 चरणेणु वि नव 4 83 2 चारुचपयरुइ 771 1 चाणं चासु 4 52 1 चूअमंजरि मंजु चूडल्लौ चुण्णी 6223 चूडल्ल उ बाहोह 6 12 1 चोलुक्क तुज्झ नयरी 4 23 2 छुहखामु वि ज किर मुद्धिआइ 4 41 1 जं जाइहि ज घणलोअण 6 19 21 जं सहि कोइल 6 20 10 जै अ झलक्कहि 4 87 5 जै गंगाजलि 6 2049 जै जाहिं सुरसरिअ 7 551 जै तुहुं महुकर 4 87 11 जै न हससि न य 7 15 1 जै बोल्लै धण 619 2 जै वत्थुआण हेढे 4 87 12 जै वम्मह गोरडी 620 21 जै वि संखु न 6 24 1 जगु नीसेसु वि 6 20 47 जलै जै वि 6 19 54 जलै सरोवरि 7 32 1 जसु अतुलिअ गय 7161 जसु पारु लहंति 7 7 1 जसु भुअबलु 744 1 जसु लोहचक्किण 620 13 जह जह तुह पहु 4 17 1 जह ण्हाउं ओइण्णे 175 जह तुहु पवयणु 7 19 1 जहिं घल्लिअ उष्फु 620 23 जहिं छज्जइ नर 530 2 जा किन्नरमिहुणि 7 17 1 जा बलमडप्करेणं 4 15 1 जावयरसरजि अ 7511
Page #255
--------------------------------------------------------------------------
________________ जासु अंगहिं धणु 521 1 जीओ लग्गेइ चंदणं 4 78 1 जुवईण नयण 4 11 1 जूहाउ व वृहाओ 4 23 1 जे आवि मंदेत्ति 2157 4 जे तुह पिच्छहिं 5 34 1 जेत्यु गज्जहि 521 3 जे निहिं न पर 6 27 1 तं तेत्तिउ बाहोह 6 22 4 तणुअंगिहि लोअण 7 26 1 तणु नव चंपयमाल 6 20 16 तरलं दीहत्तणेणं 4 45 1 तरुणिहुणिगंड 8 87 8 तरुणीकिलिकिंचि 6 20 55 तहि भुमयहि 6 206 तहि मुद्धहि ने हंधहिं 761 तारावलि भणि मा 619 29 तुंगो रंगो भिंगो 5 25 3 तुह असिलटिहि 5 39.1 तुह गुण अणुदिणु 6 20 32 तुह चडिण भुअ 6 20 45 तुह दसण तूरं 7 24 1 तुह पयावेण 451 1 तुह पुहईसर 757 1 तुह मार मारकिदी 6 26 1 तुह मुहलायण्ण 620 56 सुह रणि न? रसा 7 28 1 तुह रिउणो निवसंता 4 18 1 तुह रिउराय 4 13 1 तुह रिउ पणगय 7 29 1 तुह विजयपयाण 426 1 छंदोनुशासन परिशिष्ट-3 तुह विरहिं सा 62044 तुहु उज्जाणि मा 791 ते ज्जि पंडिअ 5203 तोडिअगुडमुह 620 26 दहि अक्खयधण 730 1 दार विवज्जिअ विसय 731 1 दारुणदेहदाहय 486 1 दिव्व कहिं ते मत्त 5 21 2 दारुइ उपवाणि 6 20 15 दीसह सुरधनु 6 19 44 दीसओ एस तरुणि 417 1 दीहरच्छिआये 6 1934 दीहरमुअदंड 7 521 दुइमरिउमहि दुद्धरवारिवुद्धि देक्खिवि वेल्लडी 6 19 20 धवलमिहेण 5 321 नच्चावि अचंदण 453 1 नच्चिर कीरमिहुण 465 1 नच्चिरु किसलकरि 7 101 नमिरसुरासुरिंद 4 34 1 न मुणिज्जइ गलाउ 4381 नयणविलासिण 740 1 नखरिंद तुह नरु लच्छिविव 734 1 नवकयली पत्तिहि 720 1 नवकुवलयनयण 6 25 1 नवकोइलखा नवघणभमभ मंत नवधणमालिअत्ति नवचंदलेह
Page #256
--------------------------------------------------------------------------
________________ छंदोनुशासन परिशिष्ट-3 नवमयरंदपाण 471 1 नहकीलस्स व 420 4 नहयलम्मि सयल 4 79 1 नहयलवराह 6 19 46 नहलच्छिभाल 6 1948 नारिहुं वयणुल्लई 7 18 1 नासंतिहिं समरा 620 39 निऐ झुणै 6 19 10 नि अजुवई गणदु 760 1 निअवि वयणु 6 20 2 निकंदल कय 487 2 निच्छई पिअसहि 6 20 27 निच्छिवि करिवि 5 15 1 निज्झाइअइ जत्थ 476 2 निघट्ट डठ 5311 निब्भरदलिअ 488 1 निम्मलनाणादिट्टि 435 1 निम्मलि गयणि 6 1916 निसुणिअ माइं 6 20 20 पंडिगंडयल 487 7 पई विणु तहि 6 19 4 पई ससिवयणिए 6 28 1 पच्चूसगयवरु 110 1 पडिह अबहुविह 7 15 2 पत्तौ एहु वसंतौ 6 20 36 पत्तलच्छि सुहयं 4 27 2 पनमध पनयपकु 415 पयडिअलंछणमय 7 56 1 परगुणगहणु 631 1 परनरमुहपेच्छण 6 1953 परहुअपंचमसषण 487 4 / परिमल लुद्ध पलिअ केस 6 2051 पवणपहल्लिर पसरदुबई पहु तुह वेरि पिअयम कह पिअहु पहारिण 62012 पिउ आइउ निवडिउ 7 27 1 पिच्छ पीवरमहा 4 37 1 पुणरवि णिअरज्ज 4301 पेक्खिऊण गयण 619 45 पेच्छतहु नवमालिअ 6 2018 पेच्छ पाउसलच्छि 5183 प्रियमधुसंगमि 6 19 22 प्रियहि मुहु अर 6 19 35 फुडिअकेसर फुलधु अधोरणीउ 620 30 फुल्लिअलय निअवि 6 19 31 फुल्लिआणेअकंकेल्लि 4 836 फेडवि कुंकुमलेह 6 20 22 बभो हीरो कण्हो 413 2 बहुवया रेवया बहुविहभावमुद्ध 474 1 बहुविहसमरगणि 7251 बहुहयखरखुर 7 33 1 बाहो वेहो वग्गो 73 2 बिबालिउ भुवणु 6 19 32 भसला दसयंति 4 75 1 भासासु विचितासु 4 12 1 भीरु वि चंदटिओ 6 19 40 भूवल्लि चावयं 5 121
Page #257
--------------------------------------------------------------------------
________________ " 192 मै असरण तुडुं मणहरु तुह मुहु मणिकं चणरेहिअ मणिरयण पहा मत्तंबुवाह वरसं मत्तकी इलनाय मत्त कोइलाहुर मत्तजलहर मतपिमाहवी मत्तमयरपुच्छ मत्तमहुअ मंडल मत्तमहुअरितार मत्तवारिहरपंति मन्नावि प्रिओ मयणविआरसमुद्द मयण विलसिअं मयणविलासगिरि मयपरिपुट्टछुट्ट मयवस तरुणि मलयानिलु मलयज मसिसब्बं भयारि महु कंतिण रणि महु दूसह विरह महुरसु घुटिउ माणु म मेलिह मायाविअहं मा रे वच्च पहिअ 6 19 18 6 19 41 मालै कुसुम न माइमालहिं 7 70 1 6 19 11 5 10 1 5 17 1 4 60 1 5 20 2 4 83 4 4 44 1 450 1 5 191 4 81 1 6 19 15 4 68 9 7 66 1 6 20 38 4 63 1 6 2052 6 20 19 4 39 1 6 20 41 7 14 1 6 20 53 5 26 9 5 25 1 4 64 1 6 2014 6 1927 मिउ मलयसमीरणु 7 53 1 मुद्रै गिज्जतौ 6 1939 छंदोनुशासन परिशिष्ट-3 459 1 मुह faftsera मुहि करिवि भय 6 20 17 मेल्लि माणु 6 195 सेहयं नच्चत रणरणति जत्थ मणिकवीलु कुरंग राई चंद्रकिरण रेहर चंदो des taruNiaNu reha tuha tee अरुणकांति लंघै सायर ललिअविलासो लायण्णविन्भमं लुढिदु चंदण लेहि वीण वसोवित्तो वालो वज्जहिं गज्जर बिज्जुलमेहमज्झि विरह रहक वोद्रद्रहम्मि वणफलमरसं वणलच्छिकणय वम्मी सरकंचण वाणु सरोज वरजाइ सरतहुं वामो बुहो विसालो वायाला फरुसा संतदुहं मग लहं सक्कार से सिरसा सग्गु पहुत्तिर्हि 5 13 1 4 43 1 29 1 4 67 1 6 29 92 6 1928 6 20 11 58 6 209 751 5 14 1 5 23 9 6 19 6 5 65 7 43 1 4 29 1 6 1947 4764 6 2050 7 11 1 733 6 22 2 6 20 28 7 46 1 1 7 आ 6 20 29 2 1572 7. 38 1
Page #258
--------------------------------------------------------------------------
________________ छंदोनुशासन परिशिष्ट-3 सजया विजया 758 1 | समय मयगल 5 20 1 समरमहोअहिभुन्भड 420 5 सयलसुरासुरिंद 4 73 1 सयलाओ जाईओ 532 सयलु वि दिणु 7 13 1 सयवत्तयं 4321 सरसयरसुरहि 490 1 सल्लै पल्लव 620 48 सवणनिहिअ 4 87 9; 5272 ससिणा रयणीए 620 7 सहि पंकोप्यन्नु वि 6 19 37 सहि वद्दलओ 6 19 14 सहि विज्जुला 7 45 1 सा तसु बेट्टिआ 7 67 1 सा बाला तुह 4 17 2 सायरु रयणायरु 55 1 साहीणो चित्तण्णुओ 4 54 1 सिदूरिअगुरुकुंभ 6 20 25 सिद्धत्थपुलय 6 19 24 सिरिकुमरवालभूवै 4 20 2 . 193 सिरिकुमरवाल मुंचसि 4 23 3 सिरिमूलराय तिहुअण 4 21 1 सिरिमूलराय तुह दिस 423 6 / सिरिवद्धमाज जिण 4 20 1 सिरिसिद्धरायनंदण 4 23 7 सुंदर ते किउ 6 19 52 सुणिवि वसंति सु तव सुदु var3a 7 63 1 सुररमणीअण सुरवहुमहुअरि 524 2 सुरसरितुंग 7 491 सो जयई अजल 4203 सो जलिऔ मय 620 35 हंसि तहारौ हहो जुआणय हणिअदुजीह ___ 7 8 1 हयखुरखणि हरै जम्मसय 4 763 हा खामोअरि 4 76 1 हिंडइ सा धण 6 20 33 हेरंबो नाणो
Page #259
--------------------------------------------------------------------------
________________ Printed By: KANTILAL D. SHAH at " BHARAT PRINTERY" Newmarket, Panjrapole, Relief Road, AHMEDABAD-1
Page #260
--------------------------------------------------------------------------
_