________________
छदोनुशासन
४३ लेखा ॥ नसररगाः यथा “सुभगसुखदं मोहजालं जनानां, हृदयहरणं बंधनं लोचनानां । सुललितवपुः सा सखे पीयते ते विरहतमसा चंद्रलेखेव तन्वी' २०८ ० सौ जौ गो लयः ॥ नसजजगाः यथा “ त्वमसि शरणं प्रसीद जगत्पते, वितर सुतरां ममेह समीहितं । चरणकमले जिनेश्वर तावके, भवतु मनसश्चिरं परमो लयः” २०९ ० सौ तौ गो विद्युन्मालिका ॥ नसततगाः यथा “ घनतमसि नष्टान् द्रष्टुमत्रेक्षणे, निखिलपथिकान् संहारबुद्धया ध्रुवं । बत परिगृहीताः प्रावृषा दीपिकाः, स्युरिह रुचिविद्युन्मालिकाव्याजतः २१० ० स्जौ स्जौ गो नंदिनी ॥ सजसजगाः यथा “ वसुधाधिपत्यमिह देव नार्थये जिननाथ नापि पुरुहूतसंपदं । वरदोऽसि चेन्मम तदा सदा मतिर्भवताद्भवद्गुणगणाभि० नंदिनी' कनकप्रभा जया सुमंगलीति च केचिदाहुः । मनोवतीतिभरतः २११ ० जौ सौ गो मदललिता ॥ नजनसगाः यथा “कलितकलंकशितिसिचयसंपत् करदलितेद्धतिमिरयमुनांबुः । प्रथयति गौरवपुरमृतरश्मिर्मुशलधरस्य समदललितानि ” २१२ ० स्जौ सौ गः कुटजं ।। सजससगाः यथा “ परमं प्रकर्षमधिरुह्य विदध्यात्किमिव प्रवासविषमस्थितिभाजां । कुरुते यतः प्रथमतोऽपि घनर्तुः कुटजप्रसूनरजसा जगदं, " भ्रमर इत्यन्यः २१३ ० नौ सौ गो गौरी ।। ननतसगाः यथा “ ननु भव कुसुमेषो निशितशस्त्रस्तृणमंयि यतिनोऽस्य प्रशमवृत्तेः । क्वचिदपि खलु तेऽन्ये मनसि येषां निवसति मृगनेत्रा कनकगौरी" २१४ ० त्भौ स्जौ गो लक्ष्मीः ।। तभसजगा यथा “विद्वद्गणैरुचितमुदीर्यते सदा सिद्धेशनंदन पुरुषोत्तमो भवान् । यत्त्वां स्वयंवरविधिनाभ्युपेयुषी, लक्ष्मीरियं रणमकराकरोत्थिता" २१५ ० त्भौ जौ गो अभ्रक ॥ तभजजगाः यथा “ अभ्यस्यतीव रसवादकलामयं, सांध्यः क्षणोभिमतचंद्रमहोदयः । तारौषधिप्रकटनाभिरतः सखे प्रोद्दीपयन्विविधवर्णमिहाभ्रक' २१६ ०म्तो स्रो गः कोडंभो जैः । मतसरगाः डैरिति पंचभिर्यतिः यथा “ लक्ष्मीः