________________
छंदोनुशासन कांताभिर्विकचनेत्रोत्पलाभिस्तांबूलपत्रैः परिणतैनिवासैः । काव्य कोडभाभिधनवच्छंदसेदं चेतोहारित्वं भजति वैदग्ध्यभाजां' २१७ ०स्यौ सजौ गः सुदंतं ।। सयसजगाः यथा “त्रिदिवं ब्रजभिर्दिविषत्पतेः पुरः, सुभटैर्जवान्निईलिता इवार्गलाः । करवालघातैस्त्रुटितास्तदा समिद्वसुधासु दंताः करिणां चकाशिरे' २१८ नौ सौ गः कमलाक्षी ।। यथा "विरचितनिविडतरोत्कलिकाभिः, कमिव नवमदजुषं न विदध्युः । सपदि शरदि सरितः कलहंसप्रकटितगतिललिताः कमलाक्ष्यः २१९ नीगौ त्वरितगतिः ।। नगणचतुष्टयं गुरुश्च यथा “ नृवर तव धनुरधिगतगुण, ध्वनति च युधि भयवशतरला । कलयति च पिचुनिचयतुलनां, त्वरितगतिरस्नृिपतिपृतना” लघुगतिश्चपला वेत्यन्ये २२० ३१ ०शक्कों नौ सौं ल्गावपराजिता छैः ॥ ननरसलगाः छैरिति सप्तभिर्यतिः यथा " शशधरवदनं कुशेशयलोचनं, शुचिरुचिरुचिरं ललाटतटस्थितं । विशदकरुणयाधिवासितमृद्धयो । जिनमनुसरतां भवंत्यपराजिताः” २२१ ०म्सौ म्भौ गावलोला । मसमभगगाः छैरितिवर्त्तते यथा “ आत्मारामपदैकव्यापाराभिरतानां संसाराधिरगाधस्तेषां गोप्पदमात्रं । अंतस्तत्त्वसमाधेः प्राणायामनिरोधान्नासावंशनिषण्णा येषां दृष्टिरलोला" २२२
नौ नौ ल्गौ प्रहरणकलिता ॥ ननभनलगाः छैरितिवर्त्तते यथा “तव गुणनिकरैरपि दृढविपुलैरहितसमुदयः सपदि नियमितः । नरपतितिलक त्वमिह भुजलतां, प्रथयसि किमसि प्रहरणकलिता' २२३ नौ म्यौ लगौ करिमकरभुजा ।। ननमयलगाः छैरिति वर्तते यथा “ रणभुवि नृपते निस्त्रिंशदंडेन ते, रिपुभटकरटिपोन्माथिना जंभितं । जलनिधिजठरे पाठीनकूर्मावली करिमकरभुजोर्वेणेव तेजस्विना'' २२४ नौ तौ गौ वसंतः ।। ननततगगाः । छैरितिवर्तते । यथा “सखि भवति भवच्छेषगंडूषपादप्रतिहतिभिरियं यत्प्रसूनप्रसूतिः । कुरुवकवकुलाऽशोकमुख्यद्रुमाणां, तदिह ननु तवायत्तसंपदसंतः ” नंदीमुखीत्येके २२५ म्रौ तौ गौ