________________
४५
छंदोनुशासन लक्ष्मीः ।। मरततगगाः छैरितिवर्त्तते यथा “ मामद्वैतानुरागां मन्यतेऽसौ तृणायेत्येवं दौर्भाग्यदुःखोन्मूलनं चिंतयंती । मन्ये त्वत्खङ्गधारां तद्वतं कर्तुकामा, कामसिद्धेद्रस्तं नो सेवते राजलक्ष्मीः २२६ ०मो गै सो, ल्गौ जया ।। मररसलगाः । छैरितिवर्तते । यथा “ माद्यद्गंधद्विपानां लसद्दशनाशनिक्रीडाघातैः समंताद्विदारितसानवः । यस्योच्चैः सह्यविध्योजयंतहिमालयाः, शैलाः शंसंति संप्रत्यीह दिशां जयान्" २२७ ०म्रम्यल्गा ज्योत्स्ना ॥ मरमयलगाः छैरितिवर्त्तते । यथा “दृप्यत्पातालकुक्षौ स्फूर्जद्गुहायां, गिरेमुर्छत्कांतारमध्ये भूपाल घोरं तमः । नागीनां किन्नरीणां पौलिंदवामझुवां क्रीडागानेषु कीर्तिज्योत्स्नाऽधुना हन्ति ते" २२८ नम्रसल्गाः सिंहः ॥ नमरसलगाः । छैरिति वर्तते । यथा " समदनागेंद्राणां कपोलविपाटने स किल सद्यो जिघत्प्रियावदनांबुजं । तदिति शंक्यं चित्रं चरित्रमहाद्भुतं हरिणपोतैर्द्रष्टु न सिंहविजृभितं" २२९ सौ नौ गौ राजरमणीयं ।। जसरनगगाः । छैरिति वर्त्तते । यथा “ समुद्धृतधरित्रीतलः प्रमुदितार्यो विनम्रतरधाराधरानुसृतपादः । चुलुक्यनृपकीत्तिं दधत्त्रिपथगां त्वं, विभासि खलु शैलाधिराजरमणीयः २३० ० म्तौ सौ गावसंबाधा डैः ।। मतनसगगाः डैरिति पंचभिर्यतिः यथा “ नैतल्लक्ष्मांके किमुत कटुरसंबाधाहेतुः सलीनं विषमिह सहजप्रीत्या । तेनायं मूर्छा विरचयति सुधारश्मिः, शंके निःशंकः सपदि विरहिलोकानां " २३१ ० त्भौ जो गौ वसंततिलका ।। तभजजगगाः यथा “सत्कर्णिकारचितविभ्रमभासमानां नव्यस्फुरद्रुचिरपत्रलतावलीकां । दिष्टया वसंततिलकांचितचारुशोभां कांतां वनश्रियमिमां त्वमुपागतोऽसि" उद्धर्षिणी सैतवस्य, सिंहोन्नता काश्यपस्य २३२ ० नौं भी गौ वलना ॥ रनभभगगाः यथा “ नव्ययौवननटस्य तनोति नियोगं, निश्चितं वरतनुर्विकसन्मुखरागा । हस्तकैरभिनय कुरुते ब्रुवती यत्, व्यश्रुतेऽङ्गबलनादि पदे पद एषा” लतेत्यन्यः २३३ ०७बल्गाःसुकेसरं ।। नरनरलगाः यथा “घटये