________________
छंदोनुशासन मल्हणक सुभगविलास केसेर रावणहस्तक सिंहविजृम्भित मकरन्दिका मधुकरविलसित चम्पककुसुमावर्ताः । १० । मणिरत्नप्रभा कुड म तिलक चम्पकशेखर क्रीडनक बकुलामोद मन्मथतिलक मालाविलसित पुण्यामलॅक नवकुसुमितपेल्लवाः । ९ । मलयमारुत मदनीवास माङ्गलिको भिसारिका कुसुमनिरन्तर मदनोदक चन्द्रद्योत रत्रावल्यः । ८ । भ्रूचणक मुक्ताफैलमाला कोकिलावली मधुकरवृन्द केतकीकुँसुम नवविद्युन्माला त्रिवलीतरङ्गकाणि ।७। अरविन्दैक विभ्रमविलसितवैदैन नवपुष्पन्धय किन्नरमिथुनविलास विद्याधैरलीला सारङ्गः । ६ । कामिनीहीसापदोहक प्रेमविलास काञ्चनमाला जलधेरविलसिताः । ५ । अभिनवमृगाङ्कलेखा सहकारकुसुममारी कामिनीक्रीनक कामिनीकङ्कणस्तकाः । ४ । मुखपालनतिलक वसन्तलेखा मधुरालापिनी हस्ताः ।३। मुखपतिक्त कुसुमलतागृहे ।२। रत्नमालेति पञ्चपञ्चाशद्भेदाः ॥ ओजयोः सप्तद्याः षोडशान्ताः कलाः समयोस्ता एवैकाधिकाद्याः सप्तदशान्ताः प्रत्येकं यत्र भवन्ति सा चतुष्पदी चम्पककुसुमादिसंज्ञा । अयमर्थः-ओजे सप्त कलाः समे सैकाद्या अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा चम्पककुसुमादिभेदेन दशविधा । एवमोजेऽष्टकलाः समे नवाद्याः अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा मणिरत्नप्रभादिभेदन नवविधा । तथा ओजे नव समे सैकाद्याः दशाद्याः सप्तदशान्ता यत्र भवन्ति सा चतुष्पदी मलयमारुतादिभेदेनाष्टविधा। यावदोजे षोडश समे सप्तदश यत्र भवन्ति सा रत्नमालासंज्ञा चतुष्पदी । एवं पञ्चपञ्चाशच्चतुप्पदीभेदाः । तत्रौजे सप्त समेऽष्टौ चम्पककुसुमम् । यथा “ अंगचंगिमजइ गोरंगिहिं । चंपयकुसुम ता कह अग्घहिम्” १ ओजे सप्त समे नव सामुद्रकम् । यथा “जइ वोल्लइ, घणउकंठिअ । सा मुद्दओ मुहु कलयंठिअ' २ ओजे सप्त समे दश मल्हाणकं यथा "कहिं हंसिहि, तल्लोव्वेलणउं । जउ दीसइ, गओ तहिं मल्हणउं"