SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन मागधनकुटी । ७१ । सश्चेन्नकुंटकम् । ७२ । षजौ सिः समात् । ७३ । त्रिप्वप्यन्त्यचस्य ते तरङ्गकम् । ७४ । गान्तं पवनोद्भूतम् ।७५। चाभ्यां पाभ्यां पाद्वा तिनिध्यायिका ।७६। चुपौ युम जोऽधिकाक्षरा । ७७ । सा तुर्यपा मुग्धिका । ७८ । आदौ पश्चित्रलेखा । ७९ । पौमल्लिका । ८० । सा तुर्यपा दीपिका । ८१ । ताभिलक्ष्मिका । ८२। चतुप्पञ्चषट्सप्ताष्टनवपा मदनावतार-मधुकरी-नवकोकिलाकामलीला-सुतारा-वसन्तोत्सवाः । ८३ । इति खञ्जकप्रकरणम् । खञ्जकं दीर्धीकृतं शीर्षकम् । ८४ । गीत्यन्ताववलम्बको द्विपदीखण्डम् । ८५ । द्विपद्यन्ते गीतिभिङ्गिका । ८६ । अन्यथापि । ८७ । द्विपद्यवलम्वकान्ते गीतिस्त्रिभङ्गिका । ८८ । त्रिभिरन्यैरपि । ८९ । गाथस्याद्याध समैश्चैर्गात् प्राग्वृद्धमन्त्यस्य ते पादः समशीर्षकम् । ९० । मालागलितकपादान्ते विषमचावृद्धौ वेः । ९१ । इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ आर्यागलितक-खञ्जक-शीर्षकव्यावर्णनो नाम चतुर्थोऽध्यायः ॥ । अजचूस्तृतीयपञ्चमौ जो लीर्वोत्साहः । १ । दामात्रानो रासको ढैः । २ । चुल्गा वा । ३ । चपजाया अवतंसकः । ४ । चः पौ जो गौ कुन्दः ।५। पाचाजगाः करभकः ।६। चपाचागा इन्द्रगोपः ।। चपाचाल्गाः कोकिलः ।८। चपाचल्गा दर्दुरः ।९। चरजमगा आमोदः ।१०। प्रल्गाः पासौ विद्रुमः ।११। रो मीर्मेघः ।१२। यल्गा विश्रमः । १३ । चपजगगाः कुसुमः । १४ । ओजयुजोश्छडा रासः । १५ । पाचदाश्चिस्तृतीये पञ्चमे चो जो लीर्वा पञ्चावित्रिपात्पूर्वार्धा मात्रा । १६ । द्वितीये तुर्ये तयोर्वाद्यस्य चः स्थाने पो मत्तबालिका । १७ । तृतीयस्य तो मत्तमधुकरी । १८ । तृतीये पञ्चमे तयोर्वा पोश्चौ मत्तविलासिनी । १९ । चस्य पो मत्तकरिणी । २० । आभिर्बहुरूपा । २१ । आसां तृतीयस्य पञ्चमेनानुप्रासेऽन्ते दोहकादि चेद्वस्तु रड्डा वा । ३० । मात्रा
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy