________________
mille
छंदोनुशासन संकीर्णम् । १७ । गाथाद्यर्थेऽन्त्यगात् प्राक् चो वृद्धौ जाती(ति) फलम् । १८ । चयोर्गाथः । १९ । क्रमवृद्धयोयधसमुपात् । २० । गाथिनी । २१ । यथेष्टं मालागाथः । २२ । जाती(ति)फलाद्यर्धेगाथवद्दामादयः । २३ । मात्रा वर्णोना गा वर्णा गूना लः । २४ । इत्यायाप्रकरणम् । पौ चौ तौ गलितकं यमितेऽधौ । २५ । तृतीये षष्ठे ल्युपात् । २६ । समेऽन्तरात् । २७ । पौ चौ पो वैः । २८ । चौ पः समः । २९ । षतीगाः शुभात् । ३० । चः पौ चौ त्रिः समात् । ३१ । तदोजे चतौ मुखात् । ३२ । षाच्लनौजे जः समे जो लीर्वा मालायाः । ३३ । चूर्गन्तो मुग्धात् । ३४ । चूरुपात् । ३५ । पौतः सुन्दरात् । ३६ । पौ तौ भूषणा । ३७ । चपचापचाल्गा मालागलिता । ३८ । पश्चीः समे जो लीर्वा विलम्बिता । ३९ । गन्तचःपचुपाः खण्डोद्गतम् । ४० । चपाचीपाः प्रसृता । ४१ । चुर्दो नौजे जो लम्बिता । ४२ । सौजे पैविच्छित्तिः । ४३ । चापचपदा ललिता । ४४ । उभे विषमा । ४५। तीचौ मुक्तावली । ४६ । पियौ रतिवल्लभः । ४७ । पौ चपौ हीरावली । ४८ । इति गलितंकप्रकरणम् । गलितकमेवायमकं सानुप्रास समाझि खञ्जकम् । ४९ । तौ चितगाः खञ्जकम् । ५० । पचपचपा महातोणकः ।५१। चीगौ सुमङ्गला । ५२ । चौ पः खण्डम् । ५३ । पचता उपात् ।५४। यश्चौ खण्डिता ।५५। त्रयोऽप्यवलम्बकः ।५६। पश्चीऍग्जो लीर्वा हेला १५७। सान्ते दोनावली । ५८ । चूपगा विनता । ५९ । तौ चस्तौ विलासिनी । ६० । तौ चितौ मञ्जरी । ६१ । सा तान्ता सालभञ्जिका । ६२ । चादिः कुसुमिता । ६३ । पश्चुगौ द्वितीयषष्ठौ जो लीर्वा द्विपदी । ६४ । साद्ये न्ले छै रचिता। ६५ । गन्तारनालम् । ६६ । उपान्त्यलोना कामलेखा । ६७ । पचीदाश्चन्द्रलेखा । ६८ । चिपताः कीडनकं जैः । ६९ । षपचतदा अरविन्दकम् । ७० । पलदलचदगागौ