________________
छंदीनुशासन प्रचुपितम् । ४८ । नौ स्नौ सौ तृतीये वर्धमानम् । ४९ । तज्राः शुद्धविराडषभम् । ५० । उपस्थितप्रचुपितप्रकरणम् त्रिभिः पूर्वे अर्धे मुगौ परै न्लललाः सौम्या । ५१ । व्यत्यये ज्योति । ५२ । इति विषमवृत्तप्रकरणम् छं ३९ । अथ मात्राछन्दांसि । ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षट् सन्ततं ला न समः परेण गो वैतालीयम् । ५३ । र्यान्ता औपच्छन्दसकम् । ५४ । भगगान्ता आपातलिका । ५५ । युजि तिसृभ्यो गः प्राच्यवृत्तिः । ५६ । अयुज्याद्यलाद्ग उदीच्यवृत्तिः । ५७ । ते मिश्रे प्रवृत्तकम् । ५८ । वैतालीयादेर्युक्पादजापरान्तिका । ५९ । ओजजा चारुहासिनी । ६० । सर्वेप्वाद्यलाग्दो दक्षिणान्तिका । ६१ । ओजे चौ युजि पचौ लदलदान्तो मागधी । ६२ । ओजजापश्चिमान्तिका । ६३ । युग्जोपहासिनी । ६४ । अजमुखश्चीगन्तो नवमे ले मात्रासमकम् । ६५ । ग्युपचित्रा । ६६ । लौ पञ्चमाष्टौ (ष्टमौ) विश्लोकः । ६७ । नवमश्च चित्रा । ६८ । द्वादशश्च वानवासिका । ६९ । एभिः पादाकुलकम् । ७० । चो गीर्नटचरणं जैः । ७१ । चौ गौ चौ गौ नृत्तगतिष्ठः । ७२ । चीनौजे जो जो लीर्वान्तेऽनुप्रासे पद्धतिः । ७३ । मात्रासमकादिप्रकरणं नवभिः । इत्यर्धसमविषमवैतालीयमात्रासमकादिव्यावर्णनस्तृतीयोऽध्यायः ॥
चुगौ पष्ठो जो लौ वा पूर्वेऽर्धे परे षष्ठो ल आर्या गाथा ।१। षष्ठे न्ले लाद्वितीयात्सप्तमे चाद्यात्पदमन्याधं च पञ्चमे । २ । आद्यचियतिः पथ्या । ३ । विपुलान्याद्यन्तसर्वभेदात्रिधा । ४ । ग्मध्ये द्वितीयतुर्यों जौ चपला । ५ । द्विः पूर्वार्ध गीतिः । ६ । परार्धमुपगीतिः । ७ । द्वयोर्व्यत्यये उद्गीतिः । ८ । गीतिः सप्तमे पे रिपुच्छन्दा । ९ । तृतीये ललिता । १० । द्वाभ्यां भद्रिका । ११ । षष्ठं विनेष्टपैर्विचित्रा । १२ । चेऽष्टमे स्कन्धकम् । १३ । तत्षष्ठे न्युपात् । १४ । आद्येऽर्घ उदः । १५ । अन्त्येऽवात् । १६ । गीतिस्कन्धके