________________
उंदोनुशासन
द्रुतमध्या । ५ । तजगा मरजग्गा भद्रविराट् । ६ । सजरगा भनंगगाः केतुमती । ७ । ताजगगा तजगगा आस्या की । ८ ।
यत्यये विपरीत दिः । ९ । ऊर्जा उ.जगार.६ ती । १० । यार ये षट्पदावली । ११ । नममा नभिरा मकरावली । १२ । मसागाः सभासाः करिणी । १३ । साज्गाः सभाः प्रबोधिता । १४ । नारगा नजना अपरदकलम् । १५ । गान्तं पुप्पिताग्रा । १६ । सागगा स्भा मालभारिणी । १७ । भातल्गा न्जन्सगा विलसितलीला । १८ । भ्रन्जनल्गा अर्जभजनसाष्टानिनी । १९ । रोजगाः कामिनी । २० । रो बज्राः शिखी । २१ । रो बज्रा गौ नितम्बिनी । २२ । रस्त्रिी गौ वारुणी । २३ । रश्चतुज्रौं वर्तसिनी । २४ । कामिन्याद्या व्यत्यये वानरीशिखण्डिसारस्यपराहस्यः । २५ । स्लगा सिल्गा इला । २६ । स्लगाः सर्मगाकमुखी । २७ । लिलगा
लुगौ शिखा । २८ । व्यत्यये खञ्जा । २९ । अर्धयोर्वा । ३० । न्लगावतिरुचिरा द्वयोः । ३१ । न्ललगाश्च । ३२ । इत्यर्घसमप्रकरणम् छं । ३५ । अथ विषमवृत्तान्युच्यन्ते । अनुष्टुभि नाद्यात्स्नौ तुर्याद्यो वकतम् । ३३ । तद्युजोर्जः पथ्या । ३४ । ओजे विपरीतादिः । ३५ । नश्चपला । ३६ । युजोः षडभयो लो विपुला । ३७ । सैतवस्य चतुषु । ३८ । तुर्याच तभ्रन्सारतहिएला । ३९ । इति वक्त्रप्रकरणम् छ । २४ । एकोऽष्टाक्षरः पादश्चतुर्वृद्धाः क्रमात्परे पदचतुरूज़ चतुर्विशतिधा । ४० । तदादौ द्विगं सर्वलं प्रत्यापीडः । ४१ । अन्ते च । ४२ । द्विगमापीडः । ४३ । स आद्यस्य द्वितीया दिना व्यत्यये कलिकालवल्यमृतधाराः । ४४ । इति पदचतुरूर्ध्वप्रकरणम् सप्तभिः । स्जस्ला सज्गा भ्नजल्गा स्जसज्गाः पादेषुद्गता । ४५ । नभगास्तृतीये सौरभकम् । ४६ । नौ सौ ललितम् । ४७ । उद्गताप्रकरणं त्रिभिः । सज्भगगाः स्नजरगाः नासौ निज्याः पादेषूपस्थित