SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन भौ नगौ हंसपदा जैः । ३७४ । जज्या नीगौ चपलम् । ३७५ । २१ उत्कृतौ मौ तो निरसगा भुजङ्गविजृम्भितं जटैः । ३७६ । मनूसगगा अपवाहो झचचैः । ३७७ । भो नौ स्मौ निल्गा आपीडो ढैः । ३७८ । जौ सौ भनिल्गा वेगवती । ३७९ । नजभजि जल्गाः सुधाकलशो ढैः । ३८० । २६ उक्तादिजातिप्रकरणम् । शेषजातो मतिनायि मालाचित्रं टैः । ३८१ । २७ म्तौ यतौ निर्भरुगाः प्रमोदमहोदयो घछटैः । ३८२ । २ द्विर्भजसना भ्यौ नृत्तललितम् । ३८३ । , द्वादशना ल्गौ ललितलता त्रि.ः । ३८४ । ३. मातनीजभ्राः पिपीलिका जणैः । ३८५ । एषैव नीपरतः पञ्चदशपञ्चदशलवृद्धा क्रमेण करमपणवमालाः । ६६ । शेषजाति प्रकरणम् । अथ दण्डकाः । ना; चण्डवृष्टिः । ३८९ । यथोतरमेकैकरवृद्धा अपुर्ण यव्यालजीमूतलीलाकरोद्दामशङ्खादयः । ३९० । ३९१ । ३९२ । ३९३ । ३९४ । ३९५ । ३९६ । नाभ्यां रवद्यादयः प्रचितः । ३९७ । नाभ्यामष्टादिराः पन्नगदम्भो लिप्तेलावलीमालतीकेलिककेल्लिलीलाविलासादयः । ३९८ । ३९९ । ४०० । ४०१ । ४०२ । ४०३ । ४०४ । लोर्यथेष्ट राश्चण्डकालः । ४०५ । याः सिंहविक्रान्तः । ४०६ । लूगिभ्यां मेघमाला । ४०७ । यथेष्टं रा मत्तमातङ्गः । ४०८ । साः कुसुमास्तरणः । ४०९ । याः सिंहविक्रीडः । ४१० । लगावनङ्गशेखरः । ४११ । ग्लावशोकपुष्पमञ्जरी । ४१२ । तागौ कामबाणः । ४१३ । भागौ भुजङ्गविलासः । ४१४ । नाभ्यां पञ्च. मात्रैरुत्कलिका । ४१५ । इति दण्डकप्रकरणम् । इति समवृत्तव्यावर्णनो द्वितीयोऽध्यायः । सू ४०१ छं ४१० । । ओजयुजोः । १ । सिल्गा नभभ्रा हरिणलुप्ता । २ । सिल्गा भिगगा उपचित्रम् । ३ । लोनं वेगवती । ४ । भिगगा नजज्या
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy