________________
छंदोनुशासन गस्तरलम् । ३३१ । नौ भः सौ ज्गौ माधवीलता छैः । ३३२ । सूगौ तरुणीवदनेन्दुः । ३३३ । ई कृतौ म्रौ भनौ भौ ल्गौ सुवदना छछैः । ३३४ । दशग्ला वृत्तम् । ३३५ । स्भौ नौं म्यौ स्गौ मत्तेभविक्रीडितं डैः । ३३६ । नो भौ मः सौ ल्गो मुद्रा टैः। ३३७ । रमौ नौ तौ गौ शोभा चछैः । ३३८ । नौ नौ तौ गौ चित्रमाला छचैः । ३३९ । नौ स्नौ म्यौ ल्गौ सदनमाला उजैः । ३४० । मीरसल्गा नन्दकम् । ३४१ । भौ भौ श्री गौ कामलता । ३४२ । नौ नौ नौ ल्गौ दीपिकाशिखा गचैः । ३४३ । त्भौ उभौ उभौ रगौ शशाङ्करचितम् । ३४४ । ३ प्रकृतौ नौ नौ यिः स्रग्धरा छछैः । ३४५ । त्रौ भनौ उभौ रः कथागतिः । ३४६ । भौ त्रौ ब्रौ रो ललितविक्रमो औः । ३४७ । मौ तनिसा मत्तक्रीडा जडैः । ३४८ । र्जतनिसाश्चन्दनप्रकृतिः । ३४९ । न्जभजिराः सिद्धिः । ३५० । नजीमा वनमञ्जरी । ३५१ । त्रिी रस्तरंगः । ३५२ । २१ आकृतौ नौ नौ नौ न्गौ मद्रकं अः । ३५३ । स्तौ लौ स्रौ गौं महास्रग्धरा जछः । ३५४ । भृगौ मदिरा । ३५५ । मत्यनीगा वरतनुः । ३५६ । म्सौ ज्सौ सौ जगौ दीपार्चिः हैः । ३५७ । २२ विकृतौ जौ जौ
जौ भ्लौ गश्च ललितं टैः । ३५८ । मौ तौ नील्गा मत्ताक्रीडा जडैः । ३५९ । ताज्जूल्गाः शङ्खः । ३६० । नाद् हंसगतिः । ३६१ । त्रिनों श्चित्रकम् । ३६२ । मौ स्भौ निग्लाश्चपलगतिः
। ३६३ । सौ सौ यिल्गा वृन्दारकम् । ३६४ । ३७ संकृतौ तौ सौ सौ , न्यौ तन्वी ठेः । ३६५ । नौ नौ उनौ न्यौ ललितलता छछैः । ३३६ । नौ रूमेंघमाला । ३६७ । भूः सुभद्रम् । ३६८ । भितनिसा द्रुतलघुपदगतिः । ३६९ । न्यौ भ्तौ निसौ संभ्रान्ता । ३७० । म्सौ सौ तौ नौ विभ्रमगतिः । ३७१ । २५ अभिकृतौ भ्मस्भनीगाः कौञ्चपदा ढुजैः । ३७२ । नीसभिगा हंसलयो जछैः । ३७३ । त्यो