________________
छंदोनुशासन स्भल्गाः शिखरिणी चैः । २८६ । जसजस्यल्गाः पृथ्वी जैः। २८७ । श्रौ न्भौ न्लौ गो वंशपत्रपतितं भैः । २८८ । सौ ज्भौ जो गावतिशायिनी । २८९ । मो नौ तौ गौ मन्दाक्रान्ता घचैः । २९० । मन्नरसल्गा भाराकान्ता । २९१ । मनम्यल्गा हारिणी । २९२ । न्सौ नौ स्लौ गो हरिणी चधैः । २९३ । नः स्मौ तौ गौ पद्मम् । २९४ । नस्मम्यल्गा रोहिणी। २९५ । नुर्गी वसुधारा जैः । २९६ । न्ज जजा ल्गाववितथम् । २९७ । तत्कोकिलकं छचैः । २९८ । गौ चेद्वाणिनी । २९९ । १४ धृत्यां म्रभ्या रौ काञ्ची टैः । ३०० । भिम्भसा मणिमाला । ३०१ । मना यिः कुसुमलतावेल्लिता उचैः । ३०२ । घछैश्चित्रलेखा । ३०३ । मभ्ना यिश्चन्द्रलेखा । ३०४ । म्भन्जभ्राश्चलम् । ३०५ । म्भौ न्यौ रौ केसरम् । ३०६ । नौ मौ यौ चन्द्रमाला छधैः । ३०७ । नौ म्तौ भौ ललितम् । ३०८ । अनिसा भ्रमरपदं झैः । ३०९ । म्सौ सौ सौ शार्दूलललितं हैः । ३१० । म्तन्जभ्राः कुरङ्गिका उछः । ३११ । सौ मौ यावनङ्गलेखा चकैः । ३१२ । सौं जौ भावुज्ज्वलं जैः । ३१३ । नौ रीनिशा
ः । ३१४ । नौ सौ त्यो पङ्कजवक्त्रा घझैः । ३१५ । स्नज्नभ्साः सुरभिस्त्रिडैः । ३१६ । रमौ सौ सौ क्रीडा चचैः । ३१७ । न्सौ म्तौ नौ हरिणीपदं चघैः । ३१८ । भीन्या भङ्गिः । ३१९ । स्जौ स्जौ त्रौ बुबुदम् । ३२० । ३६ अतिधृत्यां म्सौ सौ तौ गः शार्दलविक्रीडित छैः । ३२१ । म्सौ सौ जौ गो वायुवेगा। ३२२ । रमौ
सौ रौ गो मेघविस्फूर्जिता चचैः । ३२३ । यमौ सौ जौ गो मकरन्दिका । ३२४ । यमौ सौ तौ गश्छाया । ३२५ । त्रिज्सौ गो रतिलीला । ३२६ । म्तौ सौ रौ गः पुष्पदाम ङछैः । ३२७ । म्तो न्सौ तौ गो वञ्चितम् । ३२८ । रमौ नौ रौ गो मुग्धकं चछैः । ३२९ । रः सौ तो जौ ग उर्जितं भैः । ३३० । नभ्रसा जौ