________________
छंदोनुशासन जो गौ वसन्ततिलका । २३१ । नौ भौ गा वलना । २३२ । व्रव्रगाः सुकेसरम् । २३३ । नीर्गावुपचित्रम् । २३४ । न्जभ्जल्गा धृतिः । २३५ । भौ रसल्गादर्दुरकः । २३६ । भजनाद्गौ स्खलितम् ।२३७। लगौ चेदिन्दुवदना ।२३८। न्भन्ता गौ शरभललितम् । २३९ । त. च्छरभा घचैः । २४० । म्भन्या गौ कुटिलम् । २४१ । ३३ अतिशकों स्जस्या ऋषभः । २४२ । नीसा शशिकला । २४३ । सा स्रक्चैः । २४४ । मणिगुणनिकरो जैः । २४५ । ना म्या यो मालिनी । २४६ । नौ मो रौ चन्द्रोद्योतः । २४७ । नौ तथा उपमालिनी । २४८ । मियौं चित्रा। २४९ । माद्रम्ययाश्चन्द्रलेखा छैः । २५० । राद्वा ।२५१। स्जनन्या एला डैः ।२५२। न्जभजाः प्रभद्रकम् ।२५३। जर्जरास्तूणकम् । २५४ । नो जौ श्री कलभाषिणी । २५५ । रान्नभनाः सुन्दरम् ।२५६। नागौः । २५७ । नौ रो यौ भोगिनी ।२५८। त्जसस्याः शिशुः । २५९ । भ्यसस्याः केतनम् । २६० । भौ जौ रो मृदङ्गः । २६१ । मुः कामक्रीडा । २६२ । ३३ अष्टौ नजा भौ गो मणिकल्पलता । २६३ । भीः स्गौ शरमाला । २६४ । भुगौ संगतम् । २६५ । मुगौ कामुकी । २६६ । सुगौ वा । २६७ । नुगौ चलधृतिः । २६८ । नुलावचलधृतिः । २६९ । भौ जिगौ मङ्गलमङ्गना धैः । २७० । प्रनिगा ऋषभगजविलसितं छैः । २७१ । निजस्गा ललितपदं डैः ।२७२ । रमन्सर्गा जयानन्दं चैः । २७३ । नौ नौ न्गौ महिषी औः । २७४ । म्भौ न्मौ न्गौ मदनललिता घचैः । २७५ । न्जन्जर्गा वाणिनी । २७६ । नजिर्गा वा । २७७ । बज्रज्गाः पञ्चचामरम् । २७८ । जर्जर्गाश्चित्रम् । २७९ । म्नस्तः सुरतललिता । २८० । श्रौ न्भौ भगौ शैलशिखा । २८१ । नौ नौ गौ वरयुवतिः । २८२ । नींगा ललना । २८३ । सौ नौ मो गो वेल्लिता । २८४ । स्तौ स्तौ त्गौ कोमललता घडैः । २८५ । १६ अत्यष्टौ यम्न