________________
छंदोनुशासन
। १७७ । म्भौ स्मौ जलधरमाला धैः
क्षरा | १७६ । मौ यौ वैश्वदेवी डैः | १७८ । जौ भयौ नवमालिनी जैः । १७९ । जौ जौ मालती | १८०।
सा मणि
:
। १९२ |
गः
श्रेयोमाला । २०१ ।
नौ रौ प्रमुदितवदना । १८१ । सा प्रभा छैः । १८२ । जज्यास्तामरसम् । १८३ । ज्रा विभावरी । १८४ । र्यन्वाः कुमुदिनी । १८५ । भतौन्सौ ललना ङः । १८६ । नौ य कामदत्ता । १८७ । नो रिर्मेधावली । १८८ | त्यौ त्यौ पुष्पविचित्रा । १८९ । माला चैः । १९० । स्यौ स्यौ केकिरवम् । १९१ । निसौ ह्रीः ज्सौ स्यौ कोलः । १९३ । अतिजगत्यां नतिगा उर्वशी । १९४ । न्जौ ज्रौ गः सुवक्त्रा । १९५ | भीगावङ्गरुचिः । १९६ । नौ नौ प्रहर्षिणी यैः । १९७ ।भौ स्जौ गो रुचिरा घैः । १९८ । म्तौ रसौ गः मत्तमयूरम् | १९९ । नौ त्रौ गः क्षमा । २०० । मौ जौ गः नौ तौ गो कुटिलगतिश्छैः । २०२ | नौ नौ गः क्ष्मा | २०३। यमौ रौ गश्चन्द्रिणी चैः । २०४ । नौ य गश्चन्द्रिका । २०५ । ज्तौ स्जौ गो मञ्जभाषिणी । २०६ । सौ रौ गश्चन्द्रलेखा । २०७ । सौ जौ गो लयः । २०८ । न्सौ तौ गो विद्युन्मालिका । २०९ । स्जौ रजौ गो नन्दिनी । २१० । न्जौ सौ गो मदललिता । २११ । रजौ सौ गः कुटजम् । २१२ । नौ त्सौ गो गौरी । २१३ । त्भौ स्जौ गो लक्ष्मीः । २१४ । त्भौ जौ गोऽभ्रकम् । २१५ । तौ त्रौ गः कोडम्भो ङः । २१६ । स्यौ सजौ गः सुदन्तम् । २१७ । नौ सौ गः कमलाक्षी । २१८ । नीगौ त्वरितगतिः । २१९ । ३ शक्वर्या नौ सौ लगावपराजिता छै: ः । २२० । म्सौ. म्भौ गावलोला । २२१ । नौ नौ गौ प्रहरणकलिता । २२२ । नौ म्यौ लगौ करिमकरभुजा । २२३ । नौ तौ गौ वसन्तः । २२४ । म्रौ तौ गौ लक्ष्मीः । २२५ । मो रौ सो ल्गौ जया । २२६ । म्रभ्यल्गा ज्योत्स्ना । २२७ नम्रसल्याः सिंहः । २२८ । ज्सौ नौ गौ राजरमणीयम् । २२९ । म्तौ सौ गावसम्बाधा है: । २३० । त्भौ
1