________________
छंदोनुशासन विपुलभुजा । १२५ । स्जस्गा माला । १२६ । ३० त्रिष्टुभि भौ रो गौ रोचकम् । १२७ । रः सौ ल्गौ अच्युतम् । १२८ । तिगौं लयग्राहि । १२९ । भिर्गों दोधकम् । १३० । सिल्गा विदुषी । १३१ । भत्ना गौ श्रीः । १३२ । तो जौ गावुपस्थिता । १३३ । जस्ता गावुपस्थितम् । १३४ । मस्तौ गौ शालिनी धैः । १३५ । ममता गौ वातोर्मी । १३६ । मो भौ गौ वा । १३७ । मनल्गा भ्रमरविलसितम् । १३८ । नौ सो गौ वृन्ता । १३९ । न्यभा गौ पतिता चैः । १४० । नरल्गा रथोद्धता । १४१ । नभा गौ स्वागता । १४२ । नौ रल्गा भद्रिका । १४३ । रजल्गाः श्येनी । १४४ । नो जौ लगौ सुमुखी । १४५। मस्जा गावेकरूपम् । १४६ । तो जो लगौ मोटनकम् । १४७। तभजल्गा उत्थापनी । १४८ । तो नौ ल्गो मुखचपला । १४९ । न्यनल्गाः कमलदलाक्षी ।१५०। स्मनल्गा विमला । १५१ । नसा गावशोका । १५२ । सज्या लगौ सारणी । १५३ । तौ जो गाविन्द्रवज्रा । १५४ । जतजा गावुपेन्द्रवज्रा । १५५ । एतयोः परयोश्च सङ्कर उपजातिश्चतुर्दशी । १५६ । सर्वजातीनामीति वृद्धाः । १५७ । ॐ जगत्यां तो जाविन्द्रवंशा । १५८ । जतजा वंशस्थम् । १५९ । नभज्या कलहंसा । १६० । नभसाश्चन्द्रवर्त्म ।१६१ । सीस्तोटकम् । १६२ । नभश्रा द्रुतविलम्बितम् । १६३ । नौ म्यो पुटो जैः । १६४ । नौ म्रौ ततम् । १६५ । नौ भावुज्ज्वला । १६६ । तीः कामावतारः । १६७। न्यौ न्यौ कुसुमविचित्रा । १६८ । ‘ज्सज्सा जलोद्धतगतिश्चेः । १६९। यीर्भुजङ्गप्रयातम् । १७० । रीः स्रग्विणी । १७१ । जीमौक्तिकदाम । १७२ । मीः कल्याणम् । १७३ । नाद्भवाः प्रियंवदा । १७४ । ताल्ललिता । १७५। स्जौ सौ प्रमिता. १ sm, is, ssu, si, sisi, IssI, Sssi, s, sis, Isis, SSIS, Siss, uss, sss.
HHHHHHE