________________
छदोनुशासन स्जौ गो विमला । ६६ । नौ गः सुभद्रा । ६७ । न्यौ गः कुमुद्वती । ६८ । यसौ गो मुदिता । ६९ । नौ गो मनोज्ञा । ७० । स्रो गो दीप्ता । ७१ । ॐ अनुष्टुभि त्रौ गौ विभा । ७२ । यो ल्गावनष्टुब् । ७३ । गीर्गीविद्युन्माला । ७४ । भौ गौ चित्रपदा । ७५ । त्रौ ल्गौ सुमालती । ७६ । भ्तौ गौ माणवकं धैः । ७७ । त्रौ ल्गौ नाराचम् । ७८ । म्नौ गौ हंसरुतम् । ७९ । न्जो गौ ललितगतिः । ८० । जौं गौ सिंहलेखा । ८१ । नौ लगौ प्रमाणी । ८२ । जौ ग्लो समानी । ८३ । सौ गौ गुणलयनी । ८४ । सौ गौ मही । ८५ । नौ गौ रतिमाला । ८६ । अन्यद्वितानम् । ८७ । है बृहत्यां भो मौ वक्रं डैः । ८८ । नो रौ बृहतिका । ८९ । नसा हलमुखी । ९० । नौ मो भुजगशिशुसृता । ९१ । भजसा उदयम् । ९२ । भौर उत्सुकम् । ९३ । नरा भद्रिका । ९४ । नौ र उपच्युतम् । ९५ । स्जसा अक्षि । ९६ । मः सौ कनकम् । ९७ । सौ मस्तारम् । ९८ । सिः सौम्या । ९९ । तभ्या रुचिरा । १०० । नस्या विशाला । १०१ । तन्मा मकरलता । १०२ । नज्या शशिलेखा । १०३ । नौ सो लघुमणिगुणनिकरः । १०४ । मभ्साः सिंहाक्रान्ता । १०५ । रञाः कामिनी । १०६ । र पङ्क्तौ मभस्गा मत्ता चैः । १०७ । यज्गाः पङ्क्तिका । १०८ । मस्जगाः शुद्धविराट् । १०९ । मन्यगाः पणवो जैः । ११० । रनगा मयूरसारिणी । १११ । नज्नगास्त्वरितगतिः । ११२ । भ्मस्गा रुक्मवती । ११३ । भिगो चित्रगतिः । ११४ । निगौ निलया । ११५ । जिगावुषिता । ११६ । रः सौ गो मणिरङ्गः । ११७ । भनौ गौ वन्धूकम् ।११८। व्रज्गा मनोरमा ।११९। तो जौ ग उपस्थिता ।१२०। मस्गा: कलिका । १२१ । भनगा मृगचपला । १२२ । मो नौ गः कुमुदिनी । ११३ । मः सौ ग उद्धतम् । १२४ । नज्यगा