SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन अत्युक्ता मध्याप्रतिष्ठा सुप्रतिष्ठागा यत्र्युष्णिगनुद्र व्बृहतीपङ्क्ति त्रिष्टुब्जगत्यतिजगतीशक्कर्यति शक्कर्यष्ट्यत्यष्टिघृत्यतिधृतय एकैकवृद्धाः । ४ । कृतिः प्राविसमभ्युदश्च कृतिः । ५ । उक्तायां गः श्रीः । ६ । अत्युक्तायां गौ स्त्री । ७ । लौ मदः । ८ । लौ दुःखम् । ९ । गौ सुखम् । १० । । मध्यायां मो नारी ११ । यः केशा । १२ सो मदः । १४ । प्रतिष्ठायां गौ कन्या | १५ | ज्गौ विलासिनी । १७ । र्गों समृद्धिः । १८ गौ मृगवधूः । १९ । । रो मृगी । १३ । गौ सुमुखी । १६ । गौ व्रीडा । २० । स्गौ सुमतिः । २१ । गौ सोमप्रिया । २२ । है सुप्रतिष्ठायां रो गौ प्रीति: । २३ । र्गा विदग्धकः । २४ । भो गौ पङ्क्तिः । २५। भ्लगा रतिः । २६ । जो गौ सती । २७ । लगा नन्दा | २८ । लगा जया । २९ । म्लगाः सावित्री । ३० । सो गौ घनपङ्क्तिः । ३१ । लगा अभिमुखी । ३२ । गायत्र्यां मौ सावित्री । ३३ । म्रौ तटी । ३४ । सौ रमणी । ३५ । त्यौ तनुमध्या । ३६ । स्भौ गुरुमध्या । ३७ । यौ सोमराजी । ३८ । न्यौ शशिवदना । ३९ । म मालिनी । ४० । भ्यौ कामलतिका । ४१ । म्सौ मुकुलम् । ४२ । त्रौ शफरिका । ४३ । न कच्छपी । ४४ । औ लघुमालिनी । ४५ । स्यौ विमला । ४६ । त्रौ । ४७ । यौ सुन्दा । ४८ । मौ विक्रान्ता ४९ । स्मौ सूचीमुखी । ५० । यमौ शिखण्डिनी । ५१ । उष्णिहि मौगो गान्धर्वी । ५२ । ज ग उष्णिम् । ५३ । ज्सौ गः कुमारललिता । ५४ । सौ गो मदलेखा । ५५ । सौंग उद्धता । ५६ । सौ गो भ्रमरमाला । ५७ । रौ गो हंसमाला | ५८ । भौ गः कलिका । ५९ । सौ गोविधुवक्त्रा । ६० । म्भौ गः सरलम् ।६१। भ्नौ गश्चित्रम् । ६२ । नौ गो हरिविलसितम् ।६३। भ्जौ गः शारदी | ६४ । लगा मधुकरिका । ६५ । १ अभ्यास्ता अब्धिशङ्खशुभदुग्धाख्यानि । जला
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy