SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणधरेन्द्राय नमः ॥ कलिकालसर्वज्ञश्रीमद्धेमचन्द्राचार्यप्रणीतं छन्दोऽनुशासनम् sa वाचं ध्यात्वाऽऽहती सिद्ध-शब्दकाव्यानुशासनः ।। काव्योपयोगिनां वक्ष्ये, छन्दसामनुशासनम् ॥ १ ॥ सर्वादिमध्यान्तग्लौ त्रिको म्नौ भ्यौ नौ स्तौ वर्णगणाः । १ । द्वित्रिचतुष्पञ्चषट्कला दतचपषा द्वित्रिपञ्चाष्टत्रयोदशभेदा मात्रागणाः । २ । समानेनैकादिग्लौं । ३ । ह्रस्वो लजु । ४ । वान्ते विक्रः । ५ । - क )( पविसर्गानुस्वरव्यञ्जनाह्लादिसंयोगे । ६ । दीर्घप्लुतौ । ७ । स द्विमात्रः । ८ । एदोतो पदान्ते प्राकृते हूस्वो वा । ९ । तुर्योऽशः पादोऽविशेषे । १० । वृत्तम् । ११ । समैः पादैः समम् । १२ । समाधमर्धसमम् । १३ । अन्यद्विषमम् । १४ । श्रव्यो विरामो यतिः । १५। व्यादिर्गादि । १६ । इति संज्ञाध्यायः प्रथमः । ॥ छन्दः । १ । पादः । २ । एकाक्षरोक्ता जातिः । ३ । १55s म, न, ॥ भ, 155 य, 15। ज, sis र, ॥ऽस, 55त २७, । द।s, SI, ॥ त 55, ॥s, I SI, SI ।। च । ss, sis ms, ss, || SI, Is, sm, प । sss, || ss, ISIS, 5 ॥ s, is, Iss, SISI, ms, ss, || SII,I II, SIII, III ष । ३ यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः । गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके । १ । क्वचित्तु पदमध्येऽपि गकारादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकमात्रको । २ । पूर्वान्तवत्स्वरः सन्धौ क्वचिदेव परादिवत् । नित्यं प्राक्पदसम्बद्धाश्चादयः प्राक्पदान्तवत् । ३। परेण नित्यसम्बद्धाः प्रादयश्च परादिवत् ।
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy