SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १४ छंदोनुशासन प्रकरणम् । चौ लान्ततौ चौ तो वस्तुकम् । ३१ । षचिषा युज्यजच ओजे जो लीर्वा वस्तुवदनकम् । ३२ । षोऽजचः षपौ रासावलयम् । ३३ । द्वयोरर्धसङ्करे सङ्कीर्णम् । ३४ । पचचाहो वदनकम् । ३५ । त उपवदनकम् । ३६ । ते यमितेऽन्तेऽडिला । ३७ । पिदावुत्थक्कः । ३८ । धवलमष्टपात्षटपाच्चतुष्पात् । ३९ । तत्राष्टाहावोजे चिदौ समे चौ श्रीधवलम् । ४० । आये तृतीये चिदौ द्वितीये तुर्ये चिः शेषे खोजे चातौ समे चादौ चिर्वा यशोधवलम् । ४१ । षडंहावाद्ये तुर्ये पादौ द्वितीये पञ्चमे चौ शेषे षाभ्यां चः पो वा कीर्तिधवलम् । ४२ । चतुरंहावोजे पश्चौ समे पचचाइस्तो वा गुणधवलम् । ४३ । षचताः षचौ भ्रमरः । ४४ । षचताः षचचा अमरम् । ४५ । आद्ययोः षची अन्त्ययोश्चुः सर्वत्रान्ते तो दो वा मङ्गलम् । ४६ । उत्साहादिना येनैव धवलमङ्गलभाषागाने तन्नामाद्ये धवलमङ्गले । ४७ । देवगानं फुल्लडकम् । ४८ । गाने चिदौ झम्बटकम् । ४९ । इति उत्साहादिप्रकरणम् ॥ इत्याचार्य-श्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ उत्साहादिप्रतिपादनः पञ्चमोऽध्यायः ॥ सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वा । १ । सा त्रेधा षट्पदी चतुष्पदी द्विपदी च । २ । कडवकान्ते प्रारब्धार्थोपसंहारे आये छड्डणिका च । ३ । ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा । ३ । जैः पतौ पदौ चौ वा । ४ । झैः षतौ तिः पचौ वा । ५ । जैश्चादौ पचौ पौ वा । ६ । टैश्चपदं पचंद पदतं चातौ वा । ७ । ठैश्चपतं षचदं पादौ चिर्वा । ८ । डैः पातौ चापौ पचतं वा । ९ । वैश्विदौ पचचं वा । १० । गैश्चितौ पिर्वा । ११ । तैः षचादं चीर्वा । १२ । थैः षचातं चिपौ वा । १३ । तृतीयषष्ठयोर्दशादिसप्तदशान्ताः कलाः शेषेषु सप्त षट्पदी षट्पदजातिरष्टधा । १४ । अष्टावुपजातिः । १५ । नवावजातिः । १६ । चतुष्पदी
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy