________________
१४६
छंदोनुशासन पडिम ठवेविणु करिमु सामि कुडुमतिलयावलि लंछिउ" । १५ । ० ते रत्नकण्ठिके ठजैः । ते कमलाकरकुङ्कुमतिलकावल्यौ ठजैदशभिरष्टाभिश्च यतिश्चेत्तदा रत्नकण्ठिके । यथा “ जइ न हससि नय कुप्पसि न लवसि ता तुहु सहइ रयणकण्ठिआ । अन्नह फुरिआहरदरदीसंत णवर सहइ दसणपंतिआ ।” १ । “पडिहअवहुविहनरवइकुंजरसइ परसाहिज्जविविजओ । महिअलि निरुवमविक्कमु तुहु रा(र)यणकंठीवु निच्छिउ ।” २ । १६ ०षचुपाः शिखाः । ठजैरित्यनुवर्त्तते । एकः षण्मात्रः पञ्च चतुर्मात्राः पञ्चमात्रश्च शिखा । यथा “जसु अतुलिअ गयवलभरि कंपहिं कुलमहिहर सवि सवसुन्धर । निअकुलनहयलससहर वीरसिहामणि जयमज्झि तुहं जि पर" । १७ ०चूतौ छद्दणिका अजैः । सप्त चतुर्मात्राः त्रिमात्रश्च । अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा छद्दणिका । यथा “जा किन्नरमिहुणिहिं तुले पुहईसर पत्थुअ सुचरिअ पद्धडिअ । ता गिरिगुहसन्धिर्हि कायर तक्खणि हुअ रिउधोरणि छद्दणिअ॥" १८ ०च स्कन्धकसमम् । अजैरिति वर्तते । अष्ट चतुर्मात्राश्चेत्तदा स्कन्धकसमम् । यथा “नारिहुं वयणुल्लई सरि खंधयसमजलहिं मज्झि मज्जतिअह । ओ गिहिहि विब्भसु(मु) मणहरअहिणवविअसिअसररुहपंति अहं ।। ” १९ ०तत् मौक्तिकदाम ठजैः । ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं मौक्तिकदाम यथा “ जइ तुहु पवयणु सामिअ हिअइ वविज्जइ थणससहरकरनिम्मलु । ता निच्छउ अहिराम्वहु मुत्तिअदाम्बहु तरलहु संगहु निप्फलु ।” १९ नवकदलीपत्रं ढजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं नवकदलीपत्रम् । यथा “ नवकयलीपत्तहिं वीअणु पत्थुओ कम्पलिहिं विरइउ सत्थरउ । तहविहु दाहु पवट्टइ मज्झ सीउ उवयरणु पिअसहि संवरउ ॥” २१ ०षचूदेः कृतेष्वेषु स्त्रीत्वम् । षण्मात्रश्चतुर्मात्रषट्कं द्विमात्रे त्येलोभिर्मात्रागणैः कृतेप्वेषु स्कन्धकसमादिषु त्रिषु स्त्रीत्वं स्त्रीलिङ्गशब्दाभिधेयत्वम् । स्कन्धकसमा मौक्ति