________________
छंदोनुशासन
१४५
""
। ७ । ० चूपो गरुडपदम् । षट्
८८
यथा
""
77
०
भज्जइ माल इनवकुसुमु विसद्रु चगणाः पगणश्चैको गरुडपदम् । जसु पारु लहंतिकयावि नवि सुरगुरुभिउनंदणपमुह । अरिपन्नगगरुड पयंपिअइ सयलुवि गुणगणु सु किम्व तुह | ८ | षचुता उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा एकस्त्रिमात्रो यदि स्यात्तदोपात्परं गरुडपदम् उपगरुडपदमित्यर्थः । यथा हणिअ दुजी पसरणु विपुरिसोत्तमु विणयाणंदणु उअ गरुडपयम्मि निबद्धरइ नरवइ हरइ न कासु मणु । ९ । ० दौ हरिणीकुलं ठजैः । चतुर्मात्रसप्तकं द्विमात्रश्चैकः उर्जेरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा हरिणीकुलम् । यथा तुहुं उज्जाणि म वच्चसु जइविद्दु विलसइ मयणूस पबलु । गइनयणिहि लज्जीहइ तुहु हंसीउलु सहि तह हरिउलु " । १० • तद्गीतिसमं जजैः ॥ तद्धरिणीकुलम् अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा गीत्या समत्वाद्गीतिसमम् यथा “नच्चिरु किसलकरिहिं फुडपयडिय पुल उग्गसुमउला वलिहिं । उववणु ताइ मुइओ कयगाईसमंचिअ तरलिअलिलिहिं " ११ । ० भ्रमररुतम् । अजैरिति वर्त्तते पञ्च षण्मात्राश्चेद्भ्रमररुतम् । यथा " वरजाइ सरतद्दु भमरु रुअंतदु तुदु चिरु सुदु परिदीसह । मायंगिमर्थं धइ तुब्भु रमंतद्दु कण्णचवेडजि होसइ " । १२ । ०षवर्द्धरिणीपदम् । एकः षण्मात्रश्चतुर्मात्रषट्कं हरिणीपदम् । यथा " एत्त हे गब्भभरालस हरिणीपउ नदु एकोवि संचरइ । एचहे कण्णरोवि असरु हयलोद्धओ भण मिओ किं करइ । १३ । ० पीचता:कमलाकरम् । षण्मात्रचतुष्कं चतुर्मात्रत्रिमात्रौ च कमलाकरम् । यथा सलु विदिणु संनिहिअह खेलंतह चक्कवायमिहुहं निअवि । विरहदुत्थमित्तत्थवणि नाइदुक्ख मउलिहिं कमलायरवि " । १४ । ० चूतौ कुङ्कुम तिलकावली | चतुर्मात्रसप्तकं त्रिमात्रश्च कुङ्कुमतिलकावली । यथा “ मद्दु दूसह बिरहकरा लि अहि मयण मेलसु जणु मणवंछिउ । पइं
1
"
८८
१०
Co