SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन | १ | ० द्विपदी ॥ इतः परं द्विपद्योऽधिक्रियन्ते । २ । • दाचदालदाचदा लिकर्पूरो णैः । द्वौ द्विमात्रौ चतुर्मात्री द्वौ द्विमात्रौ लघु द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पंचदशभिर्मात्राभिर्यतिः । च इति सिद्धे दगणद्वयनिर्देशो जगणनिरासार्थः । यथा “कप्पूलधवल गुण अज्जिणि आजम्मुवि निवचक्कवइ परं । कित्ति काई उल्लालिकरि, धत्तिअ चउसायर परइ । ” । ३० सोऽन्त्यलोनः कुङ्कुमः । स एव कर्पूरः अन्त्यलघुनां ऊनः कुङ्कुमः यथा “ घणसारु मेल्लि कुङ्कुमु चयहि, परइ करहि मयनाहिवि । विणु पिअयमंइ हुअ सओ निष्फलओ मणु रइ करइ न कथवि" ।। एतावुल्लालको मागधानाम् । १ । के चिल्लघ्वष्टकादारभ्य लघुद्वयद्वयवृद्ध्या वाहादीन् भेदांनाहुः । यथाह " बाहो बोहा वग्गो, बंधू बाणो गओ वरो वेसो । वेणू वणो वरिट्ठो, विद्दुहो बलिय बलो विहओ । २ । वामो बहो विसालो, विदो विदुरो विहू वसू विरहो । विलओ तहा य विसरओ, उल्लाला पंचविसत्ति । ३ । अट्ठलदुविरइआओ, पढमा उल्लालयाउ छंदम्मि | लहुएहि दोहि दोहि अ हुति इमे वड्ढमाणेहिं ॥ " एते च कोटीसङ्ख्यप्रस्तारान्तर्भूता इति पृथग् नोक्ताः 18100 लयः । च इति लुप्तविभक्तिको निर्देश: । सप्त चगणा लयो नाम द्विपदी । यथा किउ उरि लच्छिि निलउ करिण कलिण चकु महिअल धरिउ । बलिनाम्बु (ताम्बु) सहिउ नहु कह विद्दु पहु तुहुं पुरिसोत्तिम चरिउं । " । ५ । स भ्रमरपदं अजैः । स लयः ञजैर्दशभिरष्टभिश्च कलाभिर्यतिश्चेत्तदा भ्रमरपदम् । यथा -“ ललिअविलासोचिअ तविण किलेसहि सहि किं तणु अप्पणु । मालइ - कुसुमु सहइ भमरपओ न उण खरसउणि झडप्पणु । ” । ६ । • षचुदा उपात् । एकः षण्मात्रः पञ्च चतुर्मात्रा द्विमात्रश्चैको यदि तदा उपात्परं भ्रमरपदमुपभ्रमरपदमित्यर्थः । अजेरिति वर्त्तते । यथा " तहि मुद्धहि नेहंधहिं किम्व किवण य तुह खलिउ पयद्दु । उअ भमरणवि (( । १४४
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy