________________
१३४
छंदोनुशासन रइकलहिण त्रुट्टी, ससिरयणिहुं सुविसालि ।” २९ । ओजे दश समे त्रयोदश कोकिलावली । यथा। कोइलावलिकए “संगीअइ नचावओ । नवलयविलयाओ, मलयानिलु नट्टावउ ।" ३० । ओजे दश समे चतुर्दश मधुकरवृन्दम्। यथा “फुल्लियलय निअवि, महुअरवंद्रिण गीउ तह । वाहोल्लयनयण, पयमवि पहिअ न दिति जह।" ३१ । ओजे दश समे पञ्चदश केतकीकुसुमम् । यथा “ बिंबालिउ भुवणु, नवकेयइकुसुमपराइण । नं अहिवासिअउं, मयरद्धयकम्मणजोइण ।” ३२ । ओजे दश समे षोडश नवविद्युन्माला। यथा “ओ चलचलंतिआ, विप्फुरेइ नवविज्जुमालिआ महरक्खसस्स जोहिअव्व दीहरकरालिआ " ३३ । ओजे दश समे सप्तदश त्रिवलीतरङ्गकम् । यथा । “दीहरच्छीआए, पेच्छ सहए तिवलीतरंगयं । कय तिहुअणविजए, लीहतिअं पि व कामिण काठिअं।" ३४ । एवं सप्त । तथा ओजे एकादश समे द्वादश अरविन्दकम् । यथा “ प्रिअहि मुहु अरविन्दु चलनयण इन्दिदिरु । दन्तकन्तिकेसर, लच्छिविलासमन्दिरु ।' ३५ । ओजे एकादश समे त्रयोदश विभ्रमविलसितवदनम् । यथा “ कुइ धन्नु जुआणउ, विअसिअदीहरनयणिए । माणिज्जइ तरुणिए, विन्भमविलसियवयणिए ।” ३६ । ओजे एकादश समे चतुर्दश नवपुष्पन्धयम् । यथा “ सहि पंकोप्पन्नुवि, कमलु तं लसहिओ बुहसइहिं । जं रसउद्धृसिअहिं, पिज्जइ नवफुल्लंधुअहिं ।" ३७ । ओजे एकादश समे पञ्चदश किन्नरमिथुनविलासी । यथा । “ अविरहिअहं मुइअहं, हरिणहंजि रइसुहु सलीसए । पर एम्वइ कीम्बइ, जसु किन्नरमिहुणविलासए ।” ३८ ओजे एकादश समे पोटा विद्याधरलीला । यथा मुद्धइ गिज्ज तउ, तुहु कन्नरसाय गु र्ग. सुणि । जिण ओहामिज्जइ, विजाहरलील गइझुणि ।" ३९ ओजे एकादश समे सप्तदश सारङ्गो यथा “मारुवि चंडिओ वरि परिगणिअनावु सारंगो । सीहु न सलजइ जाविहुं दलिश्रमत्तमायंगओ।” ४० ।