________________
छदोनुशासन एवं षट् । तथा ओजे द्वादश समे त्रयोदश कामिनीहासो यथा “ मणहरु तुहु मुहसररुह, रयणीअरविन्भमु धरइ। कामिणिहासविलासुवि, जोण्हापसरहु अणुहरइ ।” ४१ । ओजे द्वादश समे चतुर्दशापदोहको यथा " एत्थु करिभि भणि काई प्रिउ, न गणइ लग्गी पाइ । छद्देविणु हउं मुक्की, अवदोहय जिम्व किर गावि ।” ४२ ओजे द्वादश समे पंचदश प्रेमविलासो यथा । कित्तिओ वण्णउं भयणु, किअउ जिण सोवि नारायणु । तहु गोवाली अणहु, घणपिम्मविलासपरायणु ।' ४३ । ओजे द्वादश समे षोडश काश्चनमाला । यथा “दीसइ सुरधणुलट्ठी, साम्बलगोरवण. सोहिल्ली । मरगयकंचणमाली गं घणलच्छिहि कंठि नवल्ली।" ४ ४ । ओजे द्वादश समे सप्तदश जलधरविलसिता। यथा “ पिक्खिऊण गयणयलि नवजलहरविलसिअ चलविज्जल । संभरंति, निअपिअहं, पहिअदइअ गलिअंसुअकज्जल ।” ४५ । एवं पञ्च । तथा ओजे त्रयोदश समे चतुर्दशाऽभिनवमृगाङ्कलेखा । यथा “ नहयलवराहदाढिआ, वारुणिवहूइ णिडालिआ । अहिणवमिअंकलेहिआ उप्पइ पीइं निहालिआ ।” ४६ ।
ओजे त्रयोदश समे पञ्चदश सहकारकुसुममारी । यथा “वणलच्छिकणयरमणिआ, कुसुमाउहविजयपडाइया । सहयारकुसुममंजरी, ओअह महुसमएण पयडिआ।” ४७ ओजे त्रयोदश समे षोडश कामिनीक्रीडनकम् । यथा “नहलच्छि भालतिलअओ, दिसिकामिणिकीलणगंदुअओ । रेहइ पुप्फमयंकओ, मयणाहिसेअअमयकलसओ ४८"। ओजे त्रयोदश समे सप्तदश कामिनीकङ्कणहस्तको। यथा “कवणु सु धन्नउ जिण विणु कामिणिकंकणहत्थओ विअलहिं । अन्नु कि एम्वइ ससिमुहि हिंडइ उन्नमिइहिं करकमलिंहिं ।" एवं चत्वारः । ४९ । तथा। ओजे चतुर्दश समे पञ्चदश मुखपालनतिलकः । यथा “इह माहवि वम्महनिलय, मलयानिलहल्लिरकिसलय ।
ओ दीसहिं कुसुमाओलय, कामिणिहुं मुहवालणतिलय।" ५१ ओजे चतुर्दश समे षोडश वसन्तलेखा । यथा “ कुविदो मयणो महाभडो,