SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १६० छंदोनुशासन पृथग् धृतगणेभ्योऽथ गणसंख्यां विकल्पयेत् । २ । हताद्वायचिता तावद्यावदाद्याक्कसंभवः । तत्संख्या मुद्दिशेद्गाथा मुद्दिष्टप्रत्यये बुधः " । ३ । एवमन्यास्वपि जातिषु यथा स्वविकल्पं ज्ञेयमित्युद्दिष्टसंख्यानयनम् । अथ सर्वेकादिगलक्रियापरिज्ञानार्थमाह । ८ ० वर्णसमानेककान् सैकानु पर्युपरि क्षिपेत् मुक्त्वान्त्यं सर्वैकादिगलक्रिया ॥ वर्णसमान् वर्णतुल्यान् यावन्तो वर्णास्तावत एककान्, सैकान् एकेन सहिता - न्विन्यस्योपर्युपरि क्षिपेदन्त्यं मुक्त्वा, इयं सर्वैकादिगलक्रिया । सर्वगाणां सर्वलानामेकादिगानामेकादिलानां च परिज्ञानाय क्रियाकरणमित्यर्थः : । यथा चतुरक्षरे छन्दसि पञ्चैकका उपर्युपरि न्यस्यन्ते । ततोsara द्वितीये क्षिप्यते । द्वितीयोऽपि तृतीये । तृतीयोऽपि चतुर्थे । मुक्त्वान्त्यमिति वचनादत्यो वर्ज्यते । पुनरधस्तनो द्वितीये क्षिप्यते द्वितीयोऽपि तृतीये अन्य मुकत्वा । पुनरधस्तनो द्वितीये क्षिप्यते । जातन् । (दृष्टव्यम् अंतिम १ १ १ १ १ १ १११४४४ १ १३३ ६ ६ १२२२३४ १ १ १ १ १ १ पंक्ति तुलिकायाम् ) ।।5। अत्र प्रथमकं सर्वगुरु ऽ ऽ ऽ ऽ चत्वार्ये कलवूनि त्रिगुरूणि । sss ऽ । ऽ ऽ | ऽ ऽ । ऽ | sss | षट् द्विलघूनि द्विगुरूणि ।।ss | । ऽ । ऽ | ऽ।। ऽ | । ऽ ऽ । | ऽ । ऽ । | ऽ ऽ | | | चत्वारि त्रिधून्येक गुरूणि 1115 | |15| | 15 || | | | | | एक एकं सर्वलघु | इयमेव सर्वैकादिगलक्रिया प्रथमषष्ठैकादशषोडश समवृत्त हान्या यक्षरार्द्ध समस्य यथा ४, ४, ४ अत्र चत्वार एकलघवश्वत्वारो द्विलघवश्वत्वारस्त्रिलघवः । एवमन्येष्वपि अर्द्ध समेषु ज्ञेयम् तथा अष्टाक्षरजातेः सर्वैकादिगलक्रिया व्यक्षरसमवृत्तहान्या चतुरक्षरार्द्धसमहान्या च यक्षरविषमस्य यथा ॥ ( ८, २६, ५३, ६६, ५३, २६, ८ ) एव मन्येष्वपि विषमेषु ज्ञेयम् । अथ जातीनां सर्वेका दिगलक्रियामाह । ९
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy