________________
ग्रन्थनाम
१८ योगशास्त्रम् स्वोपज्ञवृत्तियुतम्
१९ वीतरागस्तोत्रम्
२० वादानुशासनम्
२१
२२ शेष संग्रह नाममाला सारोद्धार
शेषसंग्रहनाममाला
२३
सप्तसन्धानमहाकाव्यम्
२४ संस्कृत द्वयाश्रय महाकाव्यम्
श्लोक संख्या
१२,७००
१९८
२८२९
तेषां नवमजन्मशताब्धा निमित्तमासाद्य छन्दोऽनुशासननामकस्यास्य ग्रन्थस्य आचार्य श्रीविजयजयचन्दसूरीश्वराणामुपदेशेन पुनमुद्रणं विधीयते तद्धि भृशं प्रशंसार्हम् । समधीतशब्दादिशास्त्रोऽयं सू रिवरः एवमेव विभिन्नग्रन्थ संशोधनमुद्राणादौ स्वशक्ति विस्फोरयेदित्याशा से ।
शेठ जीवण अबजी जैन ज्ञानमन्दिर
सर्कल, माटुंगामुम्बई - ४०००१९
वि.सं. २०४४ भाद्र कृष्णा - अष्टमी
एतद्ग्रन्थ पुरोवचन लिखननिमित्तेन यत्सू रीश्वर गुणस्तुतिकरणावसरः सम्प्राप्तस्तेन भृशं प्रसीदन् स्वं च धन्यं मन्यमानो विरमामि ।
— विजय हेमचन्द्रसूरिः