SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन पचरमजिनपतेः सुरपतितुङ्गोत्सङ्गनिषण्णस्य किमपि बलविलसितमतुलम् | मृदुचरणाङ्गुष्ठाग्रसमा क्रान्तिविधुरचलित कनक शिखरिस्फुटभयसम्भ्रान्तामरयक्षोरगपति निखिलदुरितदलनम् " ३७१ ०म्सौ ज्सौ तौ भ्रौ विभ्रमगतिः ॥ मसजसततभराः यथा " दृष्ट्वा त्वत्पृथना तुरङ्गमखुरोद्भूतं धरित्रीरजो गगनाङ्गणे तत्तद्भूतिमतीं विहाय सपदि स्वां राजधानीमपि प्रियजीविताः । गच्छन्तोऽनु गिरिम्पलायन विधिप्रत्यूहहेतु मुदुः सहचारिणां दाराणां कलहंसविभ्रमगतिं निन्दन्ति चौलुक्यचन्द्र तवास्यः " ३७२ २४ O अभिकृतौ भ्मस्भनीगाः क्रौञ्चपदा ङङजैः ।। भमसभा नगणचतुष्टयं गुरुश्च । ङङजैरिति पञ्चभिः पञ्चभिरष्टभिश्च यतिः । यथा “प्रोऽज्झ्य पुराणि त्वद्भययोगानृपवर भवदरिरतिशयविधुरो दूरमरण्यं प्राप्य कलत्रैः सह समजनि गतिरयवशतृषितः । सारसनादात्स स्वयमादौ प्रसरति कियदपि भुवमथ सहसा प्रेक्ष्य चकोरक्रौञ्चपदाङ्कां ध्रुवमिह सरिदिति निगदति दयिताः " ३७३ ०नीसभिगा हंसलयो जछैः । नगणचतुष्टयं सगणो भगणत्रयं गुरुश्च । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा " भवशतचित निरवधिसुकृतैस्त्वत्कृतधर्मपथोधिगतः प्रणयिनी मयि कुरु तदसमकरुणां पश्य सुधारसपूर्णदृशा । अभिमततरमिति वितर जिनपते शक्रफणीन्द्रनरेन्द्रनुत प्रतिदिनमपि तव पदकमलयुगे देव भवेयमहं सलयः " ३७४ ० त्यो भौ नीगौ हंसपदा जैः । तयसभा नगणचतुष्टयं गुरुश्च । त्रैरिति दशभिर्यतिः । यथा अम्भोजवनं व्याकोशमिदं सलिलमतिविमलमिति वनसरसि भ्रान्तोपि हि मा कार्षीर्गमनं यदिह विचरति हरिणशिशुनयना । तस्य अतिरम्यां वीक्ष्य गति निरुपमितिमतिशयमधिगतवतीं हीतः सपदि त्वं हंसपदात्पदमपि चलसि न खलु नियतमदः "" ३७५ • जज्या नीगौ चपलम् ॥ नजजयान गणचतुष्टयं गुरुश्च । यथा “ क्वचिदपि चूतलतामुपभुङ्क्ते क्वचिदपि पिबति विचकिललतां क्वचिदपि चुम्बति माधविकां च क्वचिदपि परिसरति च लवलीम् । बहुविधपुष्पसमृद्धिनिधाने विलसति नवतरमधुसमये चपल 4 ६६ -
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy