________________
छंदोनुशासन
र्गादिः ॥ त्रिचतुरादिः संख्या क्रमेण गघङादिसंज्ञा || इत्याचार्य श्री हेमचंद्र विरचितायां स्वोपज्ञच्छंदोनुशासनवृत्तौ संज्ञाध्यायः प्रथमः
२४
समाप्तः ।।
०
ग्रंथाग्रं १२५ अक्षराणि १८ • छंदः ॥ आशास्त्रपरिसमाप्तेः छंद इत्यधिकृतं वेदितव्यं । पादः ॥ पाद इत्यधिकार आशास्त्रपरिसमाप्तेः । इदानीमेकाक्षराद्याः षडविंशत्यक्षरावसानाश्छंदोजातीराह । • एकाक्षरोक्ता जातिः ॥ एकाक्षरपादोक्तानामभेद संग्रहात्मिका जातिः । अत्युक्तामध्याप्रतिष्ठासुप्रतिष्ठागायत्र्युष्णिगनुष्टुप्वृहतीपंक्ति त्रिष्टुब्जगत्यति जगतीशक्कर्यतिशक्कर्यष्टधत्यष्टिष्टत्यतिधृतय एकैकवृद्धाः । उक्तात एकैकाक्षरवृद्धपादा अत्युक्तादयस्तत्र यक्षरा अत्युक्ता जातिः । त्र्यक्षरा मध्या, चतुरक्षरा प्रतिष्ठा ; एवं यावदेकोनविंशत्यक्षरा अतिधृतिः । कृतिः प्राविसमभ्युदश्च कृतिः ॥ प्र आङ्गवि सम् अभि उद् इत्येतेभ्यश्च पराकृतिरेकैक वृद्धाक्षरा । विंशत्यक्षरा कृतिः । एकविंशत्य - क्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षराऽभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः इति । अथासामेव जातीनामुपयोगिनो भेदानाह । ० उक्तायां गः श्रीः ॥ उक्तायां जातौ गुरुरेकाक्षरः पादः सच श्रीअत्युक्तायां गौ २ पद्ममित्येके ।
" गीर्धीः
श्रीस्तात् ” १ इष्टा सा स्त्री
""
" आतर्दृष्टा जयजिन जितमदः
३ पुष्पमिति कश्चित् • ग्लौ
""
८८
कस्य नात्र दुःखमस्ति
- दुःखं ॥ यथा स वः क्रियात्सुखं ५० मध्यायां संसारे सारं किं स्यान्नारी " ६ ० यः इयं सा सुकेशा ७ धूरिति भरतः ।
४ गौ सुखं यथा जिनः मो नारी । यथा “ निःसारे केशा यथा पुरंध्री सुवेशा
८८
""
०
रो मृगी ॥ यथा " वल्लभा
गेहिनी या मृगीलोचना " ८ तडिदितिभरतः । ० सो मदनः ॥
०
०
नामा यथा
स्त्री ॥ • लौ मदः
यथा
CC
८८
""
""
o