________________
२५
केचित्तु
यथा विरभ्यधिकं मदनो दहति " ९ रजनीति भरतः ० म्रभ्यन्रस्तामेकैकोप्यब्धिः १ शंखः २ शुभ्रं ३ दुग्ध ४ मित्याहुः |
८"
०
प्रतिष्ठायां गौ कन्या । मगणो गुरुश्च यथा सेयं मन्ये धन्या कन्या १० ०भगौ सुमुखी
सर्वैर्देवैर्येहांचक्रे । भगणो गुरुश्च
|
११
ललितेतिभरतः ।
याश्रुमुखी सा सुमुखी " जगणो गुरुश्च यथा १२ जयेति भरतः । ०
न लभ्यते घनस्तनी ।
छंदोनुशासन
66
""
८८
८८
गौ व्रीडा ॥
((
चित्ते भवद्वीडा
८८
यथा “ क्षीणतनुमंरिहे । • ज्गौ विलासिनी ॥ धनं विना विलासिनी " रगणो गुरुश्च यथा “ पुण्यपात्रे शुद्धचितैः । या प्रदत्ता सा समृद्धिः ” १३ पुण्यमिति भरतः । ० गौ मृगवधूः ॥ नगणो गुरुश्च यथा तव पुरो नयनयोः । किमिव सा मृगवधूः १४ यगणो गुरुश्च यथा तथा तेन कृतं भर्त्रा । यथा १५ ० गौ सुमतिः ।। सगणो गुरुश्च यथा धर्मं वद सत्यं । त्यज पापं सुमतिः सन् ” १६ भ्रमरीति भरतः । गौ सोमप्रिया ॥ तगणो गुरुश्च यथा “ विभ्राजते खे रोहिणी । चारुद्युतिः सोमप्रिया" १७ ० सुप्रतिष्ठायां रो गौ प्रीतिः ॥ नैव कामिन्यः । नापि वैराग्यं तस्य का विदग्धकः || रगणो लघुगुरू च । यथा “ यौवनेन वा कार्मणेन बा । यो न दग्धकोऽसौ विदग्धकः १९ बागुरेतिभरतः ० भो गौ पंक्तिः ॥ यथा " फाल्गुनमासे फुल्लवनांते । पावकतुल्या किंशुकपंक्तिः " २० अक्षरोपपदेत्यन्ये । कुंतलतन्वीतिभरतः • लगा रतिः । भगणो लघुगुरू च यथा " साधुचरणां भोजयुगले || हंत विदुषो राजति रतिः २१ ० जो गौ सती ॥ यथा “स्वभर्तृभक्ता विशुद्धशीला । निरीहचित्ता सती सतीयं २२ शिखेतिभरतः • लगा नंदा || तगणो लघुगुरू च यथा “ चित्ते सरला वेषे तरला । दाने पृथुला नंदा महिला २३ ० य्लगा जया || यगणो लघुगुरू च मानीयत
यथा यस्य नैवार्था
प्रीतिः १८ ग
८८
""
८८
""
66
o
गौ समृद्धिः ॥
८८