________________
२६
छंदोनुशासन मनः कांतया । मुखेनोल्लसज्जितांभोजया" २४ ०म्लगाः सावित्री॥ मगणो लघुगुरू च यथा “जैनेंद्रं मुखं दिश्याद्वः सुखं । जिनये येन सा सावित्री प्रभा" २५ ०सो गौ धनपंक्तिः । यथा “क्रियया हीनं यदिह ज्ञानं । रहितांभोभिर्घनपंक्तिः सा” २६ लगाअभिमुखी ।। नगणो लघुगुरू च यथा “ शशिवदना मृगनयना । अभिसरति त्वदभिमुखी', २७ मृगचपलेत्यन्यः । कमलमुखीतिभरतः । ० के गायत्र्यां मौ सावित्री । यथा “देवानां यः स्त्रैणैः साक्षात् क्षोभ निन्ये । देवः किं स ब्रह्मा यत्कांता सावित्री' २८ . म्रो तटी ।। मगणरगणौ यथा “ कामेभ्यो निस्पृहं यस्योच्चेः स्यान्मनः । किं कुर्यात्तस्य सा मंदाकिन्यास्तटी" २९ ०सौ रमणी ।। यथा " रजनीरमणप्रतिमे वदने । तिलकं शशकं कुरुते रमणी" नलिनीतिभरतः ३० त्यो तनुमध्या ॥ तगणयगणौ यथा “लावण्यपयोधिः सौभाग्यनिधानं । सा कस्य न हृद्या बाला तनुमध्या" ३१ स्भौ गुरुमध्या ॥ सगणभगणौ यथा “चपला केकरनयना सा किल । रमणी कोविद गुरुमध्या तव " ३२ ०यौ सोमराजी ॥ यथा “स वः पातु कुंदविषा देहभासा । समुद्योतितातो जिनः सोमराजी" ३३ न्यौ शशिवदना ॥ नगणयगणौ यथा “ मनसिजलीलाकुलगृहभूमिः। कुवलयनेत्रा शशिवदनेयं " ३४ मुकुलितेत्यन्यः । मकरशीर्षेतिभरतः माँ मालिनी ॥ रगणमगणौ यथा “ केतकीसंसृष्टैर्मालतीसंपृक्तैः । पंकजैरहतं मालिनी सोपास्ते " ३५ ०भ्यो कामलतिका ॥ भगणयगणौ यथा " भाति मृदुपाणिपल्लवमनोज्ञा । हासकुसुमश्रीः कामलतिकेयं ।" ३६ ० म्सौ मुकुलं ॥ मगणसगणो यथा “यातोस्तं शशभृन्मार्तडोभ्युदयं । व्याकोशं कमलं नीलाब्जं मुकुलं" ३७ वीथीतिभरतः । ०ौ शफरिका । नगणरगणौ यथा “कुवलयेक्षणे रमयतो मनः । तव विलोचने १ स ब्रह्मा ब्रह्मा किं.