________________
छंदोनुशासन
66
19
शफरिकाचले " ३८ गिरेतिभरतः । ०नौं कच्छपी ॥ रगणनगणौ यथा लक्ष्यते सरसि चंद्रमस्सदृशि | लक्ष्मकांतिरिह कच्छपी पयसि " ३९ ० भ्रौ लघुमालिनी ॥ भगणरगणौ यथा " त्वद्वदनामतो मंडलमैंदवं । संप्रति लक्ष्यते श्री र्लघुमालिनी ४० ० स्यौ विमला ॥ सगणयगणौ यथा "निपतंति यस्मिन् सरला दृशस्ते । तमुपैति लक्ष्मीविमला च कीर्तिः " ४१ ० त्रौ जला । तगणरगणौ यथा “ जातास्तव द्विषत्स्त्रीणां दृशो नृप । अश्रान्तमश्रभिः पर्यस्तकज्जला: " ४२ ० म्यौ सुनंदा ॥ मगणय गणौ यथा " श्रीमत्पार्श्वनाथ त्वत्पादाब्जयुग्मे । भूया निर्विकल्पा भक्ति में सुनंदा " ४३ ०म्मौ विक्रांता || भगणमगणौ यथा " नो भटसिंहास्ते त्वद्विषुपुय्यैतः । वासरति सिंहा बिभ्रति विक्रान्ता " ४४ ० स्मौ सूचीमुखी || सगणमगणौ यथा “ अधुना पंचेषोर्नवतीक्ष्णास्त्रत्वं । इह जज्ञे सूचीमुखया केतक्या " ४५ ० यमौ शिखंडिनी ॥ यगणमगणौ यथा " हा पांथस्त्रीभिः पिधीयते कर्णाः । मुदुर्व्यातवाने शिखंडिन्या रावं " ४६० उष्णिहि मौं गो गांधव । यथा स श्रेयांसि श्रेयांसः श्रीमान् देवः पुष्णातु । क्षोभायामुद्यच्चिते गांधर्वी न क्रीडापि " ४७ O • जौं गउष्णिक || रगणजगणौ गुरुश्व यथा "उष्णिही संसृतौ स्यादध्रुवं रजो गुरुः । नो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनं " ४८ शिखेतिभरतः ० ज्सौ गः कुमारललिता | जगण सगणौ गुरुश्च यथा नरेन्द्रगण सेनावृतः प्रथितशक्तिः । दधासि नृपते त्वं कुमारललितानि " ४९ अत्र केचित् द्वाभ्यां विरतिमिच्छति । यथा
66
८८
66
५० ०
इदं वदनपद्मं प्रिये तव विभाति । इह व्रजति मुग्धे मनो भ्रमरतां मे " सौ गो मदलेखा ।। मगणसगणौ गुरुश्च यथा “यावत्केसरिनादो नायाति श्रुतिमार्ग । तावद्गंधगजानां गंडे स्यान्मदलेखा” ५१ ० सौंग उद्धता ॥ रगणसगणौ गुरुश्च यथा बैरिणां नृप सेना । त्वत्प्रतापविला से सोद्धतापि
२७
८८
या बभूव सुदर्पा गतश्रीः " ५२