________________
२८
• सौ गो भ्रमरमाला ||
गणगणौ
O
मधुरसाढ्ये भ्रान्ता भ्रमरमाला
((
८८
मंदारकुसुमे वा । प्रीत्या ० गो हंसमाला || यथा शैवलाली निराशा पंकजे बद्धवासा । किं बकोटावलीयं हृत सा हंसमाला " ५४ ० भौगः क्रलिका | यथा स्पर्शनमावशाद्या मकरंदमुचा । किं भ्रमर भ्रमता सा कलिता कलिका " सोपानमित्यन्यः । भोगवतीलिभरतः ५५ ० सौ गो विधुवा || भगणगणौ गुरुश्च यथा " हि विरहतप्ता रात्रिमभिलषन्ती । विधुवक्त्रा उद्यति विधुबिबेलायति विध्रुवक्त्रा ५६ ०म्भौ गः सरलं || मगणभगणौ गुरुश्च यथा पापाभ्यासात्कुटिलं चेतो रौद्रं भजते । शास्त्राभ्यासव्यसनाद्धर्म्य ध्यानं सरलं "" ५७ ● नौ गवित्रं ॥ भगणनगणौ गुरुश्च यथा कीर्तिरिह भवतः कुंदकुसुमसमा । रंजयति हृदयं चित्रमिदमधिकं " ५८० नौ गो हरिविलसितं । यथा " सपदि बलिनृपान्समिति नियमयन् । प्रथयसि न विभो न हरिविलसितं " चपलेत्यन्ये । द्रुतगतिरितिभरतः ५९ ० जौ गः शारदी || भगणजगणौ गुरुश्च यथा 'उज्ज्वल निशाकरा चारुकमलाकरा । कस्य न मनोरमा श्रीभवति शारदी ६० • नगा मधुकरिका || तगणनगणौ गुरुश्च यथा पांथ श्रय दयितां प्राप्तो मधुसमयः । गायत्यनुविटपं प्रीता मधुकरिकाः वज्रमित्यन्यः ● जौ गो विमला || सगण जगणौ गुरुश्च यथा
O
<<
८८
"" ६१
""
समशत्रु मित्रता - मवलंब्य निर्मम । भज वीतरागतां विमलात्मको भव ६२ ० ज्रौ गः सुभद्रा ॥ जगणरगणौ गुरुश्च यथा कुमारपाल देव त्वदीयविक्रमेण । महौजसः सुभद्रा -पतेः स्मृतं न केन " ६३
न्यौ गः कुमुदवती ॥ नगण गण
6
गुरुश्च यथा पतिविरहे याऽन्यमुखमपि नाऽपश्यत् । कलयति साश्लाघामिह कुमुदिन्येका " ६४ सौ गो मुदिता ॥ यगणसगणौ गुरुश्च यथा "लतानां कलिकाभिः प्ररोहत्पुलकेव । वसंतागमनेऽस्मिन् वनश्रीमुदितेयं ६५ ० त्रौ गो मनोज्ञा ॥
८८
o
०
(C
दोनुशासन
८८
गुरुश्च यथा कुंदे विचकले वा
"" ५३
66
८८
"