________________
छंदोनुशासन नगणरगणौ गुरुश्च यथा “भुवनजैत्रमंत्रं रतिपतरेधीते । पिकगिरा मधुश्रीतिमनोज्ञयाऽसौ " ६६ ०सौ गो दीक्षा ॥ सगणरगणौ गुरुश्च यथा " नवसिंदूरभासो मुकुलाः किंशुकेऽमी । ध्रुवमामेयबाणा रतिनाथस्य , दीप्ताः" ६७ ० ॐ अनुष्टभि त्रौ गौ विभा ।। तरगगाः यथा " देव त्वयि क्षमानाथे क्षीणान्यभभुजां कीर्तिः । पूर्वादिभाजि मार्तण्डे का वा विभास्तु ताराणां" ६८ ०यौँ ल्गावनुष्टुप् ॥ रयलगाः यथा “कुर्वतेऽविवेकारतिं ये विरागहेतुप्वपि । ते पठंति चित्र मुहलिशा अनुष्टब्धिया" ६९ गीर्गी विद्युन्माला ॥ समानेनैकादिरितिवचनाद्गीरिति गचतुष्टयं गृह्यते । मौ गावितितु न कृतं चतुर्भिश्चतुर्भिर्यथा विरतिआयेतेति यथा “सत्यं रम्या भोगा भोगाः कांताः कांताः प्राज्यं राज्यं । किं कुर्वतु प्राज्ञा यस्मादायुर्विद्युन्मालालोलं" ७० ० भी गौ चित्रपदा । यथा “व्योमनि सागरतीरे पर्वतशृंगनिकुंजे । भ्राम्यति भीमकुलेन्दो चित्रपदा तव कीर्तिः " ७१ ० त्रौ ल्गौ सुमालती ॥ नरलगाः यथा “ परिहृतोत्पलावली कनककेतकी तथा भ्रमरमालतीकृते तदिति सा सुमालती" ७२
स्तौ ल्गौ माणवकपः ॥ भतलगाः धैरिति व्यादिर्मादिरितिवचनाच्चतुभिरिति लभ्यते । यतिरिति चोपतिष्ठते तेन चतुभिर्यतिरिति सिद्धं । यथा “शीतरुजान्योन्यरणदंतरवैविस्वरकं । साम पठन्माणवकोऽशासि मुहुर्यत्र शुकैः ७३ ०त्रौ लगी नाराचं ।। सरलगाः यथा “दुर्वारवैरिदंतिनां कुंभस्थलेषु निश्चलः । स्वकीर्तिकेतुवंशवनाराच एष शोभते ७४ नौ गौ हंसरुतं ।। मनगगाः यथा “मंजीरवणितयोग्यां कुर्वाणं श्रवणभोग्यां । आदते बत मनांसि यूनां हंसरुतमेतत्" ७५ जी ल्गो ललितगतिः ॥ नजलगाः यथा "मणिरसनास्वनिता दनुसृतहंसकुलैः । श्रितमिव शिष्यपदं ललितगतौ सुतनोः ” ७६ जौं गौ सिंहलेखा ।। रजगगाः यथा “ पर्णपातमात्रभीत
THEHREEEEEEEE