________________
छंदोनुशासन कृष्णसारपोतताप्त । किं विलंबसे महात्मस्त्वं जहीहि सिंहलेखां" ॥ ७७
जो ल्गी प्रमाणी ॥ जरलगाः यथा “तव प्रमातुमिच्छता यशश्चुलुक्य भूपते समग्रमानजित्वरी जगत्त्रयी प्रमाण्यभूत्" ॥ ७८ मत्तवेष्टितमिति भरतः • जौं ग्लौ समानी ॥ रजगलाः यथा “रागरोषमोहदोषदारुदावपावकस्य । तीथिकः समं जिनस्य नो समानिका कलापि” ७९ न्सौ गौ गुणलयनी ॥ नसगगाः यथा “गुरुगुणचिता स्फीता परिहृतरजःपुंजा । मुनितनुरियं साध्वी न गुणलयनी साधो" ८० ०सौ ल्गौ मही ॥ ससलगाः यथा “भृशमात्मवतः कला ननु यस्य परिस्फुटाः । सहि कांचनपुष्पितां सकलां चिनुते महीं” ८१ ० नौ गौ रतिमाला ॥ ननगगाः यथा “ततिरिह करिणां ते क्षरदुरुमदवारिः । नृपवर जलदानामिव विचरति माला" ८२ ० अन्यद्वितानं ॥ उक्ताद्वक्ष्यमाणाच्चान्यत्समवृत्तं छंदो वितानसंज्ञं । यथा “ त्वयि तेजोभिरशेष जगदुद्योतयतीदं । उदयत्येष इदानीं सविता नाथ मुधैव " ८३ तथा “कंकालमालभारिणं कंदर्पदपदारिणं । संसारबंधमोचनं वंदामहे त्रिलोचन" ८४ तथा "तस्याः स्मरामि सुंदरं चंद्रोपमानमाननं । कंदर्पचापभंगुरभूविभ्रमोपशोभितं " ८५ तथा "तृष्णां त्यज धर्म भज पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव शिष्टाननिशं संश्रयेत्यादि " ₹ ८६ ०बृहत्यां भो मौ वक्त्रं ः ॥ डैरिति पंचभिर्यतिः यथा “विभ्रमसारभूविक्षेपं मन्मथलीलालीलागारं । कस्य न चित्ते कुर्यात् क्षोभं बालकुरंगाक्षीणां वक्त्रं" ८७ ० नो रौ बृहतिका ॥ यथा “विशदवृत्तलधात्मनः शुचियशो यते पते । तव कमंडलुर्वारिधिहतिका च मंदाकिनी " ८८ ० नसा हलमुखी ॥ रनसाः यथा “ दंतुरं कपिशनयनं यन्मुखं विकटचिबुकं । तां स्त्रियं सुखमभिलषन् दूरतस्त्यज हलमुखीं” ॥ ८९ • नौ मो भुजगशिशुसृता । यथा “ नयनविलसितैरस्याः कथमिव वत मूर्छा ते । भुजगशिशुसृता यद्वावगतमुरगकन्येयं " ९० वक्रगतरित्यर्थः ।