________________
छंदोनुशासन शिशुपदस्य साभिप्रायत्वात् । यथाच " अभ्यस्यता तु तरणीगतिवक्रिमाणमुन्मूलिताः फणिशिशो भवतापराधाः" ९१ इति । मधुकरिकेतिभरतः । • भजसा उदयं ॥ यथा “सुभ्र भवदीयवदने सत्यपि नितांतरुचिरे । निस्त्रप इवैष सहसा वांछति शशांक उदयं ।। ९२ भौ र उत्सुकं यथा “ आपदि दीनमनोरथं संपदि हर्षपरायणं । मा कुरु मानस चापलं संस्मर त त्वमनुत्सुक" ९३ ० नरा भद्रिका ।। रनराः यथा " पुण्यपापजलवद्धिते सौख्यदुःखलतिके स्वयं । तजहीहि परिविप्लवं साधुता हृदय भद्रिका'' ९४ ० नौ र उपच्युतं ॥ यथा “ नृप कुरु करुणां जने परिहर खलसंगमं । विमृश सुरविमानतस्त्रिदशपतिमुपच्युतं " ९५ ० स्जसा अक्षि ।। सजसाः यथा “ विषमारय एष इति यत्कवयो नदंति तदसत् । प्रहरत्ययं हि मदनः सुतनो तवाक्षिललितैः " ९६ ०मः सौ कनकं ॥ यथा “मिथ्यादर्शनदिग्धमनाः पापं धर्मधिया मनुते । गाढोन्मत्तरसांधदृशां मृत्पिडोऽथवा कनकं " ९७ ०सौ मस्तारं ।। यथा “सकलासुमतां रक्षायै यतितव्यमितीयत्तत्त्वं । रसवादविदां तत्सारं यदि वार्तिक रक्तं तारं" ९८ सिः सौम्या ॥ सिरिति सगणत्रयं यथा “निजीवितमात्ररसात्कृतनिष्कृपक्रर्मतते । मृगयामधुमद्यरते कुरु धर्ममसौम्यमते " ९९ तभ्या रुचिरा ॥ तभयाः यथा “नाश्रायि यैश्चरणपद्मद्वंद्वं तव क्षणमपीश । तैराश्रितं वनमजस्रदावज्वलत्तरु चिराय" १०० ० नस्या विशाला ।। नसयाः यथा “ नृपतिलक मातु कीर्तिस्तव भुवि कथं तु यस्याः । भवति सकला त्रिलोकी यदियमपि नो विशाला" १०१ ०तन्मा मकरलता ।। तनमाः यथा “ भैमे भवदरिनारीणामाद्रांजननयनास्रोधः । आसूत्रि कुचतटे भ्रष्टैनव्या मकरलताभंगिः " १०२ ० नज्या शशिलेखा ॥ नजयाः यथा “कलयति पांडुरभाव तव विरहे सुतनुः सा । सुभग यथा दिवसादौ गलितरुचिः शशिलेखा" १०३ ॥ • नौ सो लघुमणिगुणनिकरः ॥ यथा “अपरमणिगुणगणः सरिद