________________
छंदोनुशासन धिप तव कियान् । हरिहृदि विलसति यल्लघुमणिगुणानिकरः" १०४ • मभ्सा: सिंहाक्रांता ॥ मभसाः यथा “स्वदृष्टेयं भवति विभो दीना प्रत्यर्थिनृपचमूः । राहुग्रस्तेव शशिकला सिंहाक्रांतेव मृगवधूः" १०५ ० रजाः कामिनी ॥ रजराः यथा “ यत्प्रसादतो जयत्ययं पुष्पसायको जगत्त्रयं । उल्लसन्नवीनविभ्रमास्ताः स्तवीमि हंत कामिनीः" १०६ तरंगवतीत्यन्यः ० कई पंक्तीमभस्गा मत्ता धैः ॥ मभसगाः घेरिति चतुर्भिर्यतिः यथा “ आताम्रत्वं वपुषि दधानो घूर्णन् पृथ्वीतलपतनेच्छुः । द्राग्वारुण्यां निहितकरोऽयं मत्तावस्थां प्रथयति भानुः" । इयं च यद्यपि वानवासिकायामंतर्भवति, तथापि विशेषसंज्ञार्थमुक्ता । एवमन्यत्रापि १०७
यज्गाः पंक्तिका ।। रयजगाः यथा "भ्रविलासदूरीकृतोल्लसत्कामकार्मुकां कांतिशालिनीं। मंजुगुजिमंजीरराजितां पश्य कामिनीपंक्तिकामिमां'' १०८ ०मस्जगाः शुद्धविराट् ।। मसजगाः यथा “सग्गज्ञानचरित्रपात्रतां यो दधे भुवनैकबांधवः । त्रैलोक्यस्पृहणीयतां गतः सत्यं शुद्धविराडयं मुनिः " १०९
मन्यगाः पणवो डैः ॥ मनया गुरुश्च डैरिति पंचभिर्यतिः । यथा " स्याद्वादामृतमुदिते चित्ते शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि चतुरंगायां, जल्पामो जयपणवं दत्त्वा). ११० कुवलयमालेतिभरतः । केचित्तु यगणस्थाने सगणं मन्यते । रज्रगा मयूरसारिणी ॥ रजरा गुरुश्च यथा “या घनांधकारडंबरेषु प्रीतमानसा विसर्पतीह। क्षोभयंत्यपि क्षणाद्भुजंगान् सत्यजेत् मयूरसारिणी तां" १११ नज्नगास्त्वरितगतिः ।। नजना गुरुश्च यथा “दिनकरपीतशुचिरुचिश्चरमगिरेश्शिखरतटीम् । अनुसरति त्रपित इव त्वरितगतिः सितकिरणः" ११२ ० मस्गा रुक्मवती। भमसा गुरुश्च यथा “ ये विजितात्मानो नयनिष्ठा जाग्रति लोकं रक्षितुकामाः । स्जान्नियतं तेषां वसुधेयं रुक्मवती मृन्मय्यपरेषां" चंपकमोला सुभावेति चान्ये । पुष्पसमृद्धिरितिभरतः । ० भिगो चित्रगतिः ॥ भत्रयं गुरुश्च यथा “यस्य न कापि कला