________________
३३
छंदोनुशासन न मतिर्व व्यवसायलवोऽपि तथा । सोपि कथंचन जीवति चेदेवमिदं खलु चित्रगति" ११३ ० निगौ निलया ।। नत्रय गुरुश्च यथा “ अपि सरिदधिपतिसुता हरिमपि परिहरति यत् । अधमपुरुषकृतरति धिगहह कमलनिलयां ” ११४ जिगावुषिता ॥ जत्रयं गुरुश्च यथा “स कि वद नीचसमाश्रयो न किं कथय स्थितिरुन्नते । न चापलमुज्झसि लक्ष्मि किं न चेदुषिता जलधामनि” ११५ ०र: सौ गो मणिरंगः ॥ यथा “ धीमतां हि गुणो विशदश्रीर्जायते गुणिसंगमवाप्य। शोभते नितरां न किमंगे कुंकुमारुणिते मणिरागः” ११६ नौ म्गौ बंधूकं ॥ भनमा गुरुश्च यथा 'एतदभिनवभास्वविबं शोणरुचिरुचिरं प्राग्वध्वाः । शेखरितनवबंधुकश्रीबंधुपदमधुना संधत्ते” ११७ वज्गा मनोरमा ॥ नरजा गुरुश्च यथा “ निखिलदीनदुःखदारिणी सकलबंधुसंविभागकृत् । गुणिजनामृतार्णवोपमा भवति सा रमा मनोरमा ” ११८ ०तो जौ ग उपस्थिता ॥ यथा “एषा भवतः समरांगणे राजन् जयसिद्धिरुपस्थिता। कीर्तिः कुपितेव भवत्प्रिया सद्योऽभिससार दिगंतरं" ११९ अत्र द्वाभ्यां यतिरित्येके । मस्गाः कलिका ॥ रमसा गुरुश्च यथा “ कुंदयष्टिं हृष्टः परिचुंबन् किं न रे रोलंब त्रपसे त्वं । तत्तथा येन प्रागनुरागात् क्रीडित मालव्याः कलिकायां" १२० भनगा मृगचपला ।। भतना गुरुश्च यथा “ साधुसमाधावविचलतामाश्रय हे मानस सततं । वांछसि यद्यव्ययपदवीं मा कुरु वृत्तिं मृगचपलां” १२१ ०मो नौ गः कुमुदिनी ॥ यथा “आसाद्य प्रियमिह शशिनं निर्गच्छद्भमरकुलमिषात् । मूर्त दुःखमिव विरहजं, तत्कालं वमति कुमुदिनी' १२२ कुसुमसमुदितेत्यन्ये १२३ °मः सौ ग उद्धृतं ।। यथा “ सर्पभिस्तव दिग्जययात्रास्वेभिर्देवतुरंगमसैन्यैः । प्राज्यैरुद्धतमध्वरजस्तां, वृद्धिं प्राप न वृदमरीणां” १२४ नज्यगा विपुलभुजा ॥ नजया गुरुश्च यथा “ रिपुव