________________
३४
छंदीनुशासन निताजननिःश्वासैरविरतमुष्णतरैः कांता । भजति चुलुक्य जयश्रीस्ते, विपुलभुजा विटपिच्छायां” १२५ °स्जसगा माला ॥ सजसा गुरुश्च यथा “ गगनांगणे कुमुदषंडश्रियमुहंति निपतंत्यः । भवदीक्षणोत्सवसतृष्णा नृप सुभ्रुवां नयनमालाः” १२६ प्रमितेत्यन्ये ० ३० त्रिष्टुभि भौगे गौ रोचकं ॥ यथा “कुंभभुवो जयतीह माहात्म्यं तद्वडवामुखतेजसश्चापि । यस्य जगत्प्रलयप्रगल्भोमिरंचति रोचकगोचरं सिंधुः'' १२७ ०२: सौ ल्गौ अच्युतं ॥ यथा “ त्वं दधासि विभो परमेष्ठितामीश्वरत्वमपि त्वयि राजति । अच्युतत्वमपि त्वमुपश्रितः, कोऽपरस्त्वदृते जिन देवता" ॥ १२८
तिौँ लयग्राहि ॥ तगणत्रयं गुरुद्वयं च । यथा “वीणानिनादानुबंधेन हृद्यं, कांचीरणत्कारचित्रीयमाणं । नव्यांगहारप्रकाराभिरामं, दत्ते प्रमोदं लयग्राहि लास्य” १२९ भिर्गों दोधकं ॥ भत्रयं गुरुद्वय च यथा “पुष्करमंबुदगर्जितधीरैः, श्रव्यमदोधकधोंकृतिनादैः । व्यंजितपाटकृतिध्वनिपादन्यासमसाविह नृत्यति सुभ्रः” १३० उपचित्रेयं सिल्गा विदुषी ।। सत्रयं लघुगुरू च यथा “कुरुते तरसा न हि चापलं, स्वयमेव न चार्थयते परं । प्रकटं कुरुते न वियाततां प्रमदा विदुषी भवतीदृशी” १३१ ० भना गौ श्रीः । डैरिति पंचभिर्यतिः । भतना गुरुद्वयं च यथा “या सुजनानामुपकरणाय, प्रद्विषतां च प्रतिकरणाय । मानधनानां भवति नराणां, श्रीरितरा स्यात्परिकरमानं " १३२ सांद्रपदमित्यन्ये । रुचिरेति भरतः । यतिनियमाभावे इदमेव प्रत्यवबोध: तौ जौ गौ उपस्थिता ॥ यथा “ या मानमहाविषघूर्णितांगी, नाभूत् कलयापि वशंवदा ते । लोलन्मलयानिलदोलितात्मा, प्रीत्या सविलासमुपस्थिता सा” १३३ ०जस्ता गौ उपस्थितं ॥ जसता गुरुद्वयं च यथा “शिलीमुखतित सत्पक्षनादां, मुहुर्विदधतं बाणासनांके । पुरः शरद् ऋतु संप्रेक्ष्य राजन्नुपस्थितमरिस्त्वामेव मेने” १३४ ०मातौ गौ शालिनी धैः ॥ मतद्वयं गुरुद्वयं च धैरिति चतुर्भिर्यतिः । यथा