________________
छंदोनुशासन
३५
८८
८८
O
ऊर्मीभंगीर्निर्मिमाणा धुनीनां व्यातन्वाना वीरुधां लास्यलीला | उज्जृंभंते शालिनीवारपाकफारामोदा: शारदा वायवोऽमी ” १३५ ० ममता गौ वातोर्मी ॥ धैरिति वर्त्तते । यथा " त्वच्छत्रणां विपिने प्रस्थितानां, क्षिप्तः पांशुर्हशि वातोर्मिकाभिः । तापः सूर्येण च मूर्ध्नि प्रकीर्णः को वा नास्कंदति संप्राप्तभंगान् " १३६ ०मो भौ गौ वा । वातोयि एव लक्षणांतरं घेरिति वर्त्तते । यथा “ धोराकारा घनघोष विशेषाद्दरोत्क्षिप्तक्षितिरेणुविमिश्रा । लोकक्षोभं सहसा विदधाना वातोर्मीयं कुरुते जगदंधं " १३७ मनलगा भ्रमरविलसितं । मभना लघुगुरू च । घेरिति वर्त्तते । यथा प्रत्याख्याताप्यसि कमलवनं याता ताकि करतलचलनैः । मुविद्धि स्फुटकमलधिया वक्त्रापाति भ्रमरविलसितं १३८ वानवासिकेयं । नौ सो गौ वृंता ॥ धैरितिवर्त्तते । यथा जिनपतिगुरुपदपीठे योऽशटमतिरिह लुठति प्रीत्या | विगलति निखिलमघं तस्मात्परिणतफलमिव वृन्तान्तात् " १३९ ०न्यभा गौ पतिता चैः ॥ नयभा गुरुद्वयं च । चैरिति षड्भिर्यतिः । यथा वहति न मंदं दक्षिणवायुर्भ्रमति न तूर्णं चूतपरागः । दधति न पिक्यः पंचमरागं किमु पतिता त्वं पादतलेऽस्य " १४० ०र्नरलगा रथोद्धता || नरा लघुगुरू च । यथा तावकीनकटके रथोद्धता धूलयो जगति कुर्युरंधसां । चेदिमाः करिघटामदांभसा मूयसा प्रशमयेन्न सर्वतः " १४१ अपरांतिकेयं ०भा गौ स्वागता || रनभा गुरुद्वयं च । यथा वल्लभं सुरभिमित्रमनंगं दाक्षिणात्यपवनं सुहृदं च । पृच्छतीह परपुष्टविघुष्टैः, स्वागतानि नियतं वनलक्ष्मीः १४२ ० नौ रल्गा भद्रिका | नद्वयं रो लघुगुरू च यथा परिहर नितरां परापवादं कुरुजिनवचनेऽनुरागितां । इति तव चरतः परे भवे भवतु सपदि भद्रिकागतिः १४३ अपरवक्त्रमिति भरतः । उत्तरांतिकेयं ० रजल्गाः श्येनी ।। रजरा लघुगुरू च यथा “भ्रांतगृध्रवृंद कंक मंडलश्येनिका त्वदीयवैरिवाहिनी । आपतत्कृतांत रौद्रकिक
८८
८८
८८
८८
८८
८८
""
""
27