________________
छंदोनुशासन अभिसरणकेलिरभसाष्टेव मुक्तावलिः । यद्वा व्योमनि मनसिजेन लिखिता जैत्रप्रशस्तिनिजा विस्फूर्जद्धनतमतमिश्रफणिनां सद्रनमालाथवा " ३४१ • भीरसल्गा नन्दकम् ॥ भगणचतुष्टयं रसलगाश्च । यथा “ अद्भु-- तसङ्गरसागरमन्थनसम्भवां कलयन् श्रियं, दोष्णि दधद्वसुधावलयं च कुमारपालमहीपते । त्वं बलिराजनियन्त्रणविश्रुतविक्रमः पुरुषोत्तमः केवलमेष जगद्विजयी त्वदसिद्विषां नतु नन्दकः" ३ ४२ भ्रौ न्भौ भ्रौ ल्गौ कामलता ॥ भरनभभरलगाः यथा “ कौतुकमात्रमेव भवतो यदि शस्त्रपरिग्रहे तदा चापशिलीमुखान् घटयितुं कुरू चूतदलावमोटनम् । कस्य मनः करोति न हि वश्यमसौ पुरतो यतः स्फुरन् कामलतावलीतरलनो मलयानिल एष ते सखा" उत्पलमालिकेत्यन्ये ३४३ ० नौ रनौ नौ ल्गो दीपिकाशिखा गचैः ॥ भनयननरलगाः । गचैरिति त्रिभिः षड्भिश्च यतिः । यथा “प्राक्तने सुकृतसमूहे बलवदिह समुल्लसत्यपि दुर्नयकरणमनीषा श्रियमपहरति क्षणान्नृणाम् । पश्यत यदनुपभुक्तेऽपि हि विनिहिततैलपूरणे निर्भरवलितसमीरो दलयति खलु दीपिकाशिखाम् " ३४४ ०त्मौ ज्भौ ज्भौल्गौ शशाङ्करचितम् तभजभजभलगाः यथा “त्वं निर्जितोऽसि निरवद्यया वरतनोर्मुखाम्बुजरुचा विस्तीर्णनेत्रललितैः कुराहतकोऽयमप्यवजितः । युक्त शशाङ्करचितं त्वया यदमुना सहैक्यमधुना सङ्गः समानगुणयोगिभिर्भवति देहिनां समुचितः" ३४५ ३ ० प्रकृतौ नौ नौ यिः स्रग्धरा छछैः ।। मरभना यगणत्रयं च । छछैरिति सप्तभिःसप्तभिर्यतिः यथा ॥ " आवासः पर्णशाला वपुषि च वसनं नूतना त्वक्तरूणां पाणावाषाढयष्टिः शिरसि च चिकुरैनव्यगुम्फो जटानाम् । कर्णेऽक्षस्रग्धरायाः परिवृढविपिने त्वद्भयात्सम्प्रतीत्थं वृत्तिद्धित्रैरहोभिस्त्वदरिनृपजनैः शिक्षिता तापसानाम्" ३४६ त्रौ भनौ ज्भौरः कथागतिः ॥ तरभनजभराः छछैरिति वर्तते । यथा “केष्वप्यखर्वगर्वाद्विधुरितभुवनेष्वनर्गलगर्जितैरम्भोधरेष्विवाशु श्रवणपथगतेष्वभूद्विनिमीलितम् । आखण्डलस्य कामप्यभजत नयनासितो