________________
छदोनुशासन प्रियगृहम् । औत्सुक्याद्यावदस्थात् पथि मुखशशिना तावद्वत तमी ज्योस्नी जातेति मूर्छामभजत सहसा कष्टं सुवदना" ३३५ दशग्ला वृत्तम् ॥ गुरुलघू दशवारानावृत्तौ वृत्तं नाम वृत्तम् । यथा “प्राणिताखिलार्थिदानमूर्जितारिजिष्णुपौरुषं महर्षिचित्रकृत् जितेन्द्रियत्वमेवमद्भुतान् गुणान्दधन्नरेन्द्र। रामपार्थधुन्धुमारमुख्यपूर्वभूमिपालवृत्तमत्र सत्यतां चिराय नीतवानसि त्वमुच्चकैश्चलुक्यचन्द्र " ३३६ ० स्भा नौ म्यौ ल्गौ मत्तेभविक्रीडितं डैः ॥ सभरनमयलगाः । डैरिति त्रयोदशभिर्यतिः यथा “उदयाद्रेः प्रसरन्नयं दिनपतिः प्रत्यप्रसन्ध्यातपस्फुटसिन्दूररुचिविसूत्रिततमःसन्दोहवल्लीवनः । तनुते वाजिजवोल्लसत्कशपुरःक्रामत्सुपर्णाग्रजप्रतिकारोपरि बलादायतकरो मत्तेभविक्रीडितम् " ३३७ ० नो भौ मः सौ ल्गौ मुद्रा टैः ॥ नभभमससलगाः। टैरिति एकादशभिर्यतिः । यथा “ अयमरण्यमहीष्वपि चूतास्वादकषायितकोकिलाकलकलच्छलतश्विरमाज्ञामस्खलितामिह वर्तयन् । कुपितमानवतीकलहानामन्तकरः पुरतः सखे मकरकेतुमहीपतिमुद्र (मुद्रा) यापरणं तनुते मधुः ॥ ३३८ उज्ज्वलमित्यन्ये । ०यमौ नौ तो गौ शोभा चछैः ।। यमननततगगाः । चछैरिति षभिः सप्तभिश्च यतिः । यथा “गता लाक्षारागद्यतिरधरदलात्पत्रवल्ली विलुप्ता कपोले पर्यस्तं तिलकमलिकतो लम्बितः केशपाशः। च्युतः कर्णोत्तंस: करमणिवलयं स्रस्तमस्यास्तथापि प्रियेण प्रत्यग्रः प्रथयति महती संगमो हंत शोभाम् " ३३९ ० म्रौ नौ तौ गौ चित्रमाला छचैः ।। मरभनततगगाः । छचैरिति सप्तभिः षभिश्च यतिः । यथा “ सा काङ्क्षत्यन्यमेवायमपि बत तां सारसौन्दर्यलक्ष्मीरेषा चैतं वराकी तरुणनिवहोऽमू च लावण्यपुण्याम् । एवं प्रत्यग्रकेलीकुशलललितैर्बद्धहासं वसन्ते देवः पुष्पायुधोऽसौ रमयति रति दर्शयश्चित्रमालाम् " सुप्रभेत्यन्यः ३४० ० नौ नौ म्यौ ल्गो सद्रनमाला जैः ।। मनसनमयलगाः । उजैरिति पञ्चभिरष्टभिश्च यतिः । यथा “ सन्ध्यान्ते प्रतिदिशमियं समुदिता ताराततिः शोभते श्यामाया