________________
छंदोनुशासन मतनसततगाः । उछैरिति वर्तते । यथा “कैश्चिच्चार्वाकैरविदितसुकृतैः शूकाविमुक्तात्मभिः कौलीभूयान्यविहित पशुगणाघातैः पदैर्यज्ज्वभिः । जैने धर्मेऽस्मिन्सति सततकृपापीयूषपात्रेऽप्यहो स्वच्छन्दं चूतैरहह कुटिलया बुद्ध्या जगद्वञ्चितम् ” विचितमित्यन्यः । ३२९ ०यमौ नौ रौ गो मुग्धकं . चछैः ॥ यमननररगाः चछैरिति षभिः सप्तभिश्च यतिः यथा परिभ्राम्यद्भङ्गं श्वसितपरिमलैर्जपापाटलौष्ठं गिरा लीलालापप्रणयमधुरया सदानन्ददायि । स्फुरत्यन्तश्चित्तं लिखितमिव सखे ममाद्यापि तस्याः प्ररूढप्रेमायाश्चकितमृगदृशो मुखं मुग्धकं तत् ' ३३० ०रः सौ तो जौ ग ऊर्जितं जैः॥ रससतजजगाः । जैरिति दशभिर्यतिः । यथा “ नेक्षसे किमहो जलरिक्तां स्वामपि तावदिमां तनं नो निषेधसि चण्डमरीचेर्दुःसहमातपजृम्भितम् । शारदे समयेऽपि तदस्मिन्पूरितपर्वतकन्दराण्यूजितस्तनितानि दधानस्तोयद किं न हि लज्जसे" ३३१ नभ्रसा जौ गस्तरलम् । नभरसजजगाः । यथा “ श्रय विशुद्धधिया जिनेश्वरपादपङ्कजभृङ्गतां प्रकटय प्रशमं भजस्व गुरूनधीष्व सदागमम् । विरचयार्थिजनं कृतार्थमिमं कुरुष्व तपः परं तरलमायुरिदं गृहाण तदीयमेतदहो फलम् ' ३३२ .म्रो भः सौ ज्गौ माधवीलता छैः ॥ मरभससजगाः छैरिति सप्तभिर्यतिः । यथा “ निःसामान्यं तवैतत्किमपि विराजति दक्षिणानिल, प्रावीण्यं यत्प्रगल्भामिह सहकारलतामनुव्रजन् । अश्रान्तं साभिलाषः स्पृशसि समुन्नयसे विधूनयस्यालिङ्गस्याशु चुम्बस्यभिनवकोमलमाधवीलताम्" ३३३ ० सूगौ तरुणीवदनेन्दुः ॥ सगणाः षट् गुरुश्च । यथा “ मृगनाभिविनिर्मितः पत्रलतावलिलाञ्छनधारी जननेत्रचकोरमहोत्सवकृत्कमलद्युतिहारी। जगतां विजयाय निबद्धमतौ झषलक्ष्मणि साद्या जयति प्रतिपन्नसहायपदस्तरुणीवदनेन्दुः” ३३४ १६ ० कृतौ नौ नौ ग्भौ ल्गौ सुवदना छछैः॥ मरभनयमलगाः छछैरिति सप्तभिः सप्तभिर्यतिः । यथा “आकल्पं कल्पयित्वाभिनवमृगमदैरामुच्य वशिति क्षौमे कृत्वा विभूषां मरकतमणिभिर्गन्तुं